ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Ārammaṇacatukkavaṇṇanā
     [181] Idāni yasmā etaṃ jhānaṃ nāma yathā paṭipadābhedena, evaṃ
ārammaṇabhedenāpi catubbidhaṃ hoti. Tasmāssa taṃ pabhedaṃ dassetuṃ puna "katame
dhammā kusalā"tiādi āraddhaṃ. Tattha parittaṃ parittārammaṇantiādīsu yaṃ appaguṇaṃ
hoti, uparijjhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃ nāma. Yaṃ pana
avaḍḍhite suppamatte vā sarāvamatte vā ārammaṇe pavattaṃ, taṃ parittaṃ ārammaṇaṃ
assāti parittārammaṇaṃ. Yaṃ paguṇaṃ subhāvitaṃ, uparijjhānassa paccayo bhavituṃ
sakkoti, idaṃ appamāṇaṃ nāma. Yaṃ vipule ārammaṇe  pavattaṃ, taṃ vuḍḍhippamāṇattā
appamāṇaṃ ārammaṇaṃ assāti appamāṇārammaṇaṃ. Vuttalakkhaṇavomissatāya pana
vomissakanayo veditabbo. Iti ārammaṇavasenapi cattāro navakā vuttā honti,
cittagaṇanā cettha purimasadisāevāti.
                         Ārammaṇacatukkaṃ niṭṭhitaṃ.
                           -----------
                      Ārammaṇapaṭipadāmissakavaṇṇanā
     [186] Idāni ārammaṇapaṭipadāmissakaṃ soḷasakkhattukanayaṃ dassetuṃ puna
"katame dhammā kusalā"tiādi āraddhaṃ. Tattha paṭhamanaye vuttajjhānaṃ dukkhāpaṭipadattā
dandhābhiññattā parittattā parittārammaṇattāti catūhi kāraṇehi hīnaṃ. Soḷasamanaye
vuttajjhānaṃ sukhāpaṭipadattā khippābhiññattā appamāṇattā appamāṇārammaṇattāti
catūhi kāraṇehi paṇītaṃ. Sesesu cuddasasu ekena dvīhi tīhi ca kāraṇehi
hīnappaṇītatā veditabbā.

--------------------------------------------------------------------------------------------- page239.

Kasmā panāyaṃ nayo desitoti? jhānuppattikāraṇattā. Sammāsambuddhena hi paṭhavīkasiṇe suddhikajjhānaṃ catukkanayavasena pañcakanayavasena ca dassitaṃ, tathā suddhikapaṭipadā, tathā suddhikārammaṇaṃ. Tattha yā devatā paṭhavīkasiṇe suddhikajjhānaṃ catukkanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena suddhikajjhāne catukkanayo desito. Yā pañcakanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena pañcakanayo desito. Yā suddhikapaṭipadāya suddhikārammaṇe catukkanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena suddhikapaṭipadāya suddhikārammaṇe catukkanayo desito. Yā pañcakanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena pañcakanayo desito. Iti heṭṭhā puggalajjhāsayavasena desanā katā. Desanāvilāsappatto cesa pabhinnapaṭisambhido dasabalacatuvesārajjavisadaññāṇo dhammānaṃ yāthāvasarasalakkhaṇassa supaṭividdhattā dhammapaññattikusalatāya yo yo nayo labbhati, tassa tassa vasena desanaṃ niyametuṃ sakkoti. Tasmā imāya desanāvilāsappattiyāpi tena esā paṭhavīkasiṇe suddhikacatukkanayādivasena desanā katā. Yasmā pana ye keci jhānaṃ uppādenti nāma, na te ārammaṇapaṭipadāhi vinā uppādetuṃ sakkonti, tasmā niyamato jhānuppattikāraṇattā ayaṃ soḷasakkhattukanayo kathito. Ettāvatā eko 1- suddhikanavako, cattāro paṭipadānavakā, cattāro ārammaṇanavakā, ime ca soḷasa navakāti pañcavīsatinavakā kathitā honti. Tattha ekekasmiṃ navake catukkapañcakavasena dve dve nayāti paññāsanayā. Tattha pañcavīsatiyā catukkanayesu sataṃ, pañcakanayesu pañcavīsasatanti pāṭhato pañcavīsādhikāni dve jhānacittasatāni honti. Pañcakanaye pana catukkanayassa paviṭṭhattā atthato pañcavīsādhikameva cittasataṃ hoti. Yāni cetāni pāṭhe pañcavīsādhikāni dve @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page240.

Cittasatāni, tesu ekekassa niddese dhammavavaṭṭhānādayo tayo tayo mahāvārā honti, te pana tattha tattha nayamattameva dassetvā saṅkhittāti. Paṭhavīkasiṇaṃ niṭaṭhitaṃ. ------------- [203] Idāni yasmā āpokasiṇādīsupi etāni jhānāni uppajjanti, tasmā tesaṃ dassanatthaṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tesu sabbo pālinayo ca atthavibhāvanā ca cittagaṇanā ca vārasaṅkhepo ca paṭhavīkasiṇe vuttanayeneva veditabbo. Bhāvanānayo pana kasiṇaparikammaṃ ādiṃ katvā sabbopi visuddhimagge 1- pakāsitoyeva. Mahāsakuludāyisutte ca pana dasa kasiṇāni 2- vuttāni. Tesu viññāṇakasiṇaṃ ākāse pavattitamahaggataviññāṇampi tattha parikammaṃ katvā nibbattaviññāṇañcāyatanasamāpattipi hotīti sabbappakārena āruppadesanameva bhajati. Tasmā imasmiṃ ṭhāne na kathitaṃ. Ākāsakasiṇanti pana kasiṇugghāṭimākāsampi taṃ ārammaṇaṃ katvā pavattakkhandhāpi bhitticchiddādīsu aññatarasmiṃ gahetabbanimittaparicchedākāsampi taṃ ārammaṇaṃ katvā uppannacatukkapañcakajjhānampi vuccati. Tattha purimanayo āruppadesanaṃ bhajati, pacchimanayo rūpāvacaradesanaṃ. Iti missakattā imaṃ rūpāvacaradesanaṃ na āruḷhaṃ, paricchedākāse nibbattajjhānaṃ pana rūpūpapattiyā maggo hoti, tasmā taṃ gahetabbaṃ. Tasmiṃ pana catukkapañcakajjhānameva uppajjati, arūpajjhānaṃ nuppajjati. Kasmā? kasiṇugghāṭanassa alābhato. Tañhi punappunaṃ ugghāṭiyamānampi ākāsameva hotīti na tattha kasiṇugghāṭanaṃ labbhati. Tasmā tattha uppannaṃ jhānaṃ diṭṭhadhammasukhavihārāya sampavattati, abhiññāpādakaṃ hoti, vipassanāpādakaṃ hoti, nirodhapādakaṃ na hoti, anupubbanirodho panettha yāva pañcamajjhānā labbhati, vaṭṭapādakaṃ hotiyeva. Yathā cetaṃ, evaṃ purimakasiṇesu @Footnote: 1 visuddhi. 1/217 ādi 2 Ma.Ma. 13/250/226

--------------------------------------------------------------------------------------------- page241.

Uppannajjhānānipi. 1- Nirodhapādakabhāvo panettha viseso. Sesamettha ākāsakasiṇe yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge 2- vuttameva. "ekopi hutvā bahudhā hotī"tiādinayaṃ 3- pana iddhivikubbanaṃ icchantena purimesu aṭṭhasu kasiṇesu aṭṭha samāpattiyo nibbattetvā kasiṇānulomato, kasiṇapaṭilomato, kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato, aṅgasaṅkantito, ārammaṇasaṅkantito, aṅgārammaṇasaṅkantito, aṅgavavaṭṭhānato, ārammaṇavavaṭṭhānatoti imehi cuddasahi ākārehi cittaṃ paridametabbaṃ. Tesaṃ vitthārakathā visuddhimagge 4- vuttāyeva. Evaṃ pana cuddasahi ākārehi cittaṃ aparidametvā pubbe abhāvitabhāvano ādikammiko yogāvacaro iddhivikubbanaṃ sampādessatīti netaṃ ṭhānaṃ vijjati. Ādikammikassa hi kasiṇaparikammampi bhāro, satesu sahassesu vā ekova sakkoti. Katakasiṇaparikammassa nimittuppādanaṃ bhāro, satesu sahassesu vā ekova sakkoti. Uppanne nimitte taṃ vaḍḍhetvā appanādhigamo bhāro, satesu sahassesu vā ekova sakkoti. Adhigatappanassāpi cuddasahākārehi cittaparidamanaṃ bhāro, satesu sahassesu vā ekova sakkoti. Cuddasahi ākārehi paridamitacittassāpi iddhivikubbanannāma bhāro, satesu sahassesu vā ekova sakkoti. Vikubbanappattassāpi khippanisantibhāvo nāma bhāro, satesu sahassesu vā ekova khippanisanti hotīti. Therambatthale mahārohaṇaguttattherassa gilānupaṭṭhānaṃ āgatesu tiṃsamattesu iddhimantasahassesu upasampadāya aṭṭhavassiko rakkhitatthero viya. Sabbaṃ vatthu visuddhimagge 5- vitthāritamevāti. Kasiṇakathā niṭṭhitā. ---------- @Footnote: 1 cha.Ma. uppannaṃ jhānampi 2 visuddhi. 1/223 sesakasiṇaniddesa @3 dī.Sī. 9/474/209, khu. paṭi. 31/102/115 4 visuddhi. 2/200 iddhividhaniddesa @5 visuddhi. 2/202 iddhividhaniddesa


             The Pali Atthakatha in Roman Book 53 page 238-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5963&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5963&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1450              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1080              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1080              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]