ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [1121] Saññojanesu mānaniddese "seyyohamasmī"ti mānoti
uttamaṭṭhena "ahaṃ seyyo"ti evaṃ uppannamāno. "sadisohamasmī"ti mānoti
samasamaṭṭhena "ahaṃ sadiso"ti evaṃ uppannamāno. "hīnohamasmī"ti mānoti
lāmakaṭṭhena "ahaṃ hīno"ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno
hīnamānoti ime tayo mānā tiṇṇaṃ janānaṃ uppajjanti. Seyyassāpi hi
"ahaṃ seyyo, sadiso, hīno"ti tayo mānā uppajjanti sadisassāpi hīnassāpi.
Tattha seyyassa seyyamānopi 1- yāthāvamāno, itare dve ayāthāvamānā. Sadisassa
sadisamānova .pe. Hīnassa hīnamānova yāthāvamāno, itare dve ayāthāvamānā.
Iminā kiṃ kathitaṃ? ekassa tayo mānā uppajjantīti kathitaṃ. Khuddakavatthuke 2- pana
Paṭhamamānabhājanīye eko māno tiṇṇaṃ janānaṃ uppajjatīti kathito.
     Mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddeso. 3- Ussitaṭṭhena
uṇṇati. Yassuppajjati, taṃ puggalaṃ uṇṇāmeti ukkhipitvā ṭhapetīti uṇṇāmo.
Samussitaṭṭhena dhajo. Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho.
Ketu vuccati bahūsu dhajesu accuggatadhajo, māno hi punappunaṃ uppajjamāno
aparāpare upādāya accuggataṭṭhena ketu viyāti ketu, ketuṃ icchatīti ketukamyaṃ,
tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ
"ketukamyatā cittassā"ti. Mānasampayuttaṃ hi cittaṃ ketuṃ icchati, tassa ca bhāvo
ketukamyatā, ketusaṅkhāto mānoti.
@Footnote: 1 cha.Ma. seyyamānova               2 abhi. 35/832,866/421,431
@3 cha.Ma. ākārabhāvaniddesā
     [1126] Issāniddese yā paralābhasakkāragarukāramānanavandanapūjanādīsu 1-
issāti yā etesu paresaṃ lābhādīsu "kiṃ iminā imesan"ti parasampattikhīyanalakkhaṇā
issā. Tattha lābhoti cīvarādīnaṃ catunnaṃ paccayānaṃ paṭilābho. Issukī hi puggalo
parassa taṃ lābhaṃ khīyati, "kiṃ imassa iminā"ti na icchati. Sakkāroti tesaṃyeva
paccayānaṃ sukatānaṃ sundarānaṃ paṭilābho. Garukāroti garukiriyā bhāriyakaraṇaṃ. Mānananti
manena piyakaraṇaṃ. Vandananti pañcapatiṭṭhitena vandanaṃ. Pūjanāti gandhamālādīhi
pūjanā. Issāyanavasena issā. Issākāro issāyanā. Issāyitabhāvo issāyitattaṃ.
Usūyādīni issādivevacanāni. 2-
     Imissā pana issāya khīyanalakkhaṇaṃ āgārikenapi anāgārikenapi veditabbaṃ. 3-
Āgārikopi ekacco kasivaṇijjādīsu aññatarena ājīvena attano purisakāraṃ
nissāya bhaddakaṃ yānaṃ vā vāhanaṃ vā ratanaṃ vā labhati. Itaro 4- tassa alābhatthiko
tena lābhena na tussati, "kadā nu kho esa imissā sampattiyā parihāyitvā kapaṇo
hutvā parihāyissatī"ti 5- cintetvā ekena kāraṇena tasmiṃ tāya sampattiyā parihīne
attamano hoti. Anāgārikopi eko issāmanako aññaṃ attano suttapariyattiādīni
nissāya uppannalābhādisampattiṃ disvā "kadā nu kho esa 6- imehi lābhādīhi
parihāyissatī"ti cintetvā yadā taṃ ekena kāraṇena parihīnaṃ passati, tadā
attamano hoti. Evaṃ parasampattikhīyanalakkhaṇā issāti veditabbā.
     [1127] Macchariyaniddese vatthuto macchariyadassanatthaṃ pañca macchariyāni
āvāsamacchariyantiādi vuttaṃ. Tattha āvāse macchariyaṃ āvāsamacchariyaṃ. Sesapadesupi
eseva nayo.
     Āvāso nāma sakalārāmopi pariveṇampi ekovarakopi rattiṭṭhānādīnipi. 7-
Tesu vasantā sukhaṃ vasanti, paccaye labhanti. Eko bhikkhu vattasampannasseva
pesalassa bhikkhuno tattha āgamanaṃ na icchati, "āgatopi khippaṃ gacchatū"ti
@Footnote: 1 cha.Ma.....pūjanāsu     2 Ma. issāvevacanāni     3 cha.Ma. dīpetabbaṃ
@4 cha.Ma. aparo         5 cha.Ma. carissatīti        6 cha.Ma. eso
@7 cha.Ma. rattiṭṭhānadivāṭṭhānādīnipi
Cinteti, idaṃ āvāsamacchariyaṃ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato
āvāsamacchariyaṃ nāma na hoti.
     Kulanti upaṭṭhākakulampi ñātikulampi. Tattha aññassa upasaṅkamanaṃ anicchato
kulamacchariyaṃ hoti. Pāpapuggalassa pana upasaṅkamanaṃ anicchatopi macchariyaṃ nāma 1-
na hoti. So hi tesaṃ pasādabhedāya paṭipajjati. Pasādanaṃ 2- rakkhituṃ samatthasseva
pana bhikkhuno tattha upasaṅkamanaṃ anicchato macchariyaṃ nāma hoti.
     Lābhoti catupaccayalābhova. Taṃ aññasmiṃ sīlavante labhanteyeva "mā labhatū"ti
cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti,
aparibhogadupparibhogādivasena vināseti, pūtibhāvaṃ gacchantampi aññassa na deti, taṃ
disvā "sace imaṃ esa na labheyya, añño sīlavā labheyya, paribhogaṃ gaccheyyā"ti
cintentassa macchariyaṃ nāma natthi.
     Vaṇṇo nāma sarīravaṇṇopi guṇavaṇṇopi. Tattha sarīravaṇṇamaccharipuggalo
"paro pāsādiko rūpavā"ti vutte taṃ na kathetukāmo hoti. Guṇavaṇṇamaccharī
sīlena dhutaṅgena paṭipadāya ācārena vaṇṇaṃ na kathetukāmo hoti.
     Dhammoti pariyattidhammo ca paṭivedhadhammo ca. Tattha ariyasāvakā paṭivedhadhammaṃ
na maccharāyanti, attanā paṭividdhadhamme sadevakassa lokassa paṭivedhaṃ icchanti.
"taṃ pana paṭivedhaṃ pare jānantū"ti icchanti. Tantidhammeyeva pana dhammamacchariyaṃ
nāma hoti. Tena samannāgato puggalo yaṃ guḷhaṃ ganthaṃ vā kathāmaggaṃ vā
jānāti, taṃ aññaṃ na jānāpetukāmo hoti. Yo pana puggalaṃ upaparikkhitvā
dhammānuggahena dhammaṃ vā upaparikkhitvā puggalānuggahena na deti, ayaṃ
dhammamacchariyo 3- nāma na hoti.
@Footnote: 1 cha. anicchantopi maccharī nāMa. evamuparipi
@2 cha.Ma. pasādaṃ    3 cha.Ma. dhammamaccharī. evamuparipi
     Tattha ekacco puggalo lolo hoti, kālena samaṇo hoti, kālena brāhmaṇo
kālena nigaṇṭho. Yo hi bhikkhu "ayaṃ puggalo paveṇiāgataṃ tantiṃ saṇhaṃ sukhumaṃ
dhammuttaraṃ 1- bhinditvā āluḷissatī"ti na deti, ayaṃ puggalaṃ upaparikkhitvā
dhammānuggahena na deti nāma. Yo pana "ayaṃ dhammo saṇho sukhumo, sacāyaṃ pugaglo
gaṇhissati, aññaṃ byākaritvā attānaṃ āvīkatvā nassissatī"ti na deti, ayaṃ
dhammaṃ upaparikkhitvā puggalānuggahena na deti nāma. Yo pana "sacāyaṃ imaṃ dhammaṃ
gaṇhissati, amhākaṃ samayaṃ bhindituṃ samattho bhavissatī"ti na  deti, ayaṃ dhammamacchariyo
nāma hoti.
     Imesu pañcasu macchariyesu āvāsamacchariyena tāva yakkho vā peto vā
hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena
tasmiṃ kule aññesaṃ dānamānanādīni karonte disvā "bhinnaṃ vatidaṃ kulaṃ
mamā"ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi
khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṃghassa vā gaṇassa vā
santake lābhe maccharāyitvā puggalikaparibhogaṃ viya paribhuñjitvā yakkho vā
peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamaccharena
pariyattidhammamaccharena ca attano vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe "kiṃ vaṇṇo
eso"ti taṃ taṃ dosaṃ vadanto pariyattidhammañca kassaci kiñci adento dubbaṇṇo
ceva eḷamūgo ca hoti.
     Apica āvāsamacchariyena lohagehe paccati, kulamacchariyena appalābho hoti,
lābhamacchariyena gūthaniraye nibbattati, vaṇṇamacchariyena bhave bhave nibbattassa
vaṇṇo nāma na hoti, dhammamacchariyena kukkulaniraye nibbattati.
     Maccharāyanavasena maccheraṃ. Maccharāyanākāro maccharāyanā. Maccharena āyitassa 2-
maccherasamaṅgino bhāvo maccharāyitattaṃ. Mayhameva hontu, mā aññassāti sabbāpi
@Footnote: 1 cha.Ma. dhammantaraṃ     2 cha.Ma. ayitassa
Attano sampattiyo byāpetuṃ na icchatīti viviccho. Vivicchassa bhāvo vevicchaṃ,
mudumacchariyassetaṃ nāmaṃ. Kadariyo vuccati anādaro, tassa bhāvo kadariyaṃ,
thaddhamacchariyassetaṃ nāmaṃ. Tena hi samannāgato puggalo parampi paresaṃ dadamānaṃ
nivāreti. Vuttampi cetaṃ:-
              kadariyo pāpasaṅkappo         micchādiṭṭhi anādaro
              dadamānaṃ nivāreti            yācamānāna bhojananti. 1-
     Yācake disvā kaṭkabhāvena cittaṃ añcati saṅkocetīti kaṭukañcuko,
tassa bhāvo kaṭukañcukatā. Aparo nayo,:- kaṭukañcukatā vuccati kaṭacchuggāho,
samatittikapuṇṇāya hi ukkhaliyā bhattaṃ gaṇhanto sabbato bhāgena saṅkuṭitena 2-
aggakaṭacchunā 3- gaṇhāti pūretvā gahetuṃ na sakkoti, evaṃ maccharipuggalassa
cittaṃ saṅkucati, tasmiṃ saṅkucite kāyopi tatheva saṅkucati paṭikuṭati paṭinivattati na
sampasāriyatīti maccheraṃ "kaṭukañcukatā"ti vuttaṃ.
     Aggahitattaṃ cittassāti paresaṃ upakārakaraṇe dānādinākārena yathā na
sampasāriyati, evaṃ āvaritvā gahitabhāvo cittassa. Yasmā pana maccharī puggalo
attano santakaṃ paresaṃ adātukāmo hoti, parasantakaṃ gaṇhitukāmo. Tasmā
"idamacchariyaṃ mayhameva hotu mā aññassā"ti pavattivasenassa attasampattīnaṃ
nigūhanalakkhaṇatā parasampattiggahaṇalakkhaṇatā 4- vā veditabbā. Sesaṃ imasmiṃ
gocchake uttānatthameva.
     Imāni pana saññojanāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā kāmarāgapaṭighasaññojanāni anāgāmimaggena pahīyanti,
mānasaññojanaṃ arahattamaggena, diṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggena.
Bhavarāgasaññojanaṃ arahattamaggena. Issāmacchariyāni sotāpattimaggena, avijjā
@Footnote: 1 saṃ. sa. 15/132/115       2 Sī. saṅkucitena
@3 Sī. aggaggakaṭacchunā         4 cha.Ma. atsampattiggahaṇalakkhaṇatā
Arahattamaggena. Maggapaṭipāṭiyā diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyāni
sotāpattimaggena pahīyanti, kāmarāgapaṭighā anāgāmimaggena, mānabhavarāgaavijjā
arahattamaggenāti.



             The Pali Atthakatha in Roman Book 53 page 430-435. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10696              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10696              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=719              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5708              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]