ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Brahmavihārakathā
     [251] Idāni mettādibrahmavihāravasena pavattamānaṃ rūpāvacarakusalaṃ
dassetuṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha mettāsahagatanti
mettāya samannāgataṃ. Parato karuṇāsahagatādīsupi eseva nayo. Yena panesa
vidhānena paṭipanno mettādisahagatāni jhānāni upasampajja viharati, taṃ mettādīnaṃ
bhāvanāvidhānaṃ sabbaṃ visuddhimagge 1- vitthāritameva, avasesāya pāliyā attho
paṭhavīkasiṇe vuttanayeneva veditabbo.
     Kevalaṃ hi paṭhavīkasiṇe pañcavīsati navakā, idha purimāsu tīsu tikacatukkajjhānikavasena
pañcavīsati sattakā. Upekkhāya catutthajjhānavasena pañcavīsati
ekakā. Karuṇāmuditāsu ca chandādīhi catūhi saddhiṃ karuṇāmuditāti imepi
yevāpanakā labbhanti. Dukkhāpaṭipadādibhāvo cettha mettāya tāva
byāpādavikkhambhanavasena, karuṇāya vihiṃsāvikkhambhanavasena, muditāya arativikkhambhanavasena,
upekkhāya rāgapaṭighavikkhambhanavasena veditabboti. 2- Parittārammaṇatā pana
nabahusattārammaṇavasena, appamāṇārammaṇatā bahusattārammaṇavasena hotīti ayaṃ
viseso. Sesaṃ tādisameva.
@Footnote: 1 visuddhi. 2/90 ādi     2 cha.Ma. iti-saddo na dissati
     Evaṃ tāva pālivaseneva:-
         brahmuttamena kathite      brahmavihāre ime iti viditvā
         bhiyyo etesu ayaṃ       pakiṇṇakakathāpi viññeyyā. 1-
     Etāsu hi mettākaruṇāmuditāupekkhāsu atthato tāva mejjatīti mettā,
sinehatīti 2- attho. Mitte vā bhavā, mittassa vā esā pavattītipi mettā.
Paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kiṇāti vā paradukkhaṃ hiṃsati
vināsetīti karuṇā, kiriyati vā dukkhitesu pharaṇavasena pasāriyatīti karuṇā. Modanti
tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. "averā
hontū"tiādibyāpādappahānena 3- majjhattabhāvūpagamanena ca upekkhatīti upekkhā.
     Lakkhaṇādito panettha hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā,
āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo
etissā sampatti, sinehasambhavo vipatti. Dukkhāpanayanākārappavattilakkhaṇā karuṇā,
paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā.
Vihiṃsūpasamo etissā 4- sampatti, sokasambhavo vipatti. Sattesu
pamodanalakkhaṇā muditā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ
sampattidassanapadaṭṭhānā. Arativūpasamo tassā sampatti, pahāsasambhavo vipatti.
Sattesu majjhattākārappavattilakkhaṇā upekkhā, sattesu  samabhāvadassanarasā,
paṭighānunayavūpasamapaccupaṭṭhānā, "kammassakā hi sattā, te kassa ruciyā sukhitā
vā bhavissanti, dukkhato vā muccissanti, sampattito 5- vā na parihāyissantī"ti
evaṃ pavattakammassakatādassanapadaṭṭhānā. Paṭighānunayavūpasamo tassā sampatti,
gehanissitāya aññāṇupekkhāya sambhavo vipatti.
     Catunnampi panetesaṃ brahmavihārānaṃ vipassanāsukhañceva bhavasampatti ca
sādhāraṇappayojanaṃ, byāpādādipaṭighāto āveṇikaṃ. Byāpādapaṭighātappayojanā
hettha mettā, vihiṃsāaratirāgapaṭighātappayojanā itarāpi. Vuttampi cetaṃ:-
@Footnote: 1 visuddhi. 2/122 brahmavihāraniddesa      2 cha.Ma. siniyhatīti
@3 cha.Ma....byāpārappahānena     4 cha.Ma. tassā    5 cha.Ma. pattasampattito
         "nissaraṇaṃ hetaṃ āvuso byāpādassa, yadidaṃ mettācetovimutti.
     Nissaraṇaṃ hetaṃ āvuso vihesāya, yadidaṃ karuṇācetovimutti. Nissaraṇaṃ
     hetaṃ āvuso aratiyā, yadidaṃ muditācetovimutti. Nissaraṇaṃ hetaṃ āvuso
     rāgassa, yadidaṃ upekkhācetovimuttī"ti. 1-
     Ekamekassa cettha āsannadūravasena dve dve paccatthikā. Mettābrahmavihārassa
hi samīpacāro viya purisassa sapatto guṇadassanasabhāgatāya rāgo
āsannapaccatthiko, so lahuṃ otāraṃ labhati, tasmā tato suṭṭhu mettā rakkhitabbā.
Pabbatādigahananissito viya purisassa sapatto sabhāgavisabhāgatāya 2- byāpādo
dūrapaccatthiko, tasmā tato nibbhayena mettāyitabbaṃ. Mettāyissati ca nāma
kopañca karissatīti aṭṭhānametaṃ.
     Karuṇābrahmavihārassa "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ
manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato
pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati
domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehanissitaṃ 3- domanassan"ti
ādinā 4- nayena āgataṃ gehanissitaṃ domanassaṃ vipattidassanasabhāgatāya
āsannapaccatthikaṃ, sabhāgavisabhāgatāya vihesā  dūrapaccatthikā, tasmā tato nibbhayena
karuṇāyitabbaṃ. Karuṇañca nāma karissati pāṇippahārādīhi 5- ca vihesissatīti
aṭṭhānametaṃ.
     Muditābrahmavihārassa "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ
manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato
pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati
somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehanissitaṃ somanassan"tiādinā 6-
nayena āgataṃ gehanissitaṃ somanassaṃ sampattidassanasabhāgatāya āsannapaccatthikaṃ,
@Footnote: 1 dī.pā. 10/326/218-219, aṅ. chakka. 22/284/324 (syā)
@2 cha.Ma. sabhāvavisabhāgatāYu. evamuparipi
@3 cha.Ma. gehassitaṃ. evamuparipi   4 Ma.u. 14/307/281
@5 cha.Ma. pāṇiādīhi  6 Ma.u. 14/306/280
Sabhāgavisabhāgatāya arati dūrapaccatthikā, tasmā tato nibbhayena muditā bhāvetabbā.
Pamudito ca nāma bhavissati, pantasenāsanesu ca adhikusaladhammesu ca ukkaṇṭhissatīti
aṭṭhānametaṃ.
     Upekkhābrahmavihārassa pana "cakkhunā rūpaṃ disvā uppajjati upekkhā
bālassa mūḷhassa puthujjanassa 1- anodhijinassa avipākajinassa anādīnavadassāvino
assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā
sā upekkhā gehanissitāti vuccatī"tiādinā 2- nayena āgatā gehanissitā
aññāṇupekkhā dosaguṇaavicāraṇavasena sabhāgattā āsannapaccatthikā,
sabhāgavisabhāgatāya rāgapaṭighā dūrapaccatthikā, tasmā tato nibbhayena upekkhitabbaṃ.
Upekkhissati ca nāma rajjissati ca paṭihaññissati cāti aṭṭhānametaṃ.
     Sabbesampi ca etesaṃ kattukamyatāchando ādi, nīvaraṇādivikkhambhanaṃ majjhaṃ,
appanā pariyosānaṃ. Paññattidhammavasena eko vā satto anekā vā sattā
ārammaṇaṃ, upacāre vā appanāya vā pattāya ārammaṇavaḍḍhanaṃ.
     Tatrāyaṃ vaḍḍhanakkamo:- yathā hi kusalo kasako 3- kasitabbaṭṭhānaṃ
paricchinditvā kasati, evaṃ paṭhamameva ekaṃ āvāsaṃ paricchinditvā tattha sattesu
"imasmiṃ āvāse sattā averā hontū"tiādinā nayena mettā bhāvetabbā.
Tattha cittaṃ muduṃ kammaniyaṃ katvā dve āvāsā paricchinditabbā. Tato
anukkamena tayo, cattāro, pañca, cha. Satta, aṭṭha, nava, dasa, ekā racchā,
upaḍḍhagāmo, gāmo, janapado, rajjaṃ, ekā disāti evaṃ yāva ekacakkavāḷaṃ,
tato vā pana bhiyyo tattha tattha sattesu mettā bhāvetabbā. Tathā
karuṇādayoti ayamettha ārammaṇavaḍḍhanakkamoti. 4-
     Yathā pana kasiṇānaṃ nissando rūpasamāpatti, samādhīnaṃ nissando
nevasaññānāsaññāyatanaṃ, vipassanānaṃ nissando phalasamāpatti, samathavipassanānaṃ
nissando nirodhasamāpatti, evaṃ purimabrahmavihārattayassa nissando ettha
@Footnote: 1 ka.aññāṇassa       2 Ma.u. 14/308/282
@3 cha.Ma. kassako      4 cha.Ma. iti-saddo na dissati
Upekkhābrahmavihāro. Yathā hi thambhe anussāpetvā tulāsaṅghāṭaṃ anāropetvā
na sakkā ākāse kūṭagopānasiyo ṭhapetuṃ, evaṃ purimesu tatiyajjhānaṃ vinā na
sakkā catutthaṃ bhāvetuṃ, kasiṇesu pana uppannatatiyajjhānassāpi esā nuppajjati
visabhāgārammaṇattāti.
     Tattha 1- siyā "kasmā panetā mettākaruṇāmuditāupekkhābrahmavihārāti
vuccanti, kasmā ca catasso, ko ca etāsaṃ kamo, vibhaṅge ca kasmā `appamaññā'ti
vuttā"ti. Vuccate:- seṭṭhaṭṭhena tāva niddosabhāvena cettha brahmavihāratā
veditabbā. Sattesu sammāpaṭipattibhāvena hi seṭṭhā ete vihāRā. Yathā ca
brahmāno niddosacittā viharanti, evaṃ etehi sampayuttā yogino brahmasamāva
hutvā viharantīti seṭṭhaṭṭhena niddosabhāvena ca "brahmavihārā"ti vuccanti.
     Kasmā ca catassotiādipañhassa pana idaṃ vissajjanaṃ:-
                 visuddhimaggādivasā  catasso
                 hitādiākāravasā panāsaṃ
                 kamo pavattanti ca appamāṇe
                 tā gocare yena tadappamaññāti. 2-
     Etāsu hi yasmā mettā byāpādabahulassa, karuṇā vihiṃsābahulassa,
muditā aratibahulassa, upekkhā rāgabahulassa visuddhimaggo, yasmā ca
hitūpasaṃhāraahitāpanayanasampattimodanaanābhogavasena catubbidhoyeva sattesu manasikāro,
yasmā ca yathā mātā daharagilānayobbanappattasabbakiccapasutesu 3- catūsu puttesu
daharassa abhivuḍḍhikāmā hoti, gilānassa gelaññāpanayanakāmā, yobbanappattassa
yobbanasampattiyā ciraṭṭhitikāmā, sabbakiccapasutassa kismiñcipi pariyāye abyāvaṭā
hoti, tathā appamaññāvihārikenāpi sabbasattesu mettādivasena bhavitabbaṃ, tasmā
ito visuddhimaggādivasā catassova appamaññā.
@Footnote: 1 cha. ettha   2 visuddhi. 2/127 brahmavihāraniddesa    3 cha.Ma......sakiccapasutesu
     Yasmā pana catassopetā bhāvetukāmena paṭhamaṃ hitākārappavattivasena
sattesu paṭipajjitabbaṃ, hitākārappavattilakkhaṇā ca mettā, tato evaṃ
patthitahitānaṃ sattānaṃ dukkhābhibhavaṃ disvā vā sutvā vā sambhāvetvā vā
dukkhāpanayanākārappavattivasena, dukkhāpanayanākārappavattilakkhaṇā ca karuṇā. Athevaṃ
patthitahitānaṃ patthitadukkhāpagamānañca tesaṃ sampattiṃ disvā sampattipamodanavasena,
pamodanalakkhaṇā ca muditā. Tato paraṃ pana 1- kattabbābhāvato ajjhupekkhakatāsaṅkhātena
majjhattākārena paṭipajjitabbaṃ, majjhattākārappavattilakkhaṇā ca
upekkhā. Tasmā ito hitādiākāravasā panāsaṃ paṭhamaṃ mettā vuttā, atha
"karuṇā muditā upekkhā"ti ayaṃ kamo veditabbo.
     Yasmā pana sabbāpetā appamāṇe gocare pavattanti, tasmā "appamaññā"ti
vuccanti. Appamāṇā hi sattā etāsaṃ gocarabhūtā, ekasattassāpi ca ettake
padese mettādayo bhāvetabbāti evaṃ pamāṇaṃ aggahetvā sakalapharaṇavaseneva
pavattāti. Tena vuttaṃ:-
                 "visuddhimaggādivasā catasso
                  hitādiākāravasā panāsaṃ
                  kamo pavattanti ca appamāṇe
                  tā gocare yena tadappamaññā"ti.
     Evaṃ appamāṇagocaratāya ekalakkhaṇāsu cāpi etāsu purimā tisso
tikacatukkajjhānikāva honti. Kasmā? somanassāvippayogato. Kasmā panāsaṃ
somanassena avippayogoti? domanassasamuṭṭhitānaṃ byāpādādīnaṃ nissaraṇattā.
Pacchimā pana avasesaekajjhānikāva. Kasmā? upekkhāvedanāsampayogato.
Na hi sattesu majjhattākārappavattā brahmavihārupekkhā upekkhāvedanaṃ vinā
pavattatīti. 2-
                        Brahmavihārakathā niṭṭhitā.
                          -------------
@Footnote: 1 Ma. puna       2   cha.Ma. vattatīti



             The Pali Atthakatha in Roman Book 53 page 246-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6164              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6164              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=190              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1921              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1496              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1496              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]