ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Arūpāvacarakusalavaṇṇanā
                       ākāsānañcāyatanavaṇṇanā
     [265] Idāni arūpāvacarakusalaṃ dassetuṃ puna "katame dhammā kusalā"ti
ādi āraddhaṃ, tattha arūpūpapattiyāti arūpabhavo arūpaṃ, arūpe upapattiarūpūpapatti,
tassā arūpūpapattiyā. Maggaṃ bhāvetīti upāyaṃ hetuṃ kāraṇaṃ uppādeti
vaḍḍheti. Sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho.
@Footnote: 1 visuddhi. 1/25 sīlaniddesa     2 cha.Ma. ullokentassa
@3 cha. ānāpānajjhānaṃ hi  4 Ma. kasmā idha na kathitāti  5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page256.

Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpāvacarajjhānampi hi "rūpan"ti vuccati "rūpī rūpāni passatī"tiādīsu, 1- tassa ārammaṇampi "bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī"tiādīsu. 2- Tasmā idha "rūpe saññā rūpasaññā"ti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ 3- adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ paṭhavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti:- etāsaṃ kusalavipāka- kiriyāvasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ etāsañca paṭhavīkasiṇādivasena aṭṭhannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ sabbākārena anavasesānaṃ vā virāgā ca nirodhā ca 4- virāgahetu ceva nirodhahetu ca 4- ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti. Tattha yasmā ārammaṇe avirattassa saññāsamatikkamo na hoti, samatikkantāsu ca saññāsu ārammaṇaṃ samatikkantameva hoti, tasmā ārammaṇasamatikkamaṃ avatvā "tattha katamā rūpasaññāyo? yā rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto, tena vuccati `sabbaso rūpasaññānaṃ samatikkamā"ti 5- evaṃ vibhaṅge saññānaṃyeva samatikkamo vutto. Yasmā pana ārammaṇasamatikkamena vattabbā 6- etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya, tasmā ayaṃ ārammaṇasamatikkamavasenāpi atthavaṇṇanā katāti veditabbā. @Footnote: 1 abhi. 34/248/76, dī.Ma. 10/129/63 @2 abhi. 34/223/69, dī.Ma. 10/173/98 3 Sī. rūpāvacarajjhānassetaṃ @4-4 Sī. virāgahetuṃ ceva nirodhahetuṃ ca (visuddhi. 2/137 āraddesa) @5 abhi. 35/602/316 6 cha.Ma. pattabbā

--------------------------------------------------------------------------------------------- page257.

Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena samuppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha "tattha katamā paṭighasaññāyo? rūpasaññā saddasaññā gandhasaññā Rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo"ti. 1- Tāsaṃ kusalavipākānaṃ pañcannaṃ, akusalavipākānaṃ pañcannanti sabbaso dasannampi paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā, appavattiṃ katvāti vuttaṃ hoti. Kāmañcetā paṭhamajjhānādīni samāpannassāpi na santi, na hi tasmiṃ samaye pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ sukhadukkhānaṃ catutthajjhāne viya sakkāyadiṭṭhiādīnaṃ tatiyamagge viya ca imasmiṃ jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ veditabbaṃ. Athavā kiñcāpetā rūpāvacaraṃ samāpannassa na santi, athakho na pahīnattā na santi, na hi rūpavirāgāya rūpāvacarabhāvanā sampavattati, rūpāyattā ca etāsaṃ pavatti, ayaṃ pana bhāvanā rūpavirāgāya sampavattati. Tasmā tā ettha pahīnāti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati. Tāsañhi ito pubbe appahīnattāyeva paṭhamajjhānaṃ samāpannassa saddo kaṇṭakoti 2- vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ āneñjatā santavimokkhatā ca vuttā. Āḷāro ca kālāmo arūpasamāpanno pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṃ assosīti. 3- Nānattasaññānaṃ amanasikārāti nānatte gocare pavattānaṃ saññānaṃ, nānattānaṃ vā saññānaṃ. Yasmā hi etā "tattha katamā nānattasaññāyo? yā asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo"ti 4- evaṃ vibhaṅge @Footnote: 1 abhi. 35/603/316 2 aṅ. dasaka. 24/72/108 @3 dī.Ma. 10/192/115 4 abhi. 35/604/317

--------------------------------------------------------------------------------------------- page258.

Vibhajitvā vuttā idha adhippetā asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve ca 1- gocare pavattanti. Yasmā cetā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacara- kusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyāsaññāti evaṃ catucattāḷīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā "nānattasaññā"ti vuttā, tāsaṃ sabbaso nānattasaññānaṃ amanasikārā anāvajjanā anābhogā 2- asamannāhārā apaccavekkhaṇā, yasmā tā nāvajjati na manasikaroti na paccavekkhati, tasmāti vuttaṃ hoti. Yasmā panettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ samatikkamā, atthaṅgamāti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā, nava kiriyāsaññā, dasa akusalasaññāti imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ amanasikārāti vuttanti veditabbaṃ. Tatrāpi hi idaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati, tā pana manasikaronto asamāpanno hotīti. Saṅkhepato cettha "rūpasaññānaṃ samatikkamā"ti iminā sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ, "paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā"ti iminā sabbesaṃ kāmāvacaracittacetasikānaṃ pahānañca amanasikāro ca vuttoti veditabbo. Iti bhagavā paṇṇarasannaṃ rūpasaññānaṃ samatikkamena, dasannaṃ paṭighasaññānaṃ atthaṅgamena, catucattāḷīsāya nānattasaññānaṃ amanasikārenāti tīhi padehi ākāsānañcāyatanasamāpattiyā vaṇṇaṃ kathesi. Kiṃkāraṇāti ce? sotūnaṃ ussāhajananatthañceva palobhanatthañca. Sace hi keci apaṇḍitā vadeyyuṃ "satthā `ākāsānañcāyatanasamāpattiṃ nibbattethā'ti vadati, ko nukho etāya nibbattitāya @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page259.

Attho, ko ānisaṃso"ti. Te evaṃ vattuṃ mā labhantūti imehi kāraṇehi 1- samāpattiyā vaṇṇaṃ kathesi. Tañhi tesaṃ sutvā evaṃ bhavissati "evaṃsantā kira ayaṃ samāpatti evaṃpaṇītā, nibbattessāma nan"ti, athassā nibbattanatthāya ussāhaṃ karissantīti. Palobhanatthañcāpi tesaṃ etissā vaṇṇaṃ kathesi visakaṇṭakavāṇijo viya, visakaṇṭakavāṇijo nāma guḷavāṇijoti vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭenādāya paccantagāmaṃ gantvā "visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā"ti ugghosesi, taṃ sutvā gāmikā "visannāma kakkhaḷaṃ, yo naṃ khādati, so marati, kaṇṭakopi vijjhitvā māreti, ubhopete kakkhaḷā, ko ettha ānisaṃso"ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo "avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpessāmī"ti 2- "atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaphāṇitakhaṇḍasakkaraṃ 3- samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī"ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā gantvā 4- bahumpi mūlaṃ datvā gaṇhiṃsu. Tattha vāṇijassa "visakaṇṭakaṃ gaṇhathā"ti ugghosanaṃ viya bhagavato "ākāsānañcāyatanasamāpattiṃ nibbattethā"ti vacanaṃ. "ubhopete kakkhaḷā, ko ettha ānisaṃso"ti gāmikānaṃ cintanaṃ viya "bhagavā `ākāsānañcāyatanaṃ nibbattethā'ti āha, ko nukho ettha ānisaṃso, nāssa guṇaṃ jānāmā"ti sotūnaṃ cintanaṃ. Athassa vāṇijassa "atimadhuraṃ gaṇhathā"tiādivacanaṃ viya bhagavato rūpasaññāsamatikkamādikaṃ ānisaṃsappakāsanaṃ. Idaṃ hi sutvā te bahumpi mūlaṃ datvā gāmikā viya guḷaṃ iminā ānisaṃsena palobhitacittā mahantaṃ ussāhaṃ katvā imaṃ samāpattiṃ nibbattessantīti ussāhajananatthañca palobhanatthañca kathesi. @Footnote: 1 cha.Ma. ākārehi 2 cha.Ma. gaṇhāpemīti @3 cha.Ma. guḷaṃ phāṇitaṃ sakkaraṃ 4 cha.Ma. niggantvā

--------------------------------------------------------------------------------------------- page260.

Ākāsānañcāyatanasaññāsahagatanti ettha nāssa antoti anantaṃ, ākāsaṃ anantaṃ ākāsānantaṃ, ākāsānantameva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ. Iti ākāsānañcañca taṃ āyatanañcātipi ākāsānañcāyatanaṃ, kasiṇugghāṭimākāsassetaṃ adhivacanaṃ. Tasmiṃ ākāsānañcāyatane appanāppattāya saññāya sahagataṃ ākāsānañcāyatanasaññāsahagataṃ. Yathā pana aññattha "ananto ākāso"ti 1- vuttaṃ, evamidha "anantan"ti vā "parittan"ti vā na gahitaṃ. Kasmā? anante hi gahite parittaṃ na gaṇhāti, 2- paritte gahite anantaṃ na gaṇhāti. Evaṃ sante ārammaṇacatukkaṃ na pūrati, desanā soḷasakkhattukā na hoti, sammāsambuddhassa ca imasmiṃ ṭhāne desanaṃ soḷasakkhattukaṃ kātuṃ ajjhāsayo. Tasmā "anantan"ti vā "parittan"ti vā avatvā "ākāsānañcāyatanasaññāsahagatan"ti āha. Evañca sati ubhayampi gahitameva hoti, ārammaṇacatukkaṃ pūrati, desanā soḷasakkhattukā sampajjati. Avaseso pāliattho heṭṭhā vuttanayeneva veditabbo. Rūpāvacaracatutthajjhānanikanti- pariyādānadukkhatāya cettha dukkhāpaṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā hoti. Vipariyāyena sukhāpaṭipadā ca khippābhiññā ca veditabbā. Parittakasiṇugghāṭimākāse pana pavattaṃ jhānaṃ parittārammaṇaṃ, vipulakasiṇugghāṭimākāse pavattaṃ appamāṇārammaṇanti veditabbaṃ. Upekkhābrahmavihāre viya ca idhāpi catutthajjhānavasena pañcavīsati ekakā honti. Yathā cettha, evaṃ ito paresupi. Visesamattameva pana tesu vaṇṇayissāma. Viññāṇañcāyatanavaṇṇanā [266] Ākāsānañcāyatanaṃ samatikkammāti ettha pana 3- tāva pubbe vuttanayeneva ākāsānañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi @Footnote: 1 abhi. 35/605/317, dī.Ma. 10/129/63 @2 cha.Ma. gayhati. evamuparipi 3 cha.Ma. pana-saddo na dissati

--------------------------------------------------------------------------------------------- page261.

Ākāsānañcāyatanaṃ, vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikārena ca samatikkamitvāva yasmā idaṃ viññāṇañcāyatanaṃ upasampajja viharitabbaṃ, 1- tasmā ubhayampetaṃ ekajjhaṃ katvā "ākāsānañcāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ. Viññāṇañcāyatanasaññāsahagatanti ettha pana "anantan"ti manasikātabbavasena nāssa antoti anantaṃ, anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ "viññāṇānañcan"ti avatvā "viññānañcan"ti vuttaṃ. Ayaṃ hettha ruḷhisaddo. Tadeva viññāṇañcaṃ adhiṭṭhānaṭṭhena imissā 2- saññāya āyatananti viññāṇañcāyatanaṃ. Tasmiṃ viññāṇañcāyatane pavattāya saññāya sahagatanti viññāṇañcāyatanasaññāsahagataṃ, ākāse pavattaviññāṇārammaṇassa jhānassetaṃ adhivacanaṃ. Idha ākāsānañcāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhāpaṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā, vipariyāyena sukhāpaṭipadā khippābhiññā ca, parittakasiṇugghāṭimākāsārammaṇasamāpattiṃ ārabbha pavattiyā parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva. Ākiñcaññāyatanavaṇṇanā [267] Viññāṇañcāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva viññāṇañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi viññāṇañcāyatanaṃ, vuttanayeneva ca ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikārena ca samatikkamitvāva yasmā idaṃ ākiñcaññāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā "viññāṇañcāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ. Ākiñcaññāyatanasaññāsahagatanti ettha pana nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo @Footnote: 1 cha.Ma. vihātabbaṃ. evamuparipi 2 cha.Ma. imāya

--------------------------------------------------------------------------------------------- page262.

Ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena imissā saññāya āyatananti ākiñcaññāyatanaṃ, tasmiṃ ākiñcaññāyatane pavattāya saññāya sahagatanti ākiñcaññāyatanasaññāsahagataṃ, ākāse pavattitaviññāṇāpagamārammaṇassa jhānassetaṃ adhivacanaṃ. Idha viññāṇañcāyatana- samāpattiyā nikantipariyādānadukkhatāya dukkhāpaṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā, vipariyāyena sukhāpaṭipadā khippābhiññā ca, parittakasiṇugghāṭimākāse pavattitaviññāṇāpagamārammaṇatāya parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva. Nevasaññānāsaññāyatanavaṇṇanā [268] Ākiñcaññāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva ākiñcaññaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākiñcaññāyatanaṃ, vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikārena ca samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā "ākiñcaññāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ. Nevasaññānāsaññāyatanasaññāsahagatanti ettha pana yāya saññāya bhāvato taṃ "nevasaññānāsaññāyatanan"ti vuccati, yathā paṭipannassa sā saññā hoti, taṃ tāva dassetuṃ vibhaṅge "nevasaññīnāsaññī"ti padaṃ 1- uddharitvā "taṃyeva ākiñcaññāyatanaṃ santato manasikaroti, saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññīnāsaññī"ti 2- vuttaṃ. Tattha santato manasikarotīti "santā vatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā ṭhassatī"ti evaṃ santārammaṇatāya naṃ "santā"ti manasikaroti. Santato ce manasikaroti, kathaṃ samatikkamo hotīti? anāvajjitukāmatāya 3- so hi kiñcāpi taṃ santato manasikaroti, athakhvassa "ahametaṃ āvajjissāmi samāpajjissāmi adhiṭṭhahissāmi vuṭṭhahissāmi @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 abhi. 35/619/319 @3 visaddhi 2/147 asamāpajjitukāmatāya

--------------------------------------------------------------------------------------------- page263.

Paccavekkhissāmī"ti esa ābhogo samannāhāro manasikāro na hoti. Kasmā? ākiñcaññāyatanato nevasaññānāsaññāyatanassa santatarapaṇītataratāya. Yathā hi rājā mahaccarājānubhāvena hatthikkhandhavaragato 1- nagaravīthiyaṃ vicaranto dantakārādayo sippike ekaṃ vatthaṃ daḷhaṃ nivāsetvā ekena sīsaṃ veṭhetvā dantacuṇṇādīhi samokiṇṇagatte anekāni dantavikatādīni 2- sippāni karonte disvā "aho vata re chekā ācariyā, īdisānipi nāma sippāni karissantī"ti evaṃ tesaṃ chekatāya tussati, na cassa evaṃ hoti "aho vatāhaṃ rajjaṃ pahāya evarūpo sippiko bhaveyyan"ti. Taṃ kissa hetu? rajjasiriyā mahānisaṃsatāya. So sippike samatikkamitvāva gacchati. Evameva esa kiñcāpi taṃ samāpattiṃ santato manasikaroti, athakhvassa "ahametaṃ samāpattiṃ āvajjissāmi samāpajjissāmi adhiṭṭhahissāmi vuṭṭhahissāmi paccavekkhissāmī"ti neva esa ābhogo samannāhāro manasikāro hoti. Lo taṃ santato manasikaronto 3- pubbe vuttanayeneva 3- taṃ paramasukhumaṃ appanāppattaṃ saññaṃ pāpuṇāti, yāya nevasaññīnāsaññī nāma hoti, saṅkhārāvasesasamāpattiṃ bhāvetīti vuccati. Saṅkhārāvasesasamāpattinti accantasukhumabhāvappattasaṅkhāraṃ catutthārūpasamāpattiṃ. Idāni yantaṃ evaṃ adhigatāya saññāya vasena "nevasaññānāsaññāyatanan"ti vuccati, taṃ atthato dassetuṃ "nevasaññānāsaññāyatananti nevasaññānāsaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā"ti 4- vuttaṃ, tesu idha samāpannassa cittacetasikā dhammā adhippetā. Vacanattho panettha oḷārikāya saññāya abhāvato sukhumāya ca bhāvato nevassa sasampayuttadhammassa jhānassa saññā nāsaññanti nevasaññānāsaññaṃ, nevasaññānāsaññañca taṃ manāyatanadhammāyatanapariyāpannattā āyatanañcāti nevasaññānāsaññāyatanaṃ. Athavā yāyamettha saññā, sā paṭusaññākiccaṃ kātuṃ @Footnote: 1 cha.Ma. hatthikkhandhagato 2 cha.Ma. dantavikatiādīni @3 cha.Ma. ime pāṭhā na dissanti 4 abhi. 35/620/319

--------------------------------------------------------------------------------------------- page264.

Asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā, nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ. Na kevalañcettha saññāva īdisī, athakho vedanāpi nevavedanā nāvedanā, cittampi nevacittaṃ nācittaṃ, phassopi nevaphasso nāphasso, 1- esa nayo sesasampayuttadhammesu, saññāsīsena panāyaṃ desanā katāti veditabbā. Pattamakkhanatelappabhūtīhi ca upamāhi esa attho veditabbo. 2- Sāmaṇero kira telena pattaṃ makkhetvā ṭhapesi. Taṃ yāgupānakāle thero "pattamāharā"ti āha. So "patte telamatthi bhante"ti āha. Tato "āhara sāmaṇera telaṃ, nāḷiṃ pūressāmī"ti vutte, "natthi bhante telan"ti āha. Tattha yathā antovuṭṭhattā yāguyā saddhiṃ akappiyaṭṭhena "telaṃ atthī"ti hoti, nāḷipūraṇādīnaṃ abhāvavasena "natthī"ti hoti. Evaṃ sāpi saññā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti. Kiṃ panettha saññākiccanti? ārammaṇasañjānanañceva vipassanāya ca Visayabhāvaṃ upagantvā nibbidājananaṃ. Dahanakiccamiva hi sukhodake tejodhātu sañjānanakiccampesā paṭuṃ kātuṃ na sakkoti, sesasamāpattīsu saññā viya vipassanāya visayabhāvaṃ upagantvā nibbidājananampi kātuṃ na sakkoti. Aññesu hi khandhesu akatābhiniveso bhikkhu nevasaññānāsaññāyatanakkhandhe sammasitvā nibbidaṃ pattuṃ samattho nāma natthi apica āyasmā sāriputto. Pakativipassako pana mahāpañño sāriputtasadisova sakkuṇeyya, sopi "evaṃ kirame 3- dhammā ahutvā sambhonti, hutvā paṭiventī"ti 4- evaṃ kalāpasammasanavaseneva, no anupadadhammavipassanāvasena. Evaṃ sukhumattaṃ gatā esā samāpatti. Yathā ca pattamkakhanatelūpamāya, evaṃ maggudakūpamāyapi ayamattho vibhāvetabbo. Maggapaṭipannassa kira therassa purato gacchanto sāmaṇero thokamudakaṃ disvā @Footnote: 1 cha.Ma. nāphassoti 2 cha.Ma. vibhāvetabbo @3 cha.Ma. kirime 4 Ma.u. 14/96/80

--------------------------------------------------------------------------------------------- page265.

"udakaṃ bhante, upāhanā omuñcathā"ti āha. Tato therena "sace udakamatthi, āhara nhānasāṭakaṃ, nhāyissāmī"ti vutte "natthi bhante"ti āha. Tattha yathā upāhanatemanamattaṭṭhena "udakaṃ atthī"ti hoti, nhānaṭṭhena "natthī"ti hoti. Evampi sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti. Na kevalañca etāheva, aññāhipi anurūpāhi upamāhi esa attho vibhāvetabbo. Iti imāya nevasaññānāsaññāyatane pavattāya saññāya nevasaññānāsaññāyatanabhūtāya vā saññāya sahagatanti nevasaññānāsaññāyatanasaññāsahagataṃ, ākiñcaññāyatanasamāpattiārammaṇassa jhānassetaṃ adhivacanaṃ. Idha ākiñcaññāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhāpaṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā. Vipariyāyena sukhāpaṭipadā khippābhiññā ca, parittakasiṇugghāṭimākāse pavattitaviññāṇāpagamārammaṇaṃ samāpattiṃ ārabbha pavattitāya parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva. Asadisarūpo nātho āruppaṃ yaṃ catubbidhaṃ āha taṃ iti ñatvā tasmiṃ pakiṇṇakakathāpi viññeyyā. Arūpasamāpattiyo hi:- ārammaṇātikkamato catassopi bhavantimā aṅgātikkamametāsaṃ na icchanti vibhāvino. Etāsu hi rūpanimittātikkamato paṭhamā, ākāsātikkamato dutiyā, ākāse pavattitaviññāṇātikkamato tatiyā, ākāse pavattitaviññāṇassa apagamātikkamato catutthāti sabbathā ārammaṇātikkamato catassopi bhavantimā arūpasamāpattiyoti veditabbā. Aṅgātikkamaṃ pana etāsaṃ na icchanti paṇḍitā. Na hi

--------------------------------------------------------------------------------------------- page266.

Rūpāvacarasamāpattīsu viya etāsu aṅgātikkamo atthi. Sabbāsupi hi etāsu upekkhā, cittekaggatāti dveeva jhānaṅgāni honti. Evaṃ santepi:- supaṇītatarā honti pacchimā pacchimā idha upamā tattha viññeyyā pāsādatalasāṭikā. Yathā hi catubhūmikassa pāsādassa heṭṭhimatale dibbanaccagītavāditasurabhi- gandhamālāsādhurasapānabhojanasayanacchādanādivasena paṇītā pañcakāmaguṇā paccupaṭṭhitā assu, dutiye tato paṇītatarā, tatiye tato paṇītatarā, 1- catutthe sabbapaṇītā. Tattha kiñcāpi tāni cattāripi pāsādatalāneva, natthi tesaṃ pāsādatalabhāvena viseso, pañcakāmaguṇasamiddhivisesena pana heṭṭhimato heṭṭhimato uparimaṃ uparimaṃ paṇītataraṃ hoti. Yathā ca ekāya itthiyā kantitathūlasaṇhasaṇhatarasaṇhatamasuttānaṃ catupalatipaladupalaekapalasāṭikā assu āyāmena ca vitthārena ca samappamāṇā, tattha kiñcāpi tā sāṭikā catassopi āyāmato ca vitthārato ca samappamāṇā, natthi tāsaṃ pamāṇato viseso, sukhasamphassasukhumabhāvamahagghabhāvehi pana purimāya purimāya pacchimā pacchimā paṇītatarā honti, evameva kiñcāpi catūsupi etāsu upekkhā cittekaggatāti etāni dveyeva aṅgāni honti, athakho bhāvanāvisesena tesaṃ aṅgānaṃ paṇītapaṇītatarabhāvena supaṇītatarā honti pacchimā pacchimā idhāti veditabbā, evaṃ anupubbena paṇītapaṇītā cetā:- asucimhi maṇḍape laggo eko tannissito paro añño bahi anissāya taṃ taṃ nissāya cāparo. Ṭhito catūhi etehi purisehi yathākkamaṃ samānatāya ñātabbā catassopi vibhāvinā. 1- @Footnote: 1 cha. paṇītatamā 2 visuddhi. 2/152 āruppaniddesa

--------------------------------------------------------------------------------------------- page267.

Tatrāyamatthayojanā:- asucimhi kira dese eko maṇḍaPo. Atheko puriso āgantvā taṃ asuciṃ jigucchamāno taṃ maṇḍapaṃ hatthehi ālambitvā tattha laggo laggito viya aṭṭhāsi. Athāparo āgantvā taṃ maṇḍapalaggaṃ purisaṃ nissito. Athañño āgantvā cintesi "yo eso maṇḍapalaggo, yo ca taṃ nissito, ubhopete duṭṭhitā, dhuvo ca nesaṃ maṇḍapapapāte pāto, handāhaṃ bahiyeva tiṭṭhāmī"ti. So tannissitaṃ anissāya bahiyeva aṭṭhāsi. Athāparo āgantvā maṇḍapalaggassa tannissitassa ca akhemabhāvaṃ cintetvā bahiṭhitañca "suṭṭhito"ti mantvā taṃ nissāya aṭṭhāsi. Tattha asucimhi dese maṇḍapo viya kasiṇugghāṭimākāsaṃ daṭṭhabbaṃ. Asucijigucchāya maṇḍapalaggo puriso viya rūpanimattajigucchāya ākāsārammaṇaṃ ākāsānañcāyatanaṃ. Maṇḍapalaggaṃ purisaṃ nissito viya ākāsārammaṇaṃ ākāsānañcāyatanaṃ ārabbha pavattaṃ viññāṇañcāyatanaṃ. Tesaṃ dvinnampi akhemabhāvaṃ cintetvā anissāya taṃ maṇḍapalaggaṃ bahi ṭhito viya ākāsānañcāyatanaṃ ārammaṇaṃ akatvā tadabhāvārammaṇaṃ ākiñcaññāyatanaṃ, maṇḍapalaggassa tannissitassa ca tesaṃ dvinnampi 1- akhemataṃ cintetvā bahiṭhitañca "suṭṭhito"ti mantvā taṃ nissāya ṭhito viya viññāṇābhāvasaṅkhāte bahi padese ṭhitaṃ ākiñcaññāyatanaṃ ārabbha pavattaṃ nevasaññānāsaññāyatanaṃ daṭṭhabbaṃ. Evaṃ pavattamānañca:- ārammaṇaṃ karoteva aññābhāvena taṃ idaṃ diṭṭhadosampi rājānaṃ vuttihetu jano yathā. 2- Idaṃ hi nevasaññānāsaññāyatanaṃ "āsannaviññāṇañcāyatanapaccatthikā ayaṃ samāpattī"ti evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññassa ārammaṇassa abhāvā ārammaṇaṃ karoteva. Yathā kiṃ? diṭṭhadosampi rājānaṃ vuttihetu yathā jano, yathā hi asaññataṃ pharusakāyavacīmanosamācāraṃ kañci sabbadīpapatiṃ 3- rājānaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 visuddhi. 2/153 āruppaniddesa @3 cha.Ma. sabbadisampatiṃ

--------------------------------------------------------------------------------------------- page268.

"pharusasamācāro ayan"ti evaṃ diṭṭhadosampi aññattha vuttiṃ alabhamāno jano vuttihetu taṃ nissāya vattati. Evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññaṃ ārammaṇaṃ alabhamānamidaṃ nevasaññānāsaññāyatanaṃ ārammaṇaṃ karoteva. Evaṃ kurumānañca:- āruḷho dīghanisseṇiṃ yathā nisseṇibāhukaṃ pabbataggañca āruḷho yathā pabbatamatthakaṃ. Yathā vā girimāruḷho attanoyeva jannukaṃ olubbhati tathevetaṃ jhānamolubbha vattatīti. 1- Arūpāvacarakusalavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 53 page 255-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6403&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6403&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1997              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1559              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1559              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]