ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page444.

[1235] Kilesagocchake kilesāeva kilesavatthūni. Vasanti vā ettha akhīṇāsavā sattā lobhādīsu patiṭṭhitattāti vatthūni. Kilesā ca te tappatiṭṭhānaṃ sattānaṃ vatthūni cāti kilesavatthūni. Yasmā cettha anantarapaccayādibhāvena uppajjamānā kilesāpi vasantieva nāma, tasmā kilesānaṃ vatthūnītipi kilesavatthūni. [1236] Tattha katamo lobho, yo rāgo sārāgoti ayaṃ pana lobho hetugocchake ganthagocchake imasmiṃ kilesagocchaketi tīsu ṭhānesu atirekapadasatena niddiṭṭho, āsavasaññojanaoghayoganīvaraṇaupādānagocchakesu aṭṭhahi aṭṭhahi padehi niddiṭṭho. Svāyaṃ atirekapadasatena niddiṭṭhaṭṭhānepi aṭṭhahi aṭṭhahi padehi niddiṭṭhaṭṭhānepi nippadesatova gahitoti veditabbo. Tesu hetuganthanīvaraṇa- upādānakilesagocchakesu catumaggavajjhā taṇhā ekeneva koṭṭhāsena ṭhitā. Āsavasaññojanaoghayogesu catumaggavajjhāpi dve koṭṭhāsā hutvā ṭhitā, kathaṃ? Āsavesu kāmāsavo bhavāsavoti, saññojanesu kāmarāgasaññojanaṃ bhavarāgasaññojananti, oghesu kāmogho bhavoghoti, yogesu kāmayogo bhavayogoti. Imāni pana kilesavatthūni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā lobho catūhi maggehi pahīyati. Doso anāgāmimaggena, mohamānā arahattamaggena, diṭṭhivicikicchā sotāpattimaggena, thīnādīni arahattamaggena. Maggapaṭipāṭiyā sotāpattimaggena diṭṭhivicikicchā pahīyanti, anāgāmimaggena doso, arahattamaggena sesā sattāti.


             The Pali Atthakatha in Roman Book 53 page 444. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11044&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11044&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=791              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6220              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]