ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [1162] Nīvaraṇagocchakassa thīnamiddhaniddese cittassa akalyatāti 3-
cittassa gilānabhāvo. Gilāno hi akalyakoti vuccati. Vinayepi vuttaṃ "nāhaṃ
bhante akallako"ti. 4- Akammaññatāti cittassa gelaññasaṅkhātova akammaññatākāro.
Olīyanāti olīyanākāro. Iriyapathikacittaṃ hi iriyāpathaṃ saṇṭhāretuṃ asakkontaṃ
rukkhe vaggulī viya khīle laggitapānīyavārako viya 5- ca olīyati, tassa taṃ ākāraṃ
sandhāya "olīyanā"ti vuttaṃ. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Līnanti avipphārikatāya
paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thīnanti sappipiṇḍo viya avipphārikatāya
ghanabhāvena thīnaṃ. 6- Thīyanāti ākāraniddeso. Thīyitabhāvo thīyitattaṃ, avipphāravaseneva
thaddhatāti attho.
@Footnote: 1 cha.Ma. cutipaṭisandhivasena    2 cha.Ma. eva                 3 cha.Ma. akallatāti
@4 vinaYu. 1/151/84       5 cha.Ma. laggitaphāṇitavārako viya    6 cha.Ma. ṭhitaṃ

--------------------------------------------------------------------------------------------- page436.

[1163] Kāyassāti khandhattayasaṅkhātassa nāmakāyassa. Akalyatā akammaññatāti heṭṭhā vuttanayameva. Megho viya ākāsaṃ kāyaṃ onayhatīti onāho. Sabbato bhāgena onāho pariyonāho. Abbhantare samorundhatīti antosamorodho. Yathā hi nagare rundhitvā gahite manussā bahi nikkhamituṃ na labhanti, evampi middhena samoruddhā dhammā vipphāravasena nikkhamituṃ na labhanti. Tasmā "antosamorodho"ti vuttaṃ. Medhatīti middhaṃ. Akammaññabhāvena vihiṃsatīti attho. Supanti tenāti soppaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā. Supanā supitattanti ākārabhāvaniddeso. 1- Yaṃ pana tesaṃ purato soppapadaṃ, tassa puna vacane kāraṇaṃ vuttameva. Idaṃ vuccati thīnamiddhanīvaraṇanti idaṃ thīnañca middhañca ekato katvā āvaraṇaṭṭhena thīnamiddhanīvaraṇanti vuccati. Yaṃ yebhuyyena sekkhaputhujjanānaṃ niddāya pubbabhāgaaparabhāgesu uppajjati, taṃ arahattamaggena samucchijjati. Khīṇāsavānaṃ pana karajakāyassa dubbalabhāvena bhavaṅgotaraṇaṃ hoti, tasmiṃ asammisse vattamāne te supanti. Sā nesaṃ niddā nāma hoti. Tenāha bhagavā "abhijānāmi kho panāhaṃ aggivessana gimhānaṃ pacchime māse catuguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā"ti. 2- Evarūpo panāyaṃ karajakāyassa dubbalabhāvo na maggavajjho, upādinnakepi anupādinnakepi labbhati. Upādinnakepi labbhamāno yadā khīṇāsavo dīghamaggaṃ gato hoti, aññataraṃ vā pana kammaṃ katvā kilanto, evarūpe kāle labbhati. Anupādinnakepi labbhamāno paṇṇapupphesu labbhati. Ekaccānaṃ hi rukkhānaṃ paṇṇāni suriyātapena pasāriyanti, rattiṃ paṭikuṭanti. Padumapupphādīni suriyātapena pupphanti, rattiṃ puna paṭikuṭanti. Idaṃ pana middhaṃ akusalattā khīṇāsavānaṃ na hotīti. Tattha siyā:- "na middhaṃ akusalaṃ. Kasmā? rūpattā. Rūpampi 3- abyākataṃ, Idañca rūpaṃ. Tenevettha `kāyassa akalyatā akammaññatā'ti kāyaggahaṇaṃ katan"ti. @Footnote: 1 cha.Ma.....niddesā 2 Ma. mū. 12/387/345 3 cha.Ma. rūpañhi

--------------------------------------------------------------------------------------------- page437.

Yadi "kāyassā"ti vuttamattenetaṃ 1- rūpaṃ, kāyapassaddhādayopi dhammā rūpameva bhaveyyuṃ. "sukhañca kāyena paṭisaṃvedeti. 2- Kāyena ceva paramatthasaccaṃ sacchikarotī"ti 3- sukhapaṭisaṃvedena paramatthasaccasacchikaraṇānipi rūpakāyeneva siyuṃ. Tasmā na vattabbametaṃ "rūpaṃ middhan"ti. Nāmakāyo hi ettha kāyo nāma. Yadi nāmakāyo, atha kasmā "soppaṃ pacalāyikā"ti vuttaṃ. Na hi nāmakāyo supati, na ca pacalāyatīti? liṅgādīni viya indriyassa tassa phalattā. Yathā hi "itthīliṅgaṃ itthīnimittaṃ itthīkuttaṃ itthākappo"ti imāni liṅgādīni itthindriyassa phalattā vuttāni, evaṃ imassāpi nāmakāyagelaññasaṅkhātassa middhassa phalattā soppādīni vuttāni. Middhe hi sati tāni hontīti phalūpacārena middhaṃ arūpampi samānaṃ "soppaṃ pacalāyikā supanā supitattan"ti vuttaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikāti vacanatthenāpi cāyaṃ attho sādhitoyevāti na rūpaṃ middhaṃ. Onāhādīhipi cassa arūpabhāvo dīpitoyeva. Na hi rūpaṃ nāmakāyassa onāho pariyonāho antosamorodho hotīti. Nanu ca imināva kāraṇenetaṃ rūpaṃ. Na hi arūpaṃ kassaci onāho, na pariyonāho, na antosamorodho hotīti? yadi evaṃ āvaraṇampi na bhaveyya. Tasmā yathā kāmacchandādayo arūpadhammā āvaraṇaṭṭhena nīvaraṇā, evaṃ imassāpi onāhanatādiatthena onāhāditā veditabbā. Apica "pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe"ti 4- vacanatopetaṃ arūpaṃ. Na hi rūpaṃ cittūpakkileso, na paññāya dubbalīkaraṇaṃ hotīti. Kasmā na hoti. Nanu vuttaṃ:- "santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ. Surāmerayapānā appaṭiviratā. Ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso"ti. 5- @Footnote: 1 cha.Ma. vuttamattenevetaṃ 2 abhi. 34/163/51, dī.Sī. 9/230/75 @3 pāli. paramasaccaṃ, Ma.Ma. 13/183/158, aṅ. catukka. 21/113/132 @4 dī.Ma. 10/146/75, saṃ.Ma. 19/233/96 5 aṅ.catukka. 21/50/60

--------------------------------------------------------------------------------------------- page438.

Aparampi vuttaṃ "../../bdpicture/cha khome gahapatiputta ādīnavā surāmerayamajjapamādaṭṭhānānuyoge sandiṭṭhikā dhanahāni, 1- kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī, hirikopinaniddaṃsanī, 2- paññāya dubbalīkaraṇītveva chaṭṭhaṃ padaṃ bhavatī"ti. 3- Paccakkhatopi cetaṃ siddhameva, yasmā 4- majje udaragate cittaṃ saṅkilissati, paññā dubbalā hoti. Tasmā majjaṃ viya middhampi cittasaṅkileso ceva paññāya dubbalīkaraṇañca siyāti? na paccayaniddesato. Yadi hi majjaṃ saṅkileso bhaveyya, "so ime pañca nīvaraṇe pahāya cetaso upakkilese"ti 5- vā, "evameva kho bhikkhave pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ, na ca pabhaṅgu, na ca sammā samādhiyati āsavānaṃ khayāya. Katame pañca? kāmacchando bhikkhave cittassa upakkileso"ti 6- vā, "katame ca bhikkhave cittassa upakkilesā? abhijjhāvisamalobho cittassa upakkileso"ti 7- vā evamādīsu upakkilesaniddesesu niddesaṃ āgaccheyya. Yasmā pana tasmiṃ pīte kilesā 8- uppajjanti, ye cittasaṅkilesā ceva paññāya ca dubbalīkaraṇā honti, tasmā taṃ tesaṃ paccayattā paccayaniddesato evaṃ vuttaṃ. Middhaṃ pana sayameva cittasaṅkileso ceva paññāya dubbalīkaraṇañcāti arūpameva middhaṃ. Kiñci 9- bhiyyo:- sampayogavacanato. "thīnamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā"ti 10- hi vuttaṃ. Tasmā sampayogavacanato nayidaṃ rūpaṃ. Na hi rūpaṃ sampayuttasaṅkhyaṃ labhatīti. Athāpi siyā "yathālābhavasenetaṃ vuttaṃ. Yathā hi `sippikasambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampī'ti 11- evaṃ ekato katvā yathālābhavasena vuttaṃ, sakkharakathalaṃ hi tiṭṭhatiyeva na carati, itaradvayaṃ tiṭṭhatipi caratipi. Evaṃ idhāpi middhaṃ nīvaraṇameva, na sampayuttaṃ. Thīnaṃ nīvaraṇampi @Footnote: 1 cha.Ma. dhanajāni 2 cha.Ma. kopīnanidaṃsanī 3 dī. pā. 11/248/158 @4 cha.Ma. yathā 5 Ma. mū. 12/297/259 6 saṃ. Ma. 19/214/83 @7 Ma. mū. 12/71/48 8 cha.Ma. upakkilesā 9 cha.Ma. kiñca @10 abhi. 34/1176/273 11 dī.Sī. 9/249/84, Ma.mū. 12/433/380 (thokaṃ visadisaṃ)

--------------------------------------------------------------------------------------------- page439.

Sampaytam pīti sabbaṃ ekato katvā yathālābhavasena nīvaraṇañceva nīvaraṇasampayuttañcāti vuttaṃ. Middhaṃ pana yathā sakkharakathalaṃ tiṭṭhateva, na carati. Evaṃ nīvaraṇameva, na sampayuttaṃ. Tasmā rūpameva middhan"ti. Na rūpabhāvāsiddhito. Sakkharakathalañhi na caratīti vināpi suttena siddhaṃ. Tasmā tattha yathālābhavasenattho hotu, middhaṃ pana rūpanti asiddhametaṃ. Na sakkā tassa iminā suttena rūpabhāvo sādhetunti middhassa rūpabhāvāsiddhito na idaṃ yathālābhavasena vuttanti arūpameva middhaṃ. Kiñci 1- bhiyyo:- "cattattā"tiādivacanato. Vibhaṅgasmiṃ hi "vigatathīnamiddhoti tassa thīnamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā. Tena vuccati vigatathīnamiddho"ti 2- ca "idaṃ cittaṃ imamhā thīnamiddhā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati thīnamiddhā cittaṃ parisodheti cā"ti 3- evaṃ "cattattā"tiādi vuttaṃ, na ca rūpaṃ evaṃ vuccati. Tasmā hi 4- arūpameva middhanti. Na cittajassāsambhavavacanato. Tividhaṃ hi middhaṃ cittajaṃ utujaṃ āhārajañca. Tasmā yaṃ tattha cittajaṃ, tassa vibhaṅge jhānacittehi asambhavo vutto. Na arūpabhāvo sādhitoti rūpameva middhanti. Na rūpabhāvāsiddhitova. Middhassa hi rūpabhāve siddhe sakkā etaṃ laddhuṃ. Tattha cittajassa asambhavo vuttoti, 5- soeva ca na sijjhatīti arūpameva middhaṃ. Kiñci bhiyyo:- pahānavacanato. Bhagavatā hi "../../bdpicture/cha bhikkhave dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? kāmacchandaṃ, byāpādaṃ, thīnamiddhaṃ, uddhaccaṃ, kukkuccaṃ, vicikicchaṃ. Kāmesu kho panassa ādīnavo sampajaññāya sudiṭṭhoyeva 6- hotī"ti 7- ca "ime pañca nīvaraṇe pahāya balavatiyā paññāya attatthaṃ vā paratthaṃ vā ñassatī"tiādīsu 8- ca middhassāpi pahānaṃ vuttaṃ, na ca rūpaṃ pahātabbaṃ. Yathāha "rūpakkhandho abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na @Footnote: 1 cha.Ma. kiñca. evamuparipi 2 abhi. 35/547/306 3 abhi. 35/551/307 @4 cha.Ma. tasmāpi 5 cha.Ma. vutto 6 cha.Ma. sammapaññāya sudiṭṭho @7 aṅ.chakka. 22/344/478 (syā) 8 aṅ.pañcaka. 22/51/72 (syā)

--------------------------------------------------------------------------------------------- page440.

Sacchikātabbo"ti. 1- Imassāpi pahānavacanatopi arūpameva middhaṃ? na rūpassāpi pahānavacanato. "rūpaṃ bhikkhave na tumhākaṃ taṃ pajahathā"ti 2- ettha hi rūpassāpi pahānaṃ vuttameva. Tasmā akāraṇametanti? na aññathā vuttattā. Tasmiṃ hi sutte "yo bhikkhave rūpe chandarāgavinayo, taṃ tattha pahānan"ti 3- evaṃ chandarāgappahānavasena rūpassa pahānaṃ vuttaṃ, na yathā cha dhamme pahāya pañca nīvaraṇe pahāyāti, evaṃ pahātabbameva vuttanti aññathā vuttattā na rūpaṃ middhanti. 4- Tasmā yānetāni "so ime pañca nīvaraṇe pahāya cetaso upakkilese"tiādīni 5- suttāni vuttāni, etehi ceva aññehi ca suttehi arūpameva middhanti veditabbaṃ. Tathā hi:- "pañcime bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruḷhā 6- paññāya dubbalīkaraṇā. Katame pañca? kāmacchando bhikkhave .p. Thīnamiddhaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruḷhaṃ paññāya dubbalīkaraṇan"ti 7- ca, "thīnamiddhanīvaraṇaṃ bhikkhave andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikan"ti 8- ca, "evameva kho brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetenā"ti 9- ca, "ayoniso bhikkhave manasikaroto anuppanno ceva kāmacchando. Uppajjati .pe. Anuppannañceva thīnamiddhaṃ uppajjatī"ti 10- ca, "kevalohāyaṃ bhikkhave akusalarāsi yadidaṃ pañca nīvaraṇā"ti 11- ca:- evamādīni ca anekānetassa arūpabhāvajotakāneva suttāni vuttāni. Yasmā cetaṃ arūpaṃ, tasmā āruppepi uppajjati. Vuttañhetaṃ mahāpakaraṇapaṭṭhāne "nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā"ti 12- etassa vibhaṅge "āruppe kāmacchandanīvaraṇaṃ paṭicca thīnamiddhauddhaccaavijjānīvaraṇan"ti 12- sabbaṃ vitthāretabbaṃ. Tasmā sanniṭṭhānamettha gantabbaṃ "arūpameva middhan"ti. @Footnote: 1 abhi. 35/1031/520 2 Ma.mū. 12/247/208, saṃ.kha. 17/34/28 3 saṃ.kha. 17/26/23 @4 cha.Ma. middhaṃ 5 Ma.mū. 12/297/259 6 cha.Ma. ajjhāruhā @7 saṃ.Ma. 19/220/86 8 saṃ.Ma. 19/221/87 9 saṃ.Ma. 19/236/108 @10 saṃ.Ma. 19/216/84 11 saṃ.Ma. 19/371/127 12 abhi. 42/8/286

--------------------------------------------------------------------------------------------- page441.

[1166] Kukkuccaniddese akappiye kappiyasaññitātiādīni mūlato kukkuccadassanatthaṃ vuttāni. Evaṃsaññitāya hi kate vītikkame niṭṭhite vatthujjhācāre puna sañjātasatinopi "duṭṭhuṃ mayā katan"ti evaṃ anutappamānassa pacchānutāpavasenetaṃ uppajjati. Tena naṃ mūlato dassetuṃ "akappiye kappiyasaññitā"tiādi vuttaṃ. Tattha akappiyabhojanaṃ kappiyasaññī hutvā paribhuñjati, akappiyamaṃsaṃ kappiyamaṃsasaññī hutvā acchamaṃsaṃ "sukaramaṃsan"ti dīpimaṃsaṃ vā "migamaṃsan"ti khādati. Kāle vītivatte kālasaññāya, pavāretvā appavāritasaññāya, pattasmiṃ raje patite paṭiggahitasaññāya bhuñjati. Evaṃ akappiye kappiyasaññāya vītikkamaṃ karoti nāma. Sukaramaṃsañca acchamaṃsasaññāya khādamāno kāle ca vikālasaññāya bhuñjamāno kappiye akappiyasaññitāya vītikkamaṃ karoti nāma. Anavajjaṃ pana kiñcideva vajjasaññitāya vajjañca anavajjasaññitāya karonto anavajje vajjasaññitāya 1- vajje ca anavajjasaññitāya vītikkamaṃ karoti nāma. Yasmā panetaṃ "akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ, kataṃ luddhaṃ, kataṃ kibbisan"ti evaṃ anavajje vajjasaññitāyapi kate vītikkame uppajjati. Tasmāssa aññampi vatthuṃ anujānanto "yaṃ evarūpan"tiādimāha. Tattha kukkuccapadaṃ vuttatthameva. Kukkuccāyanākāro kukkuccāyanā. Kukkuccena āyitassa 2- bhāvo kukkuccāyitattaṃ. Cetaso vippaṭisāroti ettha katākatassa sāvajjānavajjassa vā abhimukhagamanaṃ vippaṭisāro nāma. Yasmā pana so kataṃ vā pāpaṃ akataṃ na karoti, akataṃ vā kalyāṇaṃ kataṃ na karoti, tasmā virūpo kucchito vā paṭisāroti vippaṭisāro. So pana cetaso, na sattassāti ñāpanatthaṃ "cetaso vippaṭisāro"ti vuttaṃ. Ayamassa sabhāvaniddeso. Uppajjamānaṃ pana kukkuccaṃ āraggamiva kaṃsapattaṃ manaṃ vilikhamānameva uppajjati, tasmā "manovilekho"ti vuttaṃ. Ayamassa kiccaniddeso. Yaṃ pana vinaye "athakho āyasmā sāriputto bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ paribhuñjitunti kukkuccāyanto na paṭiggahesī"ti 3- kukkuccaṃ āgataṃ, @Footnote: 1 cha.Ma. vajjasaññāya 2 cha.Ma. ayitassa 3 vinaYu. 2/204/214

--------------------------------------------------------------------------------------------- page442.

Na taṃ nīvaraṇaṃ. Na hi arahato "duṭṭhuṃ mayā idaṃ katan"ti evaṃ anutāpo atthi. Nīvaraṇapaṭirūpakaṃ panetaṃ "kappati na kappatī"ti vīmaṃsanasaṅkhātaṃ vinayakukkuccaṃ nāma. [1176] "katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā cā"ti padassa niddese yasmā thīnamiddhaṃ aññamaññaṃ na vijahati, tasmā "thīnamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nivaraṇasampayuttañcā"ti abhinditvā vuttaṃ. Yasmā pana uddhacce satipi kukkuccassābhāvā kukkuccena vināpi uddhaccaṃ uppajjati, tasmā taṃ bhinditvā vuttaṃ. Yañca yena sampayogaṃ na gacchati, taṃ na yojitanti veditabbaṃ. Ime pana nīvaraṇe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmacchandabyāpādā anāgāmimaggena pahīyanti. Thīnamiddhuddhaccāni arahattamaggena, kukkuccavicikicchā sotāpattimaggena, avijjā arahattamaggena. Maggapaṭipāṭiyā sotāpattimaggena kukkuccavicikicchā pahīyanti, anāgāmimaggena kāmacchandabyāpādā, arahattamaggena thīnamiddhuddhaccāvijjāti.


             The Pali Atthakatha in Roman Book 53 page 435-442. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10827&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10827&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=748              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5931              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5931              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]