ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page252.

Asubhakathā [263] Idāni rāgacaritādīnaṃ sattānaṃ ekantahitaṃ nānārammaṇesu ekajjhānavaseneva 1- pavattamānaṃ rūpāvacarakusalaṃ dassetuṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha uddhumātakasaññāsahagatantiādīsu bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ, tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnanīlavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ, maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānaṃ pubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ, tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vichiddaṃ vuccati dvidhā chindanena avadhāritaṃ, 2- vichiddameva vichiddakaṃ. Paṭikūlattā vā kucchitaṃ vichiddanti vichiddakaṃ, vemajjhe chinnassa chavasarīrassetaṃ adhivacanaṃ. Ito ca etto ca vividhākārena soṇasiṅgālādīhi khāyitaṃ vikkhāyitaṃ, vikkhāyitameva vikkhāyitakaṃ. Paṭikūlattā vā kucchitaṃ vikkhāyitanti vikkhāyitakaṃ, tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vividhā khittaṃ vikkhittaṃ, vikkhattameva vikkhittakaṃ. Paṭikūlattā vā kucchitaṃ vikkhittanti vikkhittakaṃ, aññena hatthaṃ aññena pādaṃ aññena sīsanti evaṃ tato tato vikkhittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti hatavikkhittakaṃ, kākapadākārena aṅgapaccaṅgesu satthena hanitvā vuttanayeneva vikkhittakassa chavasarīrassetaṃ adhivacanaṃ. Lohitaṃ kirati vikkhipati ito cito ca paggharatīti lohitakaṃ, paggharitalohitamakkhitassa chavasarīrassetaṃ adhivacanaṃ, puḷavā 3- vuccanti kimayo, puḷavehi 4- @Footnote: 1 cha.Ma. ekekajjhānavaseneva 2 cha.Ma. apadhāritaṃ, Sī. apavāritaṃ (visuddhi. 1/227) @3 Ma. puḷuvā 4 cha. puḷave, Ma. puḷuvehi

--------------------------------------------------------------------------------------------- page253.

Vikiratīti puḷavakaṃ, kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ, aṭṭhiyeva aṭṭhikaṃ. Paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ, aṭṭhisaṅkhalikāyapi ekaṭṭhikassāpi etaṃ adhivacanaṃ. Imāni ca pana uddhumātakādīni nissāya uppannanimittānampi nimittesu paṭiladdhajjhānānampi etāneva nāmāni. Tattha uddhumātakanimitte appanāvasena uppannā saññā uddhumātakasaññā, tāya uddhumātakasaññāya sampayogaṭṭhena sahagataṃ uddhumātakasaññāsahagataṃ. Vinīlakasaññāsahagatādīsupi eseva nayo. Yaṃ panettha bhāvanāvidhānaṃ vattabbaṃ bhaveyya, taṃ sabbākārenapi visuddhimagge 1- vuttameva. Avasesā pālivaṇṇanā heṭṭhā vuttanayeneva veditabbā. Kevalaṃ hi idha catutthajjhānavasena upekkhābrahmavihāre viya paṭhamajjhānavasena ekekasmiṃ pañcavīsati ekakā honti. Asubhārammaṇassa ca avaḍḍhanīyattā paritte uddhumātakaṭṭhāne uppannanimittārammaṇaṃ parittārammaṇaṃ, mahante appamāṇārammaṇaṃ veditabbaṃ. Sesesupi eseva nayoti. Iti asubhāni subhaguṇo dasasatalocanena thutakitti yāni avoca dasabalo ekekajjhānahetūni. Evaṃ pālinayeneva tāva sabbāni tāni jānitvā tesveva ayaṃ bhiyyo pakiṇṇakakathāpi viññeyyā. 2- Etesu hi yattha katthaci adhigatajjhāno suvikkhambhitarāgattā vigatarāgo 3- viya nīlolupacāro hoti. Evaṃ santepi yvāyaṃ asubhappabhedo vutto, so sarīrasabhāvappattivasena ca rāgacaritabhedavasena cāti veditabbo. Chavasarīraṃ hi paṭikūlabhāvaṃ āpajjamānaṃ uddhumātakasabhāvappattaṃ vā siyā, vinīlakādīnaṃ vā aññatarasabhāvappattaṃ. Iti yādisaṃ yādisaṃ sakkā hoti laddhuṃ, @Footnote: 1 visuddhi. 1/228 asubhakammaṭṭhānaniddesa @2 visudadhi. 1/247 3 cha.Ma. vītarāgo

--------------------------------------------------------------------------------------------- page254.

Tādise tādise uddhumātakaṃ paṭikūlaṃ, vinīlakaṃ paṭikūlanti evaṃ nimittaṃ gaṇhitabbamevāti sarīrasabhāvappattivasena dasadhā asubhappabhedo vuttoti veditabbo. Visesato cettha uddhumātakaṃ sarīrasaṇṭhānavipattippakāsanato sarīrasaṇṭhānarāgino sappāyaṃ, vinīlakaṃ chavirāgavipattippakāsanato sarīravaṇṇarāgino sappāyaṃ, vipubbaṃ kāyavaṇṇapaṭibaddhassa duggandhabhāvassa pakāsanato mālāgandhādivasena samuṭṭhāpitasarīragandharāgino sappāyaṃ, vicchiddakaṃ antosusirabhāvappakāsanato sarīre ghanabhāvarāgino sappāyaṃ, vikkhāyitakaṃ maṃsūpacayasampattivināsappakāsanato thanādīsu sarīrappadesesu maṃsūpacayarāgino sappāyaṃ, vikkhittakaṃ aṅgapaccaṅgānaṃ vikkhepappakāsanato aṅgapaccaṅgalīlārāgino sappāyaṃ, hatavikkhittakaṃ sarīrasaṅghāṭabhedavikārappakāsanato sarīrasaṅghāṭasampattirāgino sappāyaṃ, lohitakaṃ lohitamakkhitapaṭikūlabhāvappakāsanato alaṅkārajanitasobharāgino sappāyaṃ, puḷuvakaṃ kāyassa anekakimikulasādhāraṇabhāvappakāsanato kāye mamattarāgino sappāyaṃ, aṭṭhikaṃ sarīraṭṭhīnaṃ paṭikūlabhāvappakāsanato dantasampattirāgino sappāyanti evaṃ rāgacaritavasenāpi dasadhā asubhappabhedo vuttoti veditabbo. Yasmā pana dasavidhepi etasmiṃ asubhe seyyathāpi nāma aparisaṇṭhitajalāya sīghasotāya nadiyā arittabaleneva nāvā tiṭṭhati, vinā arittena na sakkā ṭhapetuṃ, evameva paṭikūlattā 1- dubbalattā ārammaṇassa vitakkabaleneva cittaṃ ekaggaṃ hutvā tiṭṭhati, vinā vitakkena na sakkā ṭhapetuṃ. Tasmā paṭhamajjhānamevettha hoti, na dutiyādīni. Paṭikūlepi cetasmiṃ ārammaṇe "addhā imāya paṭipadāya jarāmaraṇamhā parimuccissāmī"ti evaṃ ānisaṃsadassāvitāya ceva nīvaraṇasantāpappahānena ca pītisomanassaṃ uppajjati, "bahuṃdāni vetanaṃ labhissāmī"ti ānisaṃsadassāvino pupphacchaḍḍakassa gūtharāsimhi viya uppannabyādhidukkhassa 2- roginova vamanavirecanappavattiyaṃ viya ca. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati @2 cha. ussannabyādhidukkhassa, Sī.,Ma. upasantabyādhidukkhassa

--------------------------------------------------------------------------------------------- page255.

Dasavidhampi cetaṃ asubhaṃ lakkhaṇato ekameva hoti, dasavidhassāpi hi etassa asuciduggandhajegucchapaṭikūlabhāvoeva lakkhaṇaṃ. Tadetaṃ iminā lakkhaṇena na kevalaṃ matasarīreyeva, dantaṭṭhikadassāvino pana cetiyapabbatavāsino mahātissattherassa viya, 1- hatthikkhandhagataṃ rājānaṃ olokentassa 2- saṃgharakkhitattherupaṭṭhākassa sāmaṇerassa viya ca jīvamānakasarīrepi upaṭṭhāti. Yatheva hi matasarīraṃ, evaṃ jīvamānakampi asubhameva. Asubhalakkhaṇaṃ panettha āgantukena alaṅkārena paṭicchannattā na paññāyatīti. Asubhakathā niṭṭhitā. ---------- Kiṃ pana paṭhavīkasiṇaṃā diṃ katvā aṭṭhikasaññāpariyosānāpesā rūpāvacarappanā, udāhu aññāpi atthīti? atthi, ānāpānajjhānañca 3- kāyagatāsatibhāvanā ca idha na kathitā. 4- Kiñcāpi na kathitā, vāyokasiṇe pana gahite ānāpānajjhānampi gahitameva hoti, 5- vaṇṇakasiṇesu ca gahitesu kesādīsu catukkapañcakajjhānavasena uppannā kāyagatāsati, dasasu asubhesu gahitesu davattiṃsākārapaṭikūlamanasikārajjhānavasena ceva navasīvathikāvaṇṇajjhānavasena ca pavattā kāyagatāsati gahitāvāti sabbāpi rūpāvacarappanā idha kathitāva hotīti. Rūpāvacarakathā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 53 page 252-255. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6309&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6309&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=191              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1546              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]