ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [1102] Āsavaniddese pañcakāmaguṇiko rāgo kāmāsavo nāma. Rūpārūpabhavesu
chandarāgo jhānanikanti sassatadiṭṭhisahagato 3- rāgo bhavavasena patthanā bhavāsavo
nāma. Dvāsaṭṭhī diṭṭhiyo diṭṭhāsavo nāma. Aṭṭhasu ṭhānesu aññāṇaṃ avijjāsavo
nāma. Tattha tattha āgatesu pana āsavesu asammohatthaṃ ekavidhādibhedo veditabbo.
Atthato hete cirapārivāsiyaṭṭhena āsavāti evaṃ ekavidhāva honti. Vinaye pana
"diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 4- duvidhena
āgatā. Suttante saḷāyatane tāva "tayome āvuso āsavā kāmāsavo bhavāsavo
avijjāsavo"ti 5- tividhena āgatā, nibbedhikapariyāye "atthi bhikkhave āsavā
nirayagamanīyā, atthi āsavā tiracchānayonigamanīyā, atthi āsavā pittivisayagamanīyā,
@Footnote: 1 cha.Ma. viññeyyā    2 Sī.,Ma. viññeyyattā     3 cha.Ma. sassatadiṭṭhisahajāto
@4 vinaYu. 1/39/26    5 saṃ.saḷā. 18/504/315 (syā), aṅ. chakka. 22/334/463 (syā)
Atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā"ti 1- pañcavidhena
āgatā, chakkanipāte āhuneyyasutte "atthi āsavā saṃvarā pahātabbā, atthi
āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi
āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā
bhāvanā pahātabbā"ti 2- chabbidhena āgatā, sabbāsavapariyāye 3- dassanapahātabbehi
saddhiṃ sattavidhena āgatā. Idha panete kāmāsavādibhedato catubbidhena āgatā.
Tatrāyaṃ vacanattho:- pañcakāmaguṇasaṅkhāte kāme āsavo kāmāsavo. Rūpārūpasaṅkhāte
kammato ca upapattito ca duvidhepi bhave āsavo bhavāsavo. Diṭṭhieva āsavo
diṭṭhāsavo. Avijjāva āsavo avijjāsavo.
     [1103] Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando,
na kattukamyatāchando, na dhammacchando. Kāmanavasena rajanavasena ca kāmoyeva
rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmova nandīti kāmanandī. Evaṃ
sabbattha kāmatthaṃ viditvā taṇhāyanaṭṭhena kāmataṇhā, sinehanaṭṭhena
kāmasineho, paridayhanaṭṭhena kāmapariḷāho, mucchanaṭṭhena kāmamucchā, gilitvā
pariniṭṭhāpanaṭṭhena kāmajjhosānanti veditabbaṃ. Ayaṃ vuccatīti ayaṃ aṭṭhahi padehi
vibhatto kāmāsavo nāma vuccati.
     [1104] Bhavesu bhavachandoti rūpārūpabhavesu bhavapatthanāvaseneva pavatto
chando bhavachando. Sesapadānipi imināva nayena veditabbāni.
     [1105] Sassato lokoti vātiādīhi dasahākārehi diṭṭhippabhedova vutto.
Tattha sassato lokoti ettha khandhapañcakaṃ "loko"ti gahetvā "ayaṃ loko
nicco dhuvo sabbakāliko"ti gaṇhantassa "sassatan"ti gahaṇākārappavattā diṭṭhi.
Asassatoti tameva lokaṃ "ucchijjati vinassatī"ti gaṇhantassa ucchedagahaṇākārappavattā
diṭṭhi. Antavāti parittakasiṇalābhino suppamatte vā sarāvamatte
@Footnote: 1 aṅ. chakka. 22/334/463 (syā)      2 aṅ. chakka. 22/329/434 (syā)
@3 Ma.mū. 12/14/10
Vā kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme "loko"ti ca
kasiṇaparicchedantena ca "antavā"ti gaṇhantassa "antavā loko"ti
gahaṇākārappavattā diṭṭhi, sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi vipulakasiṇalābhino
pana tasmiṃ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme "loko"ti
ca kasiṇaparicchedantena ca "ananto"ti gaṇhantassa "anantavā loko"ti
gahaṇākārappavattā diṭṭhi, sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi.
     Taṃ jīvaṃ taṃ sarīranti bhedanadhammassa sarīrasseva "jīvan"ti gahitattā sarīre
ucchijjamāne "jīvampi ucchijjatī"ti ucchedagahaṇākārappavattā diṭṭhi. Dutiyapade
sarīrato aññassa jīvassa gahitattā sarīre ucchijjamānepi "jīvaṃ na ucchijjatī"ti
sassatagahaṇākārappavattā diṭṭhi. Hoti tathāgato paraṃ maraṇātiādīsu satto
tathāgato nāma, "so paraṃ maraṇā hotī"ti gaṇhato paṭhamā sassatadiṭṭhi. "na hotī"ti
gaṇhato dutiyā ucchedadiṭṭhi. "hoti ca na ca hotī"ti gaṇhato tatiyā
ekaccasassatadiṭṭhi. "neva hoti na na hotī"ti gaṇhato catutthā amarāvikkhepadiṭṭhi.
Ime dhammā āsavāti ime kāmāsavañca bhavāsavañca rāgavasena ekato katvā
saṅkhepato tayo, vitthārato cattāro dhammā āsavā nāma.
     Yo pana brahmavimānakapparukkhābharaṇesu chandarāgo uppajjati, so
kāmāsavo hoti na hotīti? na hoti. Kasmā? pañcakāmaguṇikassa rāgassa idheva
pahīnattā. Hetugocchakaṃ pana patvā lobho hetu nāma hoti, ganthagocchakaṃ
patvā abhijjhākāyagantho nāma, kilesagocchakaṃ patvā lobho kileso nāma
hoti. Diṭṭhisahajāto pana rāgo kāmāsavo hoti na hotīti? na hoti, diṭṭhirāgo
nāma hoti. Vuttaṃ hetaṃ "diṭṭhirāgaratte purisapuggale dinnadānaṃ nāma 1- na
mahapphalaṃ hoti na mahānisaṃsan"ti. 2-
@Footnote: 1 cha.Ma. ayaṃ saddo natthi        2 khu. paṭi. 31/310/205-6 (syā)
     Ime pana āsave kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā kāmāsavo anāgāmimaggena pahīyati, bhavāsavo arahattamaggena,
diṭṭhāsavo sotāpattimaggena, avijjāsavo arahattamaggena. Maggapaṭipāṭiyā
sotāpattimaggena diṭṭhāsavo pahīyati, anāgāmimaggena kāmāsavo, arahattamaggena
bhavāsavo avijjāsavo cāti.



             The Pali Atthakatha in Roman Book 53 page 427-430. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10632              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10632              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=708              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6261              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5643              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5643              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]