ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Brahmavihārakathā
     [251] Idāni mettādibrahmavihāravasena pavattamānaṃ rūpāvacarakusalaṃ
dassetuṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha mettāsahagatanti
mettāya samannāgataṃ. Parato karuṇāsahagatādīsupi eseva nayo. Yena panesa
vidhānena paṭipanno mettādisahagatāni jhānāni upasampajja viharati, taṃ mettādīnaṃ
bhāvanāvidhānaṃ sabbaṃ visuddhimagge 1- vitthāritameva, avasesāya pāliyā attho
paṭhavīkasiṇe vuttanayeneva veditabbo.
     Kevalaṃ hi paṭhavīkasiṇe pañcavīsati navakā, idha purimāsu tīsu tikacatukkajjhānikavasena
pañcavīsati sattakā. Upekkhāya catutthajjhānavasena pañcavīsati
ekakā. Karuṇāmuditāsu ca chandādīhi catūhi saddhiṃ karuṇāmuditāti imepi
yevāpanakā labbhanti. Dukkhāpaṭipadādibhāvo cettha mettāya tāva
byāpādavikkhambhanavasena, karuṇāya vihiṃsāvikkhambhanavasena, muditāya arativikkhambhanavasena,
upekkhāya rāgapaṭighavikkhambhanavasena veditabboti. 2- Parittārammaṇatā pana
nabahusattārammaṇavasena, appamāṇārammaṇatā bahusattārammaṇavasena hotīti ayaṃ
viseso. Sesaṃ tādisameva.
@Footnote: 1 visuddhi. 2/90 ādi     2 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page247.

Evaṃ tāva pālivaseneva:- brahmuttamena kathite brahmavihāre ime iti viditvā bhiyyo etesu ayaṃ pakiṇṇakakathāpi viññeyyā. 1- Etāsu hi mettākaruṇāmuditāupekkhāsu atthato tāva mejjatīti mettā, sinehatīti 2- attho. Mitte vā bhavā, mittassa vā esā pavattītipi mettā. Paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kiṇāti vā paradukkhaṃ hiṃsati vināsetīti karuṇā, kiriyati vā dukkhitesu pharaṇavasena pasāriyatīti karuṇā. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. "averā hontū"tiādibyāpādappahānena 3- majjhattabhāvūpagamanena ca upekkhatīti upekkhā. Lakkhaṇādito panettha hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Dukkhāpanayanākārappavattilakkhaṇā karuṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Vihiṃsūpasamo etissā 4- sampatti, sokasambhavo vipatti. Sattesu pamodanalakkhaṇā muditā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Arativūpasamo tassā sampatti, pahāsasambhavo vipatti. Sattesu majjhattākārappavattilakkhaṇā upekkhā, sattesu samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, "kammassakā hi sattā, te kassa ruciyā sukhitā vā bhavissanti, dukkhato vā muccissanti, sampattito 5- vā na parihāyissantī"ti evaṃ pavattakammassakatādassanapadaṭṭhānā. Paṭighānunayavūpasamo tassā sampatti, gehanissitāya aññāṇupekkhāya sambhavo vipatti. Catunnampi panetesaṃ brahmavihārānaṃ vipassanāsukhañceva bhavasampatti ca sādhāraṇappayojanaṃ, byāpādādipaṭighāto āveṇikaṃ. Byāpādapaṭighātappayojanā hettha mettā, vihiṃsāaratirāgapaṭighātappayojanā itarāpi. Vuttampi cetaṃ:- @Footnote: 1 visuddhi. 2/122 brahmavihāraniddesa 2 cha.Ma. siniyhatīti @3 cha.Ma....byāpārappahānena 4 cha.Ma. tassā 5 cha.Ma. pattasampattito

--------------------------------------------------------------------------------------------- page248.

"nissaraṇaṃ hetaṃ āvuso byāpādassa, yadidaṃ mettācetovimutti. Nissaraṇaṃ hetaṃ āvuso vihesāya, yadidaṃ karuṇācetovimutti. Nissaraṇaṃ hetaṃ āvuso aratiyā, yadidaṃ muditācetovimutti. Nissaraṇaṃ hetaṃ āvuso rāgassa, yadidaṃ upekkhācetovimuttī"ti. 1- Ekamekassa cettha āsannadūravasena dve dve paccatthikā. Mettābrahmavihārassa hi samīpacāro viya purisassa sapatto guṇadassanasabhāgatāya rāgo āsannapaccatthiko, so lahuṃ otāraṃ labhati, tasmā tato suṭṭhu mettā rakkhitabbā. Pabbatādigahananissito viya purisassa sapatto sabhāgavisabhāgatāya 2- byāpādo dūrapaccatthiko, tasmā tato nibbhayena mettāyitabbaṃ. Mettāyissati ca nāma kopañca karissatīti aṭṭhānametaṃ. Karuṇābrahmavihārassa "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehanissitaṃ 3- domanassan"ti ādinā 4- nayena āgataṃ gehanissitaṃ domanassaṃ vipattidassanasabhāgatāya āsannapaccatthikaṃ, sabhāgavisabhāgatāya vihesā dūrapaccatthikā, tasmā tato nibbhayena karuṇāyitabbaṃ. Karuṇañca nāma karissati pāṇippahārādīhi 5- ca vihesissatīti aṭṭhānametaṃ. Muditābrahmavihārassa "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehanissitaṃ somanassan"tiādinā 6- nayena āgataṃ gehanissitaṃ somanassaṃ sampattidassanasabhāgatāya āsannapaccatthikaṃ, @Footnote: 1 dī.pā. 10/326/218-219, aṅ. chakka. 22/284/324 (syā) @2 cha.Ma. sabhāvavisabhāgatāYu. evamuparipi @3 cha.Ma. gehassitaṃ. evamuparipi 4 Ma.u. 14/307/281 @5 cha.Ma. pāṇiādīhi 6 Ma.u. 14/306/280

--------------------------------------------------------------------------------------------- page249.

Sabhāgavisabhāgatāya arati dūrapaccatthikā, tasmā tato nibbhayena muditā bhāvetabbā. Pamudito ca nāma bhavissati, pantasenāsanesu ca adhikusaladhammesu ca ukkaṇṭhissatīti aṭṭhānametaṃ. Upekkhābrahmavihārassa pana "cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa 1- anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehanissitāti vuccatī"tiādinā 2- nayena āgatā gehanissitā aññāṇupekkhā dosaguṇaavicāraṇavasena sabhāgattā āsannapaccatthikā, sabhāgavisabhāgatāya rāgapaṭighā dūrapaccatthikā, tasmā tato nibbhayena upekkhitabbaṃ. Upekkhissati ca nāma rajjissati ca paṭihaññissati cāti aṭṭhānametaṃ. Sabbesampi ca etesaṃ kattukamyatāchando ādi, nīvaraṇādivikkhambhanaṃ majjhaṃ, appanā pariyosānaṃ. Paññattidhammavasena eko vā satto anekā vā sattā ārammaṇaṃ, upacāre vā appanāya vā pattāya ārammaṇavaḍḍhanaṃ. Tatrāyaṃ vaḍḍhanakkamo:- yathā hi kusalo kasako 3- kasitabbaṭṭhānaṃ paricchinditvā kasati, evaṃ paṭhamameva ekaṃ āvāsaṃ paricchinditvā tattha sattesu "imasmiṃ āvāse sattā averā hontū"tiādinā nayena mettā bhāvetabbā. Tattha cittaṃ muduṃ kammaniyaṃ katvā dve āvāsā paricchinditabbā. Tato anukkamena tayo, cattāro, pañca, cha. Satta, aṭṭha, nava, dasa, ekā racchā, upaḍḍhagāmo, gāmo, janapado, rajjaṃ, ekā disāti evaṃ yāva ekacakkavāḷaṃ, tato vā pana bhiyyo tattha tattha sattesu mettā bhāvetabbā. Tathā karuṇādayoti ayamettha ārammaṇavaḍḍhanakkamoti. 4- Yathā pana kasiṇānaṃ nissando rūpasamāpatti, samādhīnaṃ nissando nevasaññānāsaññāyatanaṃ, vipassanānaṃ nissando phalasamāpatti, samathavipassanānaṃ nissando nirodhasamāpatti, evaṃ purimabrahmavihārattayassa nissando ettha @Footnote: 1 ka.aññāṇassa 2 Ma.u. 14/308/282 @3 cha.Ma. kassako 4 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page250.

Upekkhābrahmavihāro. Yathā hi thambhe anussāpetvā tulāsaṅghāṭaṃ anāropetvā na sakkā ākāse kūṭagopānasiyo ṭhapetuṃ, evaṃ purimesu tatiyajjhānaṃ vinā na sakkā catutthaṃ bhāvetuṃ, kasiṇesu pana uppannatatiyajjhānassāpi esā nuppajjati visabhāgārammaṇattāti. Tattha 1- siyā "kasmā panetā mettākaruṇāmuditāupekkhābrahmavihārāti vuccanti, kasmā ca catasso, ko ca etāsaṃ kamo, vibhaṅge ca kasmā `appamaññā'ti vuttā"ti. Vuccate:- seṭṭhaṭṭhena tāva niddosabhāvena cettha brahmavihāratā veditabbā. Sattesu sammāpaṭipattibhāvena hi seṭṭhā ete vihāRā. Yathā ca brahmāno niddosacittā viharanti, evaṃ etehi sampayuttā yogino brahmasamāva hutvā viharantīti seṭṭhaṭṭhena niddosabhāvena ca "brahmavihārā"ti vuccanti. Kasmā ca catassotiādipañhassa pana idaṃ vissajjanaṃ:- visuddhimaggādivasā catasso hitādiākāravasā panāsaṃ kamo pavattanti ca appamāṇe tā gocare yena tadappamaññāti. 2- Etāsu hi yasmā mettā byāpādabahulassa, karuṇā vihiṃsābahulassa, muditā aratibahulassa, upekkhā rāgabahulassa visuddhimaggo, yasmā ca hitūpasaṃhāraahitāpanayanasampattimodanaanābhogavasena catubbidhoyeva sattesu manasikāro, yasmā ca yathā mātā daharagilānayobbanappattasabbakiccapasutesu 3- catūsu puttesu daharassa abhivuḍḍhikāmā hoti, gilānassa gelaññāpanayanakāmā, yobbanappattassa yobbanasampattiyā ciraṭṭhitikāmā, sabbakiccapasutassa kismiñcipi pariyāye abyāvaṭā hoti, tathā appamaññāvihārikenāpi sabbasattesu mettādivasena bhavitabbaṃ, tasmā ito visuddhimaggādivasā catassova appamaññā. @Footnote: 1 cha. ettha 2 visuddhi. 2/127 brahmavihāraniddesa 3 cha.Ma......sakiccapasutesu

--------------------------------------------------------------------------------------------- page251.

Yasmā pana catassopetā bhāvetukāmena paṭhamaṃ hitākārappavattivasena sattesu paṭipajjitabbaṃ, hitākārappavattilakkhaṇā ca mettā, tato evaṃ patthitahitānaṃ sattānaṃ dukkhābhibhavaṃ disvā vā sutvā vā sambhāvetvā vā dukkhāpanayanākārappavattivasena, dukkhāpanayanākārappavattilakkhaṇā ca karuṇā. Athevaṃ patthitahitānaṃ patthitadukkhāpagamānañca tesaṃ sampattiṃ disvā sampattipamodanavasena, pamodanalakkhaṇā ca muditā. Tato paraṃ pana 1- kattabbābhāvato ajjhupekkhakatāsaṅkhātena majjhattākārena paṭipajjitabbaṃ, majjhattākārappavattilakkhaṇā ca upekkhā. Tasmā ito hitādiākāravasā panāsaṃ paṭhamaṃ mettā vuttā, atha "karuṇā muditā upekkhā"ti ayaṃ kamo veditabbo. Yasmā pana sabbāpetā appamāṇe gocare pavattanti, tasmā "appamaññā"ti vuccanti. Appamāṇā hi sattā etāsaṃ gocarabhūtā, ekasattassāpi ca ettake padese mettādayo bhāvetabbāti evaṃ pamāṇaṃ aggahetvā sakalapharaṇavaseneva pavattāti. Tena vuttaṃ:- "visuddhimaggādivasā catasso hitādiākāravasā panāsaṃ kamo pavattanti ca appamāṇe tā gocare yena tadappamaññā"ti. Evaṃ appamāṇagocaratāya ekalakkhaṇāsu cāpi etāsu purimā tisso tikacatukkajjhānikāva honti. Kasmā? somanassāvippayogato. Kasmā panāsaṃ somanassena avippayogoti? domanassasamuṭṭhitānaṃ byāpādādīnaṃ nissaraṇattā. Pacchimā pana avasesaekajjhānikāva. Kasmā? upekkhāvedanāsampayogato. Na hi sattesu majjhattākārappavattā brahmavihārupekkhā upekkhāvedanaṃ vinā pavattatīti. 2- Brahmavihārakathā niṭṭhitā. ------------- @Footnote: 1 Ma. puna 2 cha.Ma. vattatīti


             The Pali Atthakatha in Roman Book 53 page 246-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6164&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6164&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=190              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1921              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1496              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1496              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]