ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [1219] Upādānaniddese vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ,
kāmo ca so upādānañcātipi kāmupādānaṃ, upādānanti daḷhaggahaṇaṃ, daḷhattho
hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Tathā diṭṭhi ca sā upādānañcāti
diṭṭhupādānaṃ, diṭṭhiṃ upādiyatīti vā diṭṭhupādānaṃ. "sassato attā ca loko
cā"tiādīsu 1- hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Tathā sīlabbataṃ upādiyatīti
sīlabbatupādānaṃ. Sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ, gosīlagovattādīni
hi "evaṃ suddhī"ti abhinivesato sayameva upādānāni. Tathā vadanti etenāti
@Footnote: 1 dī.Sī. 9/31/14
Vādo, upādiyanti etenāti upādānaṃ, kiṃ vadanti upādiyanti vā? attānaṃ.
Attano vādupādānaṃ attavādupādānaṃ, attavādamattameva vā attāti upādiyanti
etenāti attavādupādānaṃ.
     [1220] Yo kāmesu kāmacchandoti etthāpi vatthukāmāva anavasesato
kāmāti adhippetā. Tasmā vatthukāmesu kāmacchando idha kāmupādānanti
anāgāminopi taṃ siddhaṃ hoti. Pañcakāmaguṇavatthuko panassa kāmarāgova natthīti.
     [1221] Diṭṭhupādānaniddese natthi dinnanti "dinnaṃ nāma atthi, sakkā
kassaci kiñci dātun"ti jānāti, dānassa 1- pana phalavipāko natthīti gaṇhāti.
Natthi yiṭṭhanti yiṭṭhaṃ vuccati mahāyāgo, "taṃ yajituṃ sakkā"ti jānāti, yiṭṭhassa pana
phalavipāko natthīti gaṇhāti. Natthi hutanti āhunapāhunamaṅgalakiriyā, "taṃ kātuṃ
sakkā"ti jānāti, tassa pana phalavipāko natthīti gaṇhāti. Natthi sukatadukkaṭānanti
ettha dasa kusalakammapathā sukatakammāni nāma, dasa akusalakammapathā dukkaṭakammāni
nāma. Tesaṃ atthibhāvaṃ jānāti, phalavipākaṃ 2- pana natthīti gaṇhāti. Natthi ayaṃ lokoti
paraloke ṭhito imaṃ lokaṃ "natthī"ti gaṇhāti. Natthi paralokoti idha loke
ṭhito paralokaṃ "natthī"ti gaṇhāti. Natthi mātā natthi pitāti mātāpitūnaṃ atthibhāvaṃ
jānāti, tesu katapaccayena koci phalavipāko natthīti gaṇhāti. Natthi sattā
opapātikāti "cavanakaupapajjanakasattā natthī"ti gaṇhāti. Sammaggatā 3-
sammāpaṭipannāti "anulomapaṭipadaṃ paṭipannā  dhammikasamaṇabrāhmaṇā lokasmiṃ natthī"ti
gaṇhāti. Ye imañca lokaṃ, parañca loko sayaṃ abhiññā sacchikatvā pavedentīti
imañca lokaṃ parañca lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā
pavedanasamattho sabbaññū buddho nāma natthīti gaṇhāti.
     Imāni pana upādānāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā kāmupādānaṃ catūhi maggehi pahīyati, sesāni tīṇi sotāpattimaggena.
Maggapaṭipāṭiyā sotāpattimaggena diṭṭhupādānādīni pahīyanti, catūhi maggehi
kāmupādānanti.
@Footnote: 1 cha.Ma. dinnassa      2 cha.Ma. phalaṃ vipāko      3 Ma. samaggatā



             The Pali Atthakatha in Roman Book 53 page 442-443. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11010              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11010              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=780              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6823              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6143              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]