ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 53 : PALI ROMAN Sangani.A. (atthasalini)

                     Tebhumikakusalavannana
     [269] Idani yasma sabbanipetani tebhumikakusalani hinadina pabhedena
vattanti. Tasma tesam tam pabhedam dassetum puna "katame dhamma kusala"tiadiaraddham.
Tattha hinanti lamakam, tam ayuhanavasena veditabbam. Hinuttamanam majjhe
bhavam majjhimam. Padhanabhavam nitam panitam, uttamanti attho. Tanipi ayuhanavaseneva
veditabbani. Yassa hi ayuhanakkhane chando va hino hoti viriyam va cittam
va vimamsa va, tam hinam nama. Yassa te dhamma majjhima ceva panita ca, tam
majjhimanceva panitanca. Yam pana kattukamyatasankhatam 2- chandam dhuram chandam jetthakam
chandam pubbangamam katva ayuhitam, tam chandadhipatito agatatta chandadhipateyyam
nama. Viriyadhipateyyadisu ca eseva nayo.
     Imasmim pana thane thatva naya gahetabba. 3- Sabbapathamam vibhatto hi
eko nayo, hinanti eko, majjhimanti eko, panitanti eko, chandadhipateyyanti
eko, ime tava chandadhipateyye panca naya, evam viriyadhipateyyadisupiti
@Footnote: 1 visuddhi. 2/154     2 cha.Ma. kattukamatasankhatam     3 cha.Ma. ganetabba
Cattaro pancaka visati honti. Purimo va eko suddhikanayo, hinantiadayo
tayo, chandadhipateyyantiadayo cattaro, chandadhipateyyam hinantiadayo dvadasati
evampi visati naya honti.
     Ime tava visati mahanaya kattha vibhattati? mahapakarane hinattike 1-
Vibhatta. Imasmim pana thane hinattikato majjhimarasim gahetva hinamajjhimapanitavasena
tayo kotthasa katabba. Tatopi majjhimarasim thapetva hinapanite gahetva
nava nava kotthasa katabba. Hinasmimyeva hi hinam atthi, majjhimam atthi, panitam
atthi. Panitasmimpi hinam atthi, majjhimam atthi, panitam atthi. Tatha hinahinasmim
hinam, hinahinasmim majjhimam, hinahinasmim panitam. Hinamajjhimasmim  hinam, hinamajjhimasmim
majjhimam, hinamajjhimasmim panitam. Hinapanitasmim hinam, hinapanitasmim majjhimam,
hinapanitasmim panitanti ayameko navako. Panitahinasmimpi hinam nama atthi, panitahinasmim
majjhimam, panitahinasmim panitam. Tatha panitamajjhimasmim hinam, panitamajjhimasmim majjhimam,
panitamajjhimasmim panitam. Panitapanitasmim hinam, panitapanitasmim majjhimam, panitapanitasmim
panitanti ayam dutiyo navakoti dve navaka attharasa. Imani attharasa
kammadvarani nama. Imehi pabhavitatta imesam vasena attharasa khattiya,
attharasa brahmana, attharasa vessa, attharasa sudda, atthacattalisa
gottacaranani veditabbani.
     Imesu ca pana tebhumikesu kusalesu kamavacarakusalam tihetukampi duhetukampi
hoti nanasampayuttavippayuttavasena. Rupavacararupavacaram pana tihetukameva
nanasampayuttameva. Kamavacarancettha adhipatina sahapi uppajjati vinapi.
Rupavacararupavacaram adhipatisampayuttameva 2- hoti. Kamavacarakusale cettha arammanadhipati
sahajatadhipatiti dvepi adhipatayo labbhanti. Rupavacararupavacaresu arammanadhipati
na labbhati, sahajatadhipatiyeva labbhati. Tattha cittassa cittadhipateyyabhavo
@Footnote: 1 abhi. 41/1-5/364      2 cha.Ma. adhipatisampannameva
Sampayuttadhammanam vasena vutto. Dvinnam pana cittanam ekato abhavena
sampayuttacittassa cittadhipati nama natthi. Tatha chandadinam chandadhipatiadayo. Keci
pana "sace cittavato kusalam hoti, mayham bhavissatiti evam yam cittam dhuram katva
jetthakam katva aparam kusalacittam ayuhitam, tassa tam purimam cittam cittadhipati nama
hoti. Tato agatatta idam cittadhipateyyam nama"ti evam agamanavasena adhipatim nama
icchanti. Ayam pana nayo neva paliyam, na atthakathayam dissati, tasma vuttanayeneva
adhipatibhavo veditabbo. Imesu pana ekunavisatiya mahanayesu purime
suddhikanaye vuttaparimananeva cittani ca navaka ca pathavara ca honti.
Tasma nanasampayuttesu vuttaparimanato visatiguno cittanavakavarabhedo veditabbo.
Catusu nanavippayuttesu solasagunoti ayam tebhumikakusale pakinnakakatha namati.
                         Tebhumikakusalam nitthitam.
                           -----------



             The Pali Atthakatha in Roman Book 53 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6717&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6717&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1583              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1583              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]