ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page236.

Paṭipadācatukkavaṇṇanā [176-180] Idāni yasmā etaṃ jhānaṃ nāma paṭipadākamena sijjhati, tasmāssa paṭipadābhedaṃ dassetuṃ "puna katame dhammā kusalā"tiādi āraddhaṃ. Tattha dukkhā paṭipadā assāti dukkhāpaṭipadaṃ. Dandhā abhiññā assāti dandhābhiññaṃ. Iti "dukkhāpaṭipadan"ti vā "dandhābhiññan"ti vā "paṭhavīkasiṇan"ti vā tīṇipi jhānasseva nāmāni. Dukkhāpaṭipadaṃ khippābhiññantiādīsupi eseva nayo. Tattha paṭhamasamannāhārato paṭṭhāya yāva tassa tassa jhānassa upacāro 1- uppajjati, tāva pavattā jhānabhāvanā "paṭipadā"ti vuccati. Upacārato pana paṭṭhāya yāva appanā, tāva pavattā paññā "abhiññā"ti vuccati. Sā panesā paṭipadā ekaccassa dukkhā hoti, nīvaraṇādipaccanīkadhammasamudācāragahaṇatāya kicchā, asukhasevanāti attho. Ekaccassa tadabhāvena sukhā. Abhiññāpi ekaccassa dandhā hoti mandā asīghappavatti, 2- ekaccassa khippā amandā sīghappavatti. 3- Tasmā yo ādito vipassanāñāṇena 4- kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti, tassa dukkhā paṭipadā nāma hoti. Yo pana vikkhambhitakileso appanāparivāsaṃ vasanto cirena aṅgapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā nāma hoti. Yo khippaṃ aṅgapātubhāvaṃ pāpuṇāti, tassa khippābhiññā nāma hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti, tassa sukhā paṭipadā nāma hoti. Tattha yāni sappāyāsappāyāni ca palibodhupacchedādīni pubbakiccāni ca appanākosallāni ca visuddhimagge 5- cittabhāvanāniddese niddiṭṭhāni. Tesu yo asappāyasevī hoti, tassa dukkhā paṭipadā dandhā ca abhiññā hoti, sappāyasevino sukhā paṭipadā khippā ca abhiññā. Yo pana pubbabhāge asappāyaṃ sevitvā aparabhāge sappāyasevī hoti, pubbabhāge vā sappāyaṃ sevitvā aparabhāge @Footnote: 1 cha.Ma. upacāraṃ 2 Sī. asīghappavattinī 3 Sī. sīghappavattinī @4 cha.Ma. ayaṃ pāṭho na dissati 5 visudadhi. 1/154

--------------------------------------------------------------------------------------------- page237.

Asappāyasevī, tassa vomissatā 1- veditabbā. Tathā palibodhupacchedādikaṃ pubbakiccaṃ asampādetvā bhāvanaṃ anuyuñjantassa 2- dukkhā paṭipadā hoti, vipariyāyena sukhā. Appanākosallāni pana asampādentassa dandhā abhiññā hoti, sampādentassa khippā. Apica taṇhāavijjāvasena samathavipassanākatādhikāravasena cāpi etāsaṃ pabhedo veditabbo. Taṇhābhibhūtassa hi dukkhā paṭipadā hoti, anabhibhūtassa sukhā. Avijjābhibhūtassa ca dandhā abhiññā hoti, anabhibhūtassa khippā. Yo ca samathe akatādhikāro, tassa dukkhā paṭipadā hoti, katādhikārassa sukhā. Yo pana vipassanāya akatādhikāro hoti, tassa dandhā abhiññā hoti, katādhikārassa khippā. Kilesindriyavasena cāpi etāsaṃ pabhedo veditabbo. Tibbakilesassa hi mudindriyassa dukkhā paṭipadā hoti dandhā ca abhiññā, tikkhindriyassa pana khippā abhiññā. Mandakilesassa ca mudindriyassa sukhā paṭipadā hoti dandhā ca abhiññā, tikkhindriyassa pana khippā abhiññāti. Iti imāsu paṭipadāabhiññāsu yo puggalo dukkhāya paṭipadāya dandhāya ca abhiññāya jhānaṃ pāpuṇāti, tassa taṃ jhānaṃ "dukkhāpaṭipadaṃ dandhābhiññan"ti vuccati. Sesesupi eseva nayo. Tattha "tadanudhammatā sati santiṭṭhati, ṭhitibhāginī paññā"ti 3- evaṃ vuttasatiyā vā taṃtaṃjhānanikantiyā vā vikkhambhane paṭipadā taṃtaṃjhānupacārappattassa appanāparivāse abhiññā ca veditabbā. Āgamanavasenāpi ca paṭipadābhiññā hontiyeva. Dukkhāpaṭipadaṃ hi dandhābhiññaṃ paṭhamajjhānaṃ patvā pattadutiyampi 4- tādisameva hoti. Tatiyacatutthesupi eseva nayo. Yathā ca catukkanaye, evaṃ pañcakanayepi paṭipadāvasena catudhā bhedo veditabbo. Iti paṭipadāvasenapi cattāro navakā @Footnote: 1 cha. vomissakatā 2 cha.Ma. anuyuttassa @3 abhi. 35/799/402 4 cha.Ma. pavattaṃ dutiyampi

--------------------------------------------------------------------------------------------- page238.

Vuttā honti. Tesu pāṭhato chattiṃsa cittāni, atthato pana pañcakanaye catukkanayassa paviṭṭhattā vīsatimeva bhavantīti. Paṭipadācatukkaṃ niṭṭhitaṃ. -----------


             The Pali Atthakatha in Roman Book 53 page 236-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5910&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5910&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=162              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1419              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1055              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1055              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]