ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [1219] Upādānaniddese vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ,
kāmo ca so upādānañcātipi kāmupādānaṃ, upādānanti daḷhaggahaṇaṃ, daḷhattho
hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Tathā diṭṭhi ca sā upādānañcāti
diṭṭhupādānaṃ, diṭṭhiṃ upādiyatīti vā diṭṭhupādānaṃ. "sassato attā ca loko
cā"tiādīsu 1- hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Tathā sīlabbataṃ upādiyatīti
sīlabbatupādānaṃ. Sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ, gosīlagovattādīni
hi "evaṃ suddhī"ti abhinivesato sayameva upādānāni. Tathā vadanti etenāti
@Footnote: 1 dī.Sī. 9/31/14

--------------------------------------------------------------------------------------------- page443.

Vādo, upādiyanti etenāti upādānaṃ, kiṃ vadanti upādiyanti vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ, attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. [1220] Yo kāmesu kāmacchandoti etthāpi vatthukāmāva anavasesato kāmāti adhippetā. Tasmā vatthukāmesu kāmacchando idha kāmupādānanti anāgāminopi taṃ siddhaṃ hoti. Pañcakāmaguṇavatthuko panassa kāmarāgova natthīti. [1221] Diṭṭhupādānaniddese natthi dinnanti "dinnaṃ nāma atthi, sakkā kassaci kiñci dātun"ti jānāti, dānassa 1- pana phalavipāko natthīti gaṇhāti. Natthi yiṭṭhanti yiṭṭhaṃ vuccati mahāyāgo, "taṃ yajituṃ sakkā"ti jānāti, yiṭṭhassa pana phalavipāko natthīti gaṇhāti. Natthi hutanti āhunapāhunamaṅgalakiriyā, "taṃ kātuṃ sakkā"ti jānāti, tassa pana phalavipāko natthīti gaṇhāti. Natthi sukatadukkaṭānanti ettha dasa kusalakammapathā sukatakammāni nāma, dasa akusalakammapathā dukkaṭakammāni nāma. Tesaṃ atthibhāvaṃ jānāti, phalavipākaṃ 2- pana natthīti gaṇhāti. Natthi ayaṃ lokoti paraloke ṭhito imaṃ lokaṃ "natthī"ti gaṇhāti. Natthi paralokoti idha loke ṭhito paralokaṃ "natthī"ti gaṇhāti. Natthi mātā natthi pitāti mātāpitūnaṃ atthibhāvaṃ jānāti, tesu katapaccayena koci phalavipāko natthīti gaṇhāti. Natthi sattā opapātikāti "cavanakaupapajjanakasattā natthī"ti gaṇhāti. Sammaggatā 3- sammāpaṭipannāti "anulomapaṭipadaṃ paṭipannā dhammikasamaṇabrāhmaṇā lokasmiṃ natthī"ti gaṇhāti. Ye imañca lokaṃ, parañca loko sayaṃ abhiññā sacchikatvā pavedentīti imañca lokaṃ parañca lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā pavedanasamattho sabbaññū buddho nāma natthīti gaṇhāti. Imāni pana upādānāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmupādānaṃ catūhi maggehi pahīyati, sesāni tīṇi sotāpattimaggena. Maggapaṭipāṭiyā sotāpattimaggena diṭṭhupādānādīni pahīyanti, catūhi maggehi kāmupādānanti. @Footnote: 1 cha.Ma. dinnassa 2 cha.Ma. phalaṃ vipāko 3 Ma. samaggatā


             The Pali Atthakatha in Roman Book 53 page 442-443. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11010&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11010&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=780              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6823              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6143              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]