ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Koṭṭhāsavāravaṇṇanā
     [58-120] Idāni tasmiṃ kho pana samaye cattāro khandhā hontīti
saṅgahavāro āraddho, so ca 2- uddesaniddesapaṭiniddesānaṃ vasena tividho hoti.
@Footnote: 1 cha.Ma. no       2 cha.Ma. ca-saddo na dissati
Tattha "tasmiṃ kho pana samaye cattāro khandhā"ti evamādiko uddeso, "katame
tasmiṃ samaye cattāro khandhā"tiādiko niddeso, "katamo tasmiṃ samaye
vedanākkhandho"tiādiko paṭiniddesoti veditabbo.
     Tattha uddesavāre "cattāro khandhā"tiādayo tevīsati koṭṭhāsā honti.
Tesaṃ evamattho veditabbo:- yasmiṃ samaye kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ
uppajjati, ye tasmiṃ samaye cittaṅgavasena uppannā ṭhapetvā yevāpanake pāliṃ
āruḷhā atirekapaṇṇāsadhammā, te sabbepi saṅgayhamānā rāsaṭṭhena cattārova
khandhā honti, heṭṭhā vuttena āyatanaṭṭhena dveva āyatanāni honti, sabhāvaṭṭhena
suññataṭṭhena nissattaṭṭhena dveva dhātuyo honti, paccayasaṅkhātena āharaṇaṭṭhena
tayovettha dhammā āhārā honti, avasesā no āhāRā.
     Kiṃ panete aññamaññaṃ vā 1- taṃsamuṭṭhānarūpassa vā paccayā na hontīti?
No na honti, ime pana tathā ca honti aññathā cāti samānepi paccayatte
atirekapaccayā honti, tasmā "āhārā"ti vuttā. Kathaṃ? etesu hi phassāhāro
yesaṃ dhammānaṃ avasesā cittacetasikā paccayā honti, tesaṃ  ca paccayo hoti, tisso
ca vedanā āharati. Manosañcetanāhāro tesañca paccayo hoti, tayo ca bhave
āharati. Viññāṇāhāro tesañca paccayo hoti, paṭisandhināmarūpañca āharatīti.
Nanu ca so vipākova, idaṃ pana kusalaviññāṇanti? kiñcāpi kusalaviññāṇaṃ,
Taṃsarikkhatāya pana "viññāṇāhāro"tveva vuttaṃ, upatthambhakaṭṭhena vā ime "tayo
āhārā"ti vuttā. Ime hi sampayuttadhammānaṃ kabaḷiṅkārāhāro viya rūpakāyassa
upatthambhakapaccayā honti. Teneva vuttaṃ "arūpino āhārā sampayuttakānaṃ dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo"ti. 2-
     Aparo nayo:- ajjhattikasantatiyā visesapaccayattā kabaḷiṅkārāhāro ca
ime ca tayo dhammā  "āhārā"ti vuttā. Visesapaccayo hi kabaḷiṅkārāhārabhakkhānaṃ
@Footnote: 1 Sī. aññamaññassa vā           2 abhi. 40/15/7
Sattānaṃ rūpakāyassa kabaḷiṅkāro āhāro. Nāmakāye vedanāya phasso, viññāṇassa
manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha:-
       "seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati,
       anāhāro no tiṭṭhatī"ti. 1- Tathā "phassapaccayā vedanā, saṅkhārapaccayā
       viññāṇaṃ, viññāṇapaccayā nāmarūpan"ti. 2-
       Adhipatiyaṭṭhena pana aṭṭheva dhammā indriyāni honti, na avasesā. Tena
vuttaṃ "aṭṭhindriyāni hontī"ti. Upanijjhāyanaṭṭhena pañceva dhammā jhānaṅgāni
honti. Tena vuttaṃ "pañcaṅgikaṃ jhānaṃ hotī"ti.
     Niyyānaṭṭhena ca hetvaṭṭhena ca pañceva dhammā maggaṅgāni honti. Tena vuttaṃ
"pañcaṅgiko maggo hotī"ti. Kiñcāpi hi aṭṭhaṅgiko ariyamaggo, lokiyacitte
pana ekakkhaṇe tisso viratiyo na labbhanti, tasmā "pañcaṅgiko"ti vutto. Nanu
ca "yathāgatamaggoti kho bhikkhu ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanan"ti 3-
imasmiṃ sutte yatheva lokuttaramaggo aṭṭhaṅgiko, pubbabhāgavipassanāmaggopi tatheva
"aṭṭhaṅgiko"ti yathāgatavacanena imassatthassa dīpitattā lokiyamaggenāpi aṭṭhaṅgikena
bhavitabbanti? na bhavitabbaṃ. Ayaṃ hi suttantikadesanā nāma pariyāyadesanā. Tenevāha
"pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī"ti. 4- Ayaṃ pana
nippariyāyadesanā. Lokiyacittasmiṃ hi tisso viratiyo ekakkhaṇe na labbhanti, tasmā
pañcaṅgikova vuttoti.
     Akampiyaṭṭhena pana satteva dhammā balāni honti, mūlaṭṭhena tayova dhammā
hetū, phusanaṭṭhena ekova dhammo phasso, vedayitaṭṭhena ekova dhammo vedanā,
sañjānanaṭṭhena ekova dhammo saññā, sañcetanaṭṭhena 5- ekova dhammo cetanā,
@Footnote: 1 saṃ. Ma. 19/183/59     2 saṃ. ni. 16/1-2/1-2    3 saṃ. saḷā. 18/245/180
@4 Ma. u. 14/431/371    5 cha.Ma. cetayanaṭṭhena
Cittavicittaṭṭhena ekova dhammo cittaṃ, rāsaṭṭhena ceva vedayitaṭṭhena ca ekova
dhammo vedanākkhandho, rāsaṭṭhena sañjānanaṭṭhena ca ekova dhammo saññākkhandho,
rāsaṭṭhena abhisaṅkharaṇaṭṭhena ca ekova dhammo saṅkhārakkhandho, rāsaṭṭhena
cittavicittaṭṭhena ca ekova dhammo viññāṇakkhandho, vijānanaṭṭhena ceva heṭṭhā
vuttaāyatanaṭṭhena ca ekameva manāyatanaṃ, vijānanaṭṭhena adhipatiyaṭṭhena ca ekameva
manindriyaṃ, vijānanaṭṭhena sabhāvasuññatanissattaṭṭhena ca ekova dhammo manoviññāṇadhātu
nāma hoti, na avasesā dhammā. 1- Ṭhapetvā pana cittaṃ yathāvuttena atthena
avasesā sabbepi dhammā ekaṃ dhammāyatanameva ekā ca dhammadhātuyeva hotīti.
     "ye vā pana tasmiṃ samaye"ti iminā pana appanāvārena idhāpi heṭṭhā
vuttā yevāpanakā saṅgahitāva. Yathā ca idha, evaṃ sabbattha. Ito paraṃ hi
ettakampi na vicārayissāma, niddesapaṭiniddesavāresu heṭṭhā vuttanayeneva attho
veditabboti.
                         Saṅgahavāro niṭṭhito.
                    Koṭṭhāsavārotipi etasseva nāmaṃ.
                        ----------------



             The Pali Atthakatha in Roman Book 53 page 202-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5084              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5084              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=403              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=403              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]