͹ͺ
мվҤѹط
                      ͧ
Թ»Ԯ صѹԮ ԸԮ 鹾ûԮ Ҵ ˹ѧ͸
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Lokuttarakusalavaṇṇanā
     [277] Evaṃ bhavattayasampattinibbattakaṃ kusalaṃ dassetvā idāni
sabbabhavasamatikkamanāya lokuttarakusalaṃ dassetuṃ puna "katame dhammā kusalā"tiādiāraddhaṃ.
Tattha lokuttaranti kenaṭṭhena lokuttaraṃ? lokaṃ taratīti, lokaṃ uttaratīti
Lokuttaraṃ, lokattayaṃ 1- samatikkamma abhibhuyya tiṭṭhatīti lokuttaraṃ. 2- Jhānaṃ
bhāvetīti ekacittakkhaṇikaṃ appanajjhānaṃ bhāveti janeti vaḍḍheti.
     Lokato niyyāti, vaṭṭato niyyātīti niyyānikaṃ, niyyāti vā etenāti
niyyānikaṃ. Taṃsamaṅgī hi puggalo dukkhaṃ parijānanto niyyāti, samudayaṃ pajahanto
niyyāti, nirodhaṃ sacchikaronto niyyāti, maggaṃ bhāvento niyyāti. Yathā ca pana
tebhūmikakusalaṃ vaṭṭasmiṃ cutipaṭisandhiyo ācināti vaḍḍhetīti ācayagāmī nāma hoti,
@Footnote: 1 cha.Ma. lokaṃ            2 khu.paṭi. 31/620/535 (syā)

--------------------------------------------------------------------------------------------- page271.

Na tathā idaṃ. Idaṃ pana yathā ekasmiṃ purise aṭṭhārasahatthaṃ pākāraṃ upacinante 1- aparo mahāmuggaraṃ gahetvā tena citacitaṭṭhānaṃ apacinanto viddhaṃsentoeva gaccheyya, evameva tebhūmikakusalena ācitā cutipaṭisandhiyo paccayavekallakaraṇena apacinantaṃ viddhaṃsentaṃ gacchatīti apacayagāmī. Diṭṭhigatānaṃ pahānāyāti ettha diṭṭhiyoeva diṭṭhigatāni "gūthagataṃ muttagatan"tiādīni 2- viya. Dvāsaṭṭhiyā vā diṭṭhīnaṃ antogadhattā diṭṭhīsu gatānītipi diṭṭhigatāni. Diṭṭhiyā vā gataṃ etesantipi diṭṭhigatāni, diṭṭhisadisagamanāni diṭṭhisadisappavattānīti attho. Kāni pana tānīti? sasampayuttāni sakkāyadiṭṭhivicikicchāsīlabbataparāmāsaapāyagamanīyarāgadosamohākusalāni. Tāni hi yāva paṭhamamaggabhāvanā, tāva pavattisabhāvato diṭṭhisadisagamanānīti vuccanti. Iti diṭṭhiyo ca diṭṭhigatāni ca diṭṭhigatāni, tesaṃ diṭṭhigatānaṃ. Pahānāyāti samucchedavasena pajahanatthāya. Paṭhamāyāti gaṇanavasenapi paṭhamuppattivasenapi paṭhamāya. Bhūmiyāti "anantarahitāya bhūmiyā"tiādīsu 3- tāva ayaṃ mahāpaṭhavī "bhūmī"ti vuccati. "sukhabhūmiyaṃ kāmāvacare"tiādīsu 4- cittuppādo. Idha pana sāmaññaphalaṃ adhippetaṃ. Tañhi sampayuttānaṃ nissayabhāvato te dhammā bhavanti etthāti bhūmi. Yasmā vā samānepi lokuttarabhāve sayampi bhavati uppajjati, na nibbānaṃ viya apātubhāvaṃ, tasmāpi "bhūmī"ti vuccati, tassā paṭhamāya bhūmiyā. Pattiyāti sotāpattiphalasaṅkhātassa paṭhamassa sāmaññaphalassa pattatthāya paṭilābhatthāyāti evamettha attho veditabbo. Viviccāti samucchedavivekavasena viviccitvā vinā hutvā. Idāni kiñcāpi lokiyajjhānampi na vinā paṭipadāya ijjhati, evaṃ santepi idha suddhikanayaṃ pahāya lokuttarajjhānaṃ paṭipadāya saddhiṃyeva garuṃ katvā desetukāmatāya "dukkhāpaṭipadaṃ dandhābhiññan"tiādimāha. @Footnote: 1 cha.Ma. cinante 2 aṅ.navaka. 23/11/309 @3 vinaYu. 1/27/16, Ma.Ma. 13/296/270 4 abhi. 34/988/239

--------------------------------------------------------------------------------------------- page272.

Tattha yo āditova kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti, tassa dukkhāpaṭipadā hoti. Yo pana vikkhambhitakileso vipassanāparivāsaṃ vasanto cirena maggapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā hoti. Iti yo koci vāro dukkhāpaṭipado dandhābhiññoti 1- nāma kato. Kataraṃ pana vāraṃ rocesunti? yattha sakiṃ vikkhambhitā kilesā samudācaritvā Dutiyampi vikkhambhitā puna samudācaranti, tatiyaṃ vikkhambhite pana tathāvikkhambhiteva katvā maggena samugghātaṃ pāpeti, imaṃ pana vāraṃ rocesuṃ. Imassa vārassa dukkhāpaṭipadā dandhābhiññāti nāmaṃ kataṃ. Ettakena pana na pākaṭaṃ hoti. Tasmā evamettha ādito paṭṭhāya vibhāvanā veditabbā:- yo hi cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti, arūpaṃ pariggaṇhāti. Rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhāpaṭipadā nāma hoti. Pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Yopi rūpārūpaṃ pariggahetvā nāmarūpaṃ vavaṭṭhapento dukkhena kasirena kilamanto vavaṭṭhapeti, vavaṭṭhāpite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti, tassāpi dukkhāpaṭipadā dandhābhiññā nāma hoti. Apāro nāmarūpampi vavaṭṭhapetvā paccaye pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti, paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhāpaṭipadā dandhābhiññā nāma hoti. Aparo paccayepi pariggahetvā lakkhaṇāni paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhāpaṭipadā dandhābhiññā nāma hoti. @Footnote: 1 Sī. dukkhāpaṭipadā dandhābhiñño, cha. dukkhapaṭipadadandhābhiñño, @Ma. dukkhāpaṭipadā dandhābhiññā

--------------------------------------------------------------------------------------------- page273.

Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre pasanne vahante uppannaṃ vipassanānikantiṃ pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhāpaṭipadā dandhābhiññā nāma hoti. Imaṃ pana vāraṃ rocesuṃ, imassa vārassa etaṃ nāmaṃ kataṃ, imināva upāyena parato tisso paṭipadā veditabbā. Phasso hotītiādīsu anaññātaññassāmītindriyaṃ sammāvācā sammākammanto sammāājīvoti cattāri padāni adhikāni. Niddesavāre ca vitakkādiniddesesu maggaṅgantiādīni pādāni adhikāni. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva. Bhummantaravasena pana lokuttarattā ca idha viseso. Tattha anaññātaññassāmītindriyanti "anamatagge saṃsāravaṭṭe anaññātaṃ amatapadaṃ catusaccadhammameva vā pajānissāmī"ti paṭipannassa iminā pubbabhāgena 1- uppannaṃ indriyaṃ. Lakkhaṇādīni panassa heṭṭhā paññindriye vuttanayeneva veditabbāni. Sundarā pasaṭṭhā vā vācā sammāvācā, vacīduccaritasamugghāṭikāya micchāvācāviratiyā etaṃ adhivacanaṃ. Sā pariggahalakkhaṇā, viramaṇarasā, micchāvācappahānapaccupaṭṭhānā. Sundaro pasaṭṭho vā kammanto sammākammanto, micchākammantasamucchedikāya pāṇātipātādiviratiyā etaṃ nāmaṃ. So samuṭṭhānalakkhaṇo, viramaṇaraso, micchākammantappahānapaccupaṭṭhāno. Sundaro pasaṭṭho vā ājīvo sammāājīvo, micchājīvaviratiyā etaṃ adhivacanaṃ. So vodānalakkhaṇo, ñāyājīvappavattiraso, micchājīvappahānapaccupaṭṭhāno. Apica heṭṭhā viratittaye vuttavasenapettha lakkhaṇādīni veditabbāni. Iti imesaṃ tiṇṇaṃ dhammānaṃ vasena heṭṭhā vuttaṃ maggapañcakaṃ idha maggaṭṭhakaṃ veditabbaṃ, yevāpanakesu ca imesaṃ abhāvo, tathā karuṇāmuditānaṃ. Ime hi tayo dhammā idha pāliyaṃ āgatattāva yevāpanakesu na gahitā. Karuṇāmuditā pana sattārammaṇā, @Footnote: 1 cha.Ma. pubbābhogena

--------------------------------------------------------------------------------------------- page274.

Ime dhammā nibbānārammaṇāti tāpettha na gahitā. Ayaṃ tāva uddesavāre visesattho. [283] Niddesavāre pana maggaṅgaṃ maggapariyāpannanti ettha tāva maggassa aṅganti maggaṅgaṃ, maggakoṭṭhāsoti attho. Yathā pana araññe pariyāpannaṃ araññapariyāpannaṃ nāma hoti, evaṃ magge pariyāpannanti maggapariyāpannaṃ, magganissitanti attho. [285] Pītisambojjhaṅgoti ettha pītiyeva sambojjhaṅgoti pītisambojjhaṅgo. Tattha bodhiyā bodhissa vā aṅgoti bojjhaṅgo, idaṃ vuttaṃ hoti:- yāyaṃ dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnathīnuddhaccapatiṭṭhānāyūhana- kāmasukhattakilamathānuyogucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayaviriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā "bodhī"ti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭibujjhati, 1- nibbānameva vā sacchikaroti, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgoti 2- bojjhaṅgo jhānaṅgamaggaṅgādīni viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako "bodhī"ti vuccati, tassa bodhissa aṅgotipi bojjhaṅgo senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā"ti. Apica "bojjhaṅgāti kenaṭṭhena bojjhaṅgā? bodhāya saṃvattantīti Bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā"ti 3- iminā paṭisambhidānayenāpi bojjhaṅgattho veditabbo. Pasaṭṭho sundaro vā bojjhaṅgoti sambojjhaṅgo. Evaṃ pītiyeva sambojjhaṅgo pītisambojjhaṅgoti. Cittekaggatāniddesādīsupi imināva nayena attho veditabbo. [296] Tesaṃ dhammānanti ye tasmiṃ samaye paṭivedhaṃ gacchanti catusaccadhammā, tesaṃ dhammānaṃ. Aññātānanti 4- kiñcāpi paṭhamamaggena te dhammā ñātā nāma @Footnote: 1 cha.Ma. paṭivijjhati 2 cha.Ma. aṅgotipi @3 cha.Ma. sambujjhantīti bojjhaṅgāti, khu. paṭi. 31/17/327 @4 cha.Ma. anaññātānanti. evamuparipi

--------------------------------------------------------------------------------------------- page275.

Honti, yathā pana pakatiyā anāgatapubbaṃ vihāraṃ āgantvā vihāramajjhe ṭhitopi puggalo pakatiyā anāgatabhāvaṃ upādāya "anāgatapubbaṭṭhānaṃ āgatosmī"ti vadati, yathā ca pakatiyā apilandhapubbaṃ 1- mālaṃ pilandhitvā, anivatthapubbaṃ vatthaṃ nivāsetvā, abhuttapubbaṃ bhojanaṃ bhuñjitvā pakatiyā abhuttabhāvaṃ upādāya "abhuttapubbaṃ bhojanaṃ bhuttomhī"ti vadati, evamidhāpi yasmā pakatiyā iminā puggalena ime dhammā na ñātapubbā, tasmā "aññātānan"ti vuccati. 2- Adiṭṭhādīsupi eseva nayo. Tattha adiṭṭhānanti ito pubbe paññācakkhunā adiṭṭhānaṃ. Appattānanti adhigamavasena appattānaṃ. Aviditānanti ñāṇena apākaṭakatānaṃ. Asacchikatānanti apaccakkhakatānaṃ. Sacchikiriyāyāti paccakkhakaraṇatthaṃ. Yathā ca iminā padena, evaṃ sesehipi saddhiṃ "aññātānaṃ ñāṇāya, adiṭṭhānaṃ dassanāya, appattānaṃ pattiyā, aviditānaṃ vedāyā 3- asacchikatānaṃ sacchikiriyāyā"ti 3- yojanā kātabbā. [299] Catūhi vacīduccaritehītiādīsu vacīti vacīviññatti veditabbā. Tiṇṇaṃ dosānaṃ yena kenaci duṭṭhāni caritānīti duccaritāni. Vacīto pavattāni duccaritāni vacīduccaritāni, vaciyā vā nipphāditāni duccaritāni vacīduccaritāni, tehi vacīduccaritehi. Ārakā ramatīti ārati. Vinā tehi ramatīti virati. Tato tato paṭinivattāva hutvā tehi vinā ramatīti paṭivirati. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Sabbamidaṃ oramaṇabhāvassa adhivacanaṃ. Veraṃ maṇati vināsetīti veramaṇī. Idampi oramaṇasseva vevacanaṃ. Yāya pana cetanāya musāvādādīni bhāsamāno karoti nāma, ayaṃ lokuttaramaggavirati uppajjitvā taṃ kiriyaṃ kātuṃ na deti, kiriyāpathaṃ pacchindatīti akiriyā. Tathā taṃ karaṇaṃ kātuṃ na deti, karaṇapathaṃ pacchindatīti akaraṇaṃ. Yāya ca cetanāya catubbidhaṃ vacīduccaritaṃ bhāsamāno ajjhāpajjati nāma, ayaṃ uppajjitvā tathā ajjhāpajjituṃ na detīti anajjhāpatti. @Footnote: 1 Sī. apiladdhapubbaṃ 2 cha.Ma. vuttaṃ 3-3 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page276.

Velāanatikkamoti ettha "tāya velāyā"tiādīsu 1- tāva kālo "velā"ti āgato. "uruvelāyaṃ viharatī"ti 2- ettha rāsi, "ṭhitadhammo velaṃ nātivattatī"ti 3- ettha sīmā. Idhāpi sīmāva. Anatikkamanīyaṭṭhena hi cattāri vacīsucaritāni velāti adhippetāni. Iti yāya cetanāya cattāri vacīduccaritāni bhāsamāno velaṃ atikkamati nāma, ayaṃ uppajjitvā taṃ velaṃ atikkamituṃ na detīti "velāanatikkamo"ti vuttā. Velayatīti 4- vā velā, velayati 5- viddhaṃsetīti attho. Kiṃ velayatīti? catubbidhaṃ vacīduccaritaṃ. Iti velayanato velā. Purisassa pana hitasukhaṃ anatikkamitvā pavattatīti 6- anatikkamo. Evamettha padadvayavasenāpi attho veditabbo. Setuṃ hanatīti setughāto, catunnaṃ vacīduccaritānaṃ padaghāto, paccayaghātoti attho. Paccayo hi idha "setū"ti adhippeto. Tatrāyaṃ vacanattho:- rāgādiko catunnaṃ vacīduccaritānaṃ paccayo vaṭṭasmiṃ puggalaṃ sinoti bandhatīti setu, setussa ghāto setughāto, vacīduccaritapaccayasamugghātikāya viratiyā etaṃ adhivacanaṃ. Ayaṃ pana sammāvācāsaṅkhātā virati pubbabhāge nānācittesu labbhati. Aññeneva hi cittena musāvādā viramati, aññena pesuññādīhi. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati, catubbidhāya hi vacīduccaritacetanāya padacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjati. [300] Kāyaduccaritehīti kāyato pavattehi kāyena vā nipphāditehi pāṇātipātādīhi duccaritehi. Sesaṃ purimanayeneva veditabbaṃ. Ayampi sammākammantasaṅkhātā virati pubbabhāge nānācittesu labbhati. Aññeneva hi cittena pāṇātipātā viramati, aññena adinnādānamicchācārehi. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati. Tividhāya hi kāyaduccaritacetanāya padacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjati. @Footnote: 1 vinaYu. 4/1/2, dī.Ma. 10/154/81, khu.u. 25/1/94 @2 vinaYu. 4/1/1, saṃ.sa. 15/137/123 @3 aṅ. aṭṭhaka. 23/19/163 4 cha.Ma. velāyatīti @5 cha. calayati, Ma. velāyati 6 cha.Ma. vattatīti

--------------------------------------------------------------------------------------------- page277.

[301] Sammāājīvaniddese akiriyātiādīsu yāya cetanāya micchājīvaṃ ājīvamāno kiriyaṃ karoti nāma, ayaṃ uppajjitvā taṃ kiriyaṃ kātuṃ na detīti akiriyāti iminā nayena yojanā veditabbā. Ājīvo ca nāmesa pāṭiyekko natthi, vācākammantesu gahitesu gahitova hoti tappakkhikattā, dhuvapaṭisevanavasena panāyaṃ tato nīharitvā dassitoti. Evaṃ sante sammāājīvo sakiccako na hoti, aṭṭha maggaṅgāni na paripūrenti. Tasmā sammāājīvo sakiccako kātabbo, aṭṭha maggaṅgāni paripūretabbānīti. Tatrāyaṃ nayo:- ājīvo nāma bhijjamānopi kāyavacīdvāresuyeva bhijjati, manodvāre ājīvabhedo nāma natthi. Pūrayamānopi tasmiṃyeva dvāradvaye pūrayati, 1- manodvāre ājīvapūraṇannāma natthi. Kāyadvāre pana vītikkamo ājīvahetukopi atthi na ājīvahetukopi. Tathā vacīdvāre. Tattha yaṃ rājarājamahāmattā khiḍḍāpasutā sūrabhāvaṃ dassentā migavadhaṃ vā 2- panthaduhanaṃ vā paradāravītikkamaṃ vā karonti, idaṃ akasulaṃ kāyakammannāma, tato viratipi sammākammanto nāma. Yaṃ pana na ājīvahetukaṃ catubbidhaṃ vacīduccaritaṃ bhāsanti, idaṃ akusalaṃ vacīkammannāma, tato viratipi sammāvācā nāma. Yaṃ pana ājīvahetu nesādamacchabandhādayo pāṇaṃ hananti, adinnaṃ ādiyanti, micchācāraṃ caranti, ayaṃ micchāājīvo nāma, tato virati sammāājīvo nāma. Yampi lañcaṃ 3- gahetvā musā bhaṇanti, pesuññapharusasamphappalāpe pavattenti, ayampi micchāājīvo nāma, tato virati sammāājīvo nāma. Mahāsivatthero panāha "kāyavacīdvāresupi vītikkamo ājīvahetuko vā hotu no vā ājīvahetuko, `akusalaṃ kāyakammaṃ vacīkamman'tveva saṅkhyaṃ gacchati, tato viratipi `sammākammanto sammāvācā'tveva vuccatī"ti. "ājīvo kuhin"ti 4- vutte pana "tīṇi kuhanavatthūni nissāya cattāro paccaye uppādetvā tesaṃ paribhogo"ti āha. Ayaṃ pana koṭippatto micchājīvo, tato virati sammāājīvo nāma. @Footnote: 1 cha.Ma. pūrati 2 cha. migavaṃ vā 3 cha.Ma. lañjaṃ 4 Sī. kahanti

--------------------------------------------------------------------------------------------- page278.

Ayampi sammāājīvo pubbabhāge nānācittesu labbhati. Aññeneva hi cittena kāyadvāravītikkamā viramati, aññena vacīdvāravītikkamā. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati. Kāyavacīdvāresu hi sattakammapathavasena uppannāya micchājīvasaṅkhātāya dussīlyacetanāya padacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjatīti ayaṃ niddesavāre viseso. [337] Yaṃ panetaṃ indriyesu anaññātaññassāmītindriyaṃ vaḍḍhitaṃ, maggaṅgesu ca sammāvācādīni, tesaṃ vasena saṅgahavāre "navindriyāni aṭṭhaṅgiko maggo"ti vuttaṃ. Suññatavāro pākatikoyevāti ayaṃ tāva suddhikapaṭipadāya viseso. [343] Ito paraṃ suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitā appaṇihitapaṭipadāti ayaṃ desanābhedo hoti. Tattha suññatanti lokuttaramaggassetaṃ nāmaṃ. So hi āgamanato, saguṇato, ārammaṇatoti tīhi kāraṇehi nāmaṃ labhati. Kathaṃ? idha bhikkhu anattato abhinivisitvā anattato saṅkhāre passati. Yasmā Pana anattato diṭṭhamatteneva maggavuṭṭhānaṃ nāma na hoti, aniccatopi dukkhatopi daṭṭhumeva vaṭṭati, tasmā "aniccaṃ dukkhamanattā"ti tividhaṃ anupassanaṃ āropetvā sammasanto carati. Vuṭṭhānagāminivipassanā panassa tebhūmikepi saṅkhāre suññatova passati, ayaṃ vipassanā suññatā nāma hoti. Sā āgamanīyaṭṭhāne ṭhatvā attano maggassa "suññatan"ti nāmaṃ deti. Evaṃ maggo āgamanato suññatanāmaṃ labhati. Yasmā pana so rāgādīhi suñño, tasmā saguṇeneva suññatanāmaṃ labhati. Nibbānampi rāgādīhi suññattā "suññatan"ti vuccati, taṃ ārammaṇaṃ katvā uppannattā maggo ārammaṇato suññatanāmaṃ labhati. Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā. Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ dubbidhaṃ hoti vipassanāgamanaṃ, maggāgamananti. Tattha maggassa āgataṭṭhāne

--------------------------------------------------------------------------------------------- page279.

Vipassanāgamanaṃ dhuraṃ. Phalassa āgataṭṭhāne maggāgamanaṃ dhuraṃ. Idha maggassa āgatattā vipassanāgamanameva dhuraṃ jātaṃ. [350] Appaṇihitanti etthāpi appaṇihitanti maggassetaṃ 1- nāmaṃ. Idampi nāmaṃ maggo tīheva kāraṇehi labhati. Kathaṃ? idha bhikkhu āditova dukkhito abhinivisitvā dukkhatova saṅkhāre passati. Yasmā pana dukkhato diṭṭhamatteneva maggavuṭṭhānaṃ nāma na hoti, aniccatopi anattatopi daṭṭhumeva vaṭṭati, tasmā "aniccaṃ dukkhaṃ anattā"ti tividhaṃ anupassanaṃ āropetvā sammasanto carati. Vuṭṭhānagāminivipassanā panassa tebhūmikesu saṅkhāresu paṇidhiṃ sosetvā pariyādiyitvā vissajjeti. Ayaṃ vipassanā appaṇihitā nāma hoti. Sā āgamanīyaṭṭhāne ṭhatvā attano maggassa "appaṇihitan"ti nāmaṃ deti. Evaṃ maggo āgamanato appaṇihitanti nāmaṃ 2- labhati. Yasmā pana tattha 3- rāgadosamohapaṇidhayo natthi, tasmā saguṇeneva appaṇihitanti nāmaṃ labhati. Nibbānampi tesaṃ paṇidhīnaṃ abhāvā "appaṇihitan"ti vuccati, taṃ ārammaṇaṃ katvā uppannattā maggo ārammaṇato appaṇihitanti nāmaṃ labhati. Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā. Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ dubbidhaṃ hoti vipassanāgamanaṃ, maggāgamananti. Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ. Phalassa āgataṭṭhāne maggāgamanaṃ dhuraṃ. Idha maggassa āgatattā vipassanāgamanameva dhuraṃ jātaṃ. Nanu ca suññato animitto appaṇihitoti tīṇi maggassa nāmāni. Yathāha "tayome bhikkhave vimokkhā, katame tayo? suññato vimokkho, animitto vimokkho, appaṇihito vimokkho"ti. 4- Tesu idha dve magge gahetvā animitto kasmā na @Footnote: 1 cha.Ma. maggasseva 2 cha.Ma. appaṇihitanāmaṃ. evamuparipi @3 Sī. panettha 4 khu. paṭi. 31/209/250

--------------------------------------------------------------------------------------------- page280.

Gahitoti? āgamanābhāvato. Animittavipassanā hi sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkoti. Sammāsambuddho pana attano puttassa rāhulattherassa:- "animittañca bhāvehi mānānusayamujjaha tato mānābhisamayā upasanto carissasī"ti 1- animittavipassanaṃ kathesi. Vipassanā hi niccanimittaṃ dhuvanimittaṃ attanimittaṃ sukhanimittañca ugghāteti, tasmā animittāti vuccati. 2- Sāpi 3- kiñcāpi taṃ nimittaṃ ugghāteti, sayaṃ pana nimittadhammesu caratīti sanimittāva hoti. Tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkoti. Aparo nayo:- abhidhammo nāma paramatthadesanā, animittamaggassa ca paramatthato hetuvekallameva hoti. Kathaṃ? aniccānupassanāya hi vasena animittavimokkho kathito, tena ca vimokkhena saddhindriyaṃ adhimattaṃ hoti. Taṃ ariyamagge ekaṅgampi na hoti, amaggaṅgattā attano maggassa paramatthato 4- nāmaṃ dātuṃ na sakkoti. Itaresu pana dvīsu anattānupassanāya tāva vasena suññato vimokkho, dukkhānupassanāya vasena appaṇihito vimokkho kathito. Tesu suññatavimokkhena paññindriyaṃ adhimattaṃ hoti, appaṇihitavimokkhena samādhindriyaṃ, tāni ariyamaggassa aṅgattā attano maggassa paramatthato nāmaṃ dātuṃ sakkonti. Maggārammaṇattikepi hi maggādhipatidhammabhājane 5- chandacittānaṃ adhipatikāle tesaṃ dhammānaṃ amaggaṅgatova 6- maggādhipatibhāvo na vutto, evaṃ sampadamidaṃ veditabbaṃ, 7- ayamettha aṭṭhakathāmuttako ekassācariyassa mativinicchayo. Evaṃ sabbathāpi animittavipassanā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkotīti animittamaggo na gahito. @Footnote: 1 khu.su. 25/345/398 2 cha.Ma. kathitā 3 cha.Ma. sā ca @4 Sī.,Ma. paramatthatova 5 cha.Ma.....vibhajane 6 cha.Ma. amaggaṅgattāva @7 cha.Ma. veditabbanti

--------------------------------------------------------------------------------------------- page281.

Keci pana "animittamaggo āgamanato nāmaṃ alabhantopi suttantapariyāyena saguṇato ca ārammaṇato ca nāmaṃ labhatī"ti āhaṃsu. Te idaṃ vatvā paṭikkhittā:- animittamagge saguṇato ca ārammaṇato ca nāmaṃ labhante suññataappaṇihitamaggāpi saguṇato ca ārammaṇato ca 1- idha nāmaṃ labheyyuṃ, na pana labhanti. Kiṃkāraṇā? ayaṃ hi maggo nāma dvīhi kāraṇehi nāmaṃ labhati sarasato ca paccanīkato ca, sabhāvato ca paṭipakkhato cāti attho. Tattha suññataappaṇihitamaggā sarasatopi paccanīkatopi nāmaṃ labhanti. Suññataappaṇihitamaggā hi rāgādīhi suññā rāgappaṇidhiādīhi ca appaṇihitāti evaṃ sarasatopi nāmaṃ labhanti. Suññato ca attābhinivesassa paṭipakkho, appaṇihito paṇidhissāti evaṃ paccanīkato nāmaṃ labhanti. Animittamaggo pana rāgādinimittānaṃ niccanimittādīnañca abhāvena sarasatova nāmaṃ labhati, no paccanīkato. Na hi so saṅkhāranimittārammaṇāya aniccānupassanāya paṭipakkho. Aniccānupassanā panassa anulomabhāve ṭhitāti sabbathāpi abhidhammapariyāyena animittamaggo nāma natthīti. Suttantikapariyāyena panesa evaṃ āharitvā dīpito:- yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tīṇi lakkhaṇāni ekāvajjanena viya āpāthaṃ āgacchanti, tiṇṇañca ekato āpāthagamanaṃ nāma natthi. Kammaṭṭhānassa pana vibhūtabhāvadīpanatthaṃ evaṃ 2- vuttaṃ. Ādito hi yattha katthaci abhiniveso hotu, vuṭṭhānagāminī pana vipassanā yaṃ yaṃ sammasitvā vuṭṭhāti, tassa tasseva vasena āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ deti. Kathaṃ? aniccādīsu hi yattha katthaci abhinivisitvā itarampi lakkhaṇadvayaṃ daṭṭhuṃ vaṭṭatiyeva. Ekalakkhaṇadassanamatteneva hi maggavuṭṭhānaṃ nāma na hoti. Tasmā aniccato abhiniviṭṭho bhikkhu na kevalaṃ aniccatopi 3- vuṭṭhāti, dukkhatopi vuṭṭhāti, anattatopi vuṭṭhātieva. Dukkhato @Footnote: 1 cha.Ma. saguṇatoyeva ārammaṇatoyeva ca 2 Sī. etaṃ 3 cha.Ma. aniccatova

--------------------------------------------------------------------------------------------- page282.

Anattato abhiniviṭṭhepi eseva nayo. Iti ādito yattha katthaci abhiniveso hotu, vuṭṭhānagāminī pana vipassanā yaṃ yaṃ sammasitvā vuṭṭhāti, tassa tasseva vasena āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ deti. 1- Tattha aniccato vuṭṭhahantassa maggo animitto nāma hoti, dukkhato vuṭṭhahantassa appaṇihito, anattato vuṭṭhahantassa suññatoti evaṃ suttantapariyāyena āharitvā dīpito. Vuṭṭhānagāminī ca vipassanā kimārammaṇāti? lakkhaṇārammaṇāti. Lakkhaṇaṃ Nāma paṇṇattigatikaṃ 2- na vattabbadhammabhūtaṃ. Yo pana "aniccaṃ dukkhaṃ anattā"ti tilakkhaṇāni sallakkheti, tassa pañcakkhandhā kaṇṭhe bandhakuṇapaṃ 3- viya honti, saṅkhārārammaṇameva ñāṇaṃ saṅkhārato vuṭṭhāti. Yathā hi eko bhikkhu pattaṃ kiṇitukāmo pattavāṇijena pattaṃ ābhataṃ disvā haṭṭhapahaṭṭho "gaṇhissāmī"ti cintetvā vīmaṃsamāno tīṇi chiddāni passeyya. So na chiddesu nirālayo hoti, patte pana nirālayo hoti, evameva tīṇi lakkhaṇāni sallakkhetvā saṅkhāresu nirālayo hoti, saṅkhārārammaṇeneva ñāṇena saṅkhārato vuṭṭhātīti veditabbo. 4- Dussopamāyapi eseva nayo. Iti bhagavā lokuttarajjhānaṃ bhājento suddhikapaṭipadāya catukkanayaṃ pañcakanayanti dvepi naye āhari. Tathā suddhikasuññatāya suññatapaṭipadāya suddhikaappaṇihitāya 5- appaṇihitapaṭipadāyāti. Kasmā evaṃ āharīti? puggalajjhāsayena ceva desanāvilāsena ca. Tadubhayampi heṭṭhā vuttanayeneva veditabbaṃ. Evaṃ lokuttaraṃ jhānaṃ bhāvetīti ettha suddhikapaṭipadāya catukkapañcakavasena dve nayā, tathā sesesūti sabbesupi pañcasu koṭṭhāsesu dasa nayā bhājitā. Lokuttarakusalapakiṇṇakakathā tatridaṃ pakiṇṇakaṃ:- ajjhattañca bahiddhā ca rūpārūpesu pañcasu sattaṭṭhaṅgapariṇāmaṃ nimittaṃ paṭipadāpatīti. @Footnote: 1 Sī. detīti 2 cha.Ma. paññattigatikaṃ 3 cha.Ma. baddhakuṇapaṃ @4 cha.Ma. veditabbaṃ 5 si.,Ma. suddhikaappaṇihite

--------------------------------------------------------------------------------------------- page283.

Lokuttaramagge 1- hi ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti, ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā ajjhattaṃ vuṭṭhāti, rūpe abhinivisitvā rūpā vuṭṭhāti, rūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā rūpā vuṭṭhāti. Ekappahārena 2- pañcahi khandhehi vuṭṭhāti. Sattaṭṭhaṅgapariṇāmanti so panesa maggo aṭṭhaṅgikopi sattaṅgikopi hoti. Bojjhaṅgāpi satta vā honti cha vā. Jhānampi 3- pañcaṅgikaṃ vā hoti caturaṅgikaṃ tivaṅgikaṃ vā duvaṅgikaṃ vāti, 4- evaṃ sattaaṭṭhādīnaṃ aṅgānaṃ pariṇāmo veditabboti attho. Nimittaṃ paṭipadāpatīti nimittanti yato vuṭṭhānaṃ 5- hoti. Paṭipadāpatīti paṭipadāya ca adhipatino ca calanācalanaṃ veditabbaṃ. Tattha ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhātītiādīsu tāva idhekacco āditova ajjhattaṃ pañcasu khandhesu abhinivisati, abhinivisitvā te aniccādito passati. Yasmā pana na suddhikajjhattadassanamatteneva 6- maggavuṭṭhānaṃ hoti, bahiddhāpi daṭṭhabbameva. Tasmā parassa khandhepi anupādinnasaṅkhārepi "aniccaṃ dukkhamanattā"ti passati. So kālena ajjhattaṃ sammasati, kālena bahiddhāti. Tassevaṃ sammasato ajjhattaṃ sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti nāma. Sace panassa bahiddhā sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, evaṃ ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti nāma. Eseva nayo bahiddhā abhinivisitvā bahiddhā ca 7- ajjhattañca vuṭṭhānepi. @Footnote: 1 cha.Ma. lokuttaramaggo 2 cha.Ma. ekappahāreneva 3 cha.Ma. jhānaṃ pana @4 cha.Ma. iti-saddo na dissati 5 Ma. uṭṭhānaṃ 6 cha.Ma. suddhaajjhatta..... @7 Sī. bahiddhā ceva

--------------------------------------------------------------------------------------------- page284.

Aparo āditova rūpe abhinivisati, abhinivisitvā bhūtarūpañca upādārūpañca paricchinditvā aniccādito passati. Yasmā pana na suddharūpadassanamattena 1- maggavuṭṭhānaṃ hoti, arūpampi daṭṭhabbameva. Tasmā taṃ rūpaṃ ārammaṇaṃ katvā uppannaṃ vedanaṃ saññaṃ saṅkhāre viññāṇañca "idaṃ arūpan"ti paricchinditvā aniccādito passati, so kālena rūpaṃ sammasati kālena arūpaṃ. Tassevaṃ sammasato rūpasammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ rūpe abhinivisitvā rūpā vuṭṭhāti nāma. Sace panassa arūpasammasanakāle vipassanāmaggena saddhiṃ ghaṭiyati, evaṃ rūpe abhinivisitvā arūpā vuṭṭhāti nāma. Eseva nayo arūpe abhinivisitvā arūpā ca rūpā ca vuṭṭhānepi. "yaṅkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti 2- evaṃ abhinivisitvā evameva vuṭṭhānakāle pana ekappahāreneva pañcahi khandhehi vuṭṭhāti nāmāti ayaṃ tikkhavipassakassa mahāpaññassa bhikkhuno vipassanā. Yathā hi chātajjhattassa purisassa majjhe 3- gūthapiṇḍaṃ ṭhapetvā nānaggarasabhojanapuṇṇapāṭiṃ upaneyya. 4- So byañjanaṃ hatthena byahanto 5- taṃ gūthapiṇḍaṃ disvā "kimidan"ti pucchitvā "gūthapiṇḍo"ti vutte "dhi dhi, apanethā"ti bhattepi pāṭiyampi nirālayo hoti, evaṃ sampadamidaṃ daṭṭhabbaṃ. Bhojanāpāṭidassanasmiṃ hi tassa attamanakālo viya imassa bhikkhuno bālaputhujjanakāle pañcakkhandhe "ahaṃ maman"ti gahitakālo, gūthapiṇḍassa diṭṭhakālo viya tiṇṇaṃ lakkhaṇānaṃ sallakkhitakālo, bhattepi pāṭiyampi nirālayakālo viya tikkhavipassakassa mahāpaññassa bhikkhuno "yaṅkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti pañcahi khandhehi ekappahāreneva vuṭṭhitakālo veditabbo. "sattaṭṭhaṅgappariṇāman"ti ettha ayaṃ vuttappabhedo aṅgappariṇāmo yathā hoti, tathā veditabbo. Saṅkhārupekkhāñāṇameva hi ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ niyameti. 6- Keci pana therā "bojjhaṅgamaggaṅgajhānaṅgavisesaṃ @Footnote: 1 cha.Ma......matteneva 2 vinaYu. 4/19/17 3 Ma. bhattamajjhe @4 cha.Ma. upaneyyuṃ 5 cha.Ma. viyūhanto 6 Sī. niyāmeti

--------------------------------------------------------------------------------------------- page285.

Pādakajjhānaṃ niyametī"ti vadanti, keci "vipassanāya ārammaṇabhūtā khandhā niyamentī"ti vadanti, keci "puggalajjhāsayo niyametī"ti vadanti, tesampi vādesu ayaṃ saṅkhārupekkhā saṅkhātā pubbabhāgā vuṭṭhānagāminī vipassanāva niyametīti veditabbā. Tatrāyaṃ anupubbikathā:- vipassanāniyamena hi sukkhavipassakassa uppannamaggopi samāpattilābhino jhānaṃ pādakaṃ akatvā uppannamaggopi paṭhamajjhānaṃ pādakaṃ katvā pakiṇṇakasaṅkhāre sammasitvā uppāditamaggopi paṭhamajjhānikova hoti, sabbesu satta bojjhaṅgāni aṭṭha maggaṅgāni pañca jhānaṅgāni honti. Tesampi hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭṭhānakāle saṅkhārupekkhābhāvappattā somanassasahagatāva hoti. Pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggesu yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikañca hoti, sabbesu pana satta maggaṅgāni honti, catutthe cha bojjhaṅgāni. Ayaṃ viseso pādakajjhānaniyamena ceva vipassanāniyamena ca hoti, tesampi hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hoti, vuṭṭhānagāminī somanassasahagatāva. Pañcamajjhānaṃ pādakaṃ katvā nibbattitamagge pana upekkhācittekaggatāvasena dve jhānaṅgāni, bojjhaṅgamaggaṅgāni cha satta ceva. Ayampi viseso ubhayaniyamavasena hoti. Imasmiṃ hi naye pubbabhāgavipassanā somanassasahagatā vā apekkhāsahagatā vā hoti, vuṭṭhānagāminī upekkhāsahagatāva. Arūpajjhānāni pādakāni katvā uppāditamaggepi eseva nayo. Evaṃ pādakajjhānato vuṭṭhāya ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannappadese vuṭṭhitā samāpatti attano 1- sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa. Dutiyattheravāde pana yato yato samāpattito vuṭṭhāya ye ye samāpattidhamme sammasitvā maggo nibbattito hoti, taṃtaṃsamāpattisadisova hoti, @Footnote: 1 cha.Ma. attanā

--------------------------------------------------------------------------------------------- page286.

Sammasitasamāpattisadisoti attho. Sace pana kāmāvacaradhamme sammasati, paṭhamajjhānikova hoti, tatthāyaṃpi 1- vipassanāniyamo vuttanayeneva veditabbo. Tatiyattheravāde "aho vatāhaṃ sattaṅgikaṃ maggaṃ pāpuṇeyyaṃ, aṭṭhaṅgikaṃ maggaṃ pāpuṇeyyan"ti attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye vā ye vā jhānadhamme sammasitvā maggo nibbattito hoti, 2- taṃtaṃjhānasadisova hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na ijjhati. Svāyamattho nandakovādasuttena dīpetabbo. Vuttaṃ hetaṃ:- "seyyathāpi bhikkhave tadahuposathe paṇṇarase na hoti bahuno janassa kaṅkhā vā vimati vā `ūno nu kho cando, puṇṇo nu kho cando'ti. Athakho `puṇṇo cando'tveva hoti. Evameva kho bhikkhave tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ bhikkhave pañcannaṃ bhikkhunīsatānaṃ yā pacchimakā 3- bhikkhunī, sā sotāpannā avinipātadhammā niyatā sambodhiparāyanā"ti. 4- Tāsu hi yassā bhikkhuniyā sotāpattiphalassa upanissayo, sā sotāpattiphaleneva paripuṇṇasaṅkappā ahosi .pe. Yassā arahattassa upanissayo, sā arahatteneva. Evameva attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye vā ye vā jhānadhamme sammasitvā maggo nibbattito, taṃtaṃjhānasadisova so hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na ijjhatīti. Etthāpi ca vipassanāniyamo vuttanayeneva veditabbo. Tattha "pādakajjhānameva niyametī"ti evaṃvādiṃ tipiṭakacūḷanāgattheraṃ antevāsikā āhaṃsu "bhante yattha tāva pādakajjhānaṃ atthi, tattha taṃ niyametu. Yasmiṃ pana pādakajjhānaṃ natthi, tasmiṃ arūpabhave kiṃ niyametī"ti. Āvuso tatthāpi pādakajjhānameva niyameti. Yo hi bhikkhu aṭṭhasamāpattilābhī paṭhamajjhānaṃ pādakaṃ katvā @Footnote: 1 cha.Ma. tatrāpi 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. pacchimikā 4 Ma.u. 14/415/356

--------------------------------------------------------------------------------------------- page287.

Sotāpattimaggaphalāni nibbattetvā aparihīnajjhāno kālaṃ katvā arūpabhave nibbatto, paṭhamajjhānikāya sotāpattiphalasamāpattiyā vuṭṭhāya vipassanaṃ paṭṭhapetvā upari tīṇi maggaphalāni nibbatteti, tassa tāni paṭhamajjhānikāneva honti, dutiyajjhānikādīsupi eseva nayo. Arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiyaṃ. Evaṃ tatthāpi pādakajjhānameva niyameti āvusoti. Sukathito bhante pañhoti. "vipassanāya ārammaṇabhūtā khandhā niyamenti. Yaṃ yaṃ hi pañcakkhandhaṃ sammasitvā vuṭṭhāti, taṃtaṃsadisova maggo hotī"ti evaṃvādiṃ moravāpivāsimahādattattherampi antevāsikā āhaṃsu "bhante tumhākaṃ vāde doso paññāyati, rūpaṃ sammasitvā vuṭṭhitabhikkhuno hi rūpasadisena abyākatena maggena bhavitabbaṃ, nevasaññānāsaññāyatanaṃ nayato pariggahetvā vuṭṭhitassa taṃsadisena nevasaññānāsaññābhāvappattena maggena bhavitabban"ti. Na āvuso evaṃ hoti, lokuttaramaggo hi appanaṃ appatto nāma natthi, tasmā rūpaṃ sammasitvā vuṭṭhitassa aṭṭhaṅgiko somanassasahagato maggo hoti, nevasaññānāsaññāyatanaṃ sammasitvā vuṭṭhitassāpi na sabbākārena tādiso hoti, sattaṅgiko pana upekkhāsahagatamaggo hotīti. "puggalajjhāsayo niyametī"ti vādino cūḷābhayattherassāpi vādaṃ āharitvā tipiṭakacūḷanāgattherassa kathayiṃsu. So āha "yassa tāva pādakajjhānaṃ atthi, tassa puggalajjhāsayo niyametu. Yassa taṃ natthi, tassa katarajjhāsayo niyamessati, niddhanassa vuḍḍhigavesanakālo 1- viya hotī"ti. Taṃ kathaṃ āharitvā tipiṭakacūḷābhayattherassa puna kathayiṃsu, so "pādakajjhānavato idaṃ kathitaṃ āvuso"ti āha. Yathā pana pādakajjhānavatopi, sammasitajjhānavatopi tatheva veditabbo. 2- Pañcamajjhānato vuṭṭhāya hi paṭhamajjhānādīni 3- sammasato uppannamaggo paṭhamattheravādena pañcamajjhāniko, dutiyattheravādena paṭhamādijjhāniko āpajjatīti dvepi vādā virujjhanti. Tatiyavāde panettha yaṃ icchati, tajjhāniko hotīti te ca vādā na virujjhanti, ajjhāsayo ca sātthiko 4- @Footnote: 1 Sī. vaḍḍhigavesanakālo 2 cha.Ma. veditabbaṃ @3 cha.Ma. paṭhamādīni 4 cha.Ma. sātthako

--------------------------------------------------------------------------------------------- page288.

Hotīti. Evaṃ tayopi therā paṇḍitā byattā vuḍḍhisampannā ca, 1- tena tesaṃ tantiṃ katvā ṭhapayiṃsu. Idha pana atthameva uddharitvā tayopete vāde vipassanā niyāmetīti dassitaṃ. Idāni nimittaṃ paṭipadāpatīti ettha evaṃ aṅgappariṇāmavato maggassa uppādakāle gotrabhū kuto vuṭṭhāti, maggo kutoti? gotrabhū tāva nimittato vuṭṭhāti, pavattaṃ chetuṃ 2- na sakkoti. Ekatovuṭṭhāno hesa. Maggo nimittato vuṭṭhāti, pavattampi chindatīti. 3- Ubhatovuṭṭhāno hesa. Tesaṃ ayaṃ uppattinayo:- yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tasmiṃ anulomaṃ neva ekaṃ hoti, na pañcamaṃ. Ekañhi āsevanaṃ na labhati, pañcamaṃ bhavaṅgassa āsannattā pavedhati. Tadā hi javanaṃ patitaṃ nāma hoti, tasmā neva ekaṃ hoti, na pañcamaṃ. Mahāpaññassa pana dve anulomāni honti, tatiyaṃ gotrabhū, catutthaṃ maggacittaṃ, tīṇi phalāni, tato bhavaṅgotaraṇaṃ. Majjhimapaññassa pana tīṇi anulomāni honti, catutthaṃ gotrabhū, pañcamaṃ maggacittaṃ, dve phalāni, tato bhavaṅgotaraṇaṃ, mandapaññassa cattāri anulomāni honti, pañcamaṃ gotrabhū, chaṭṭhaṃ maggacittaṃ, sattamaṃ phalaṃ, tato bhavaṅgotaraṇaṃ. Tatra 4- mahāpaññamandapaññānaṃ vasena akathetvā majjhimapaññassa vasena kathetabbaṃ. Yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tasmiṃ kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā manodvārāvajjanaṃ hutvā vipassanāgocare khandhe ārammaṇaṃ katvā bhavaṅgaṃ āvajjeti, 5- tadanantaraṃ tenāvajjanena gahitakkhandhe gahetvā uppajjati paṭhamajavanaṃ anulomañāṇaṃ, taṃ tesu khandhesu "aniccā"ti vā "dukkhā"ti vā "anattā"ti vā pavattitvā oḷārikoḷārikaṃ saccacchādakaṃ tamaṃ 6- vinodetvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati, tadanantaraṃ uppajjati dutiyānulomaṃ. Tesu purimaṃ anāsevanaṃ dutiyassa purimaṃ āsevanaṃ hoti, tampa @Footnote: 1 cha.Ma. buddhisampannāva 2 cha. chettuṃ 3 cha.Ma. chindati @4 cha.Ma. tattha 5 cha.Ma. āvaṭṭeti 6 cha. saccapaṭicchādakatamaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page289.

Laddhāsevanattā tikkhaṃ sūraṃ pasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena pavattitvā majjhimappamāṇaṃ saccacchādakaṃ tamaṃ vinodetvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati, tadanantaraṃ uppajjati tatiyānulomaṃ, tassa dutiyaṃ āsevanaṃ hoti, tampi laddhāsevanattā tikkhaṃ sūraṃ vippasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena pavattitvā tadavasesaṃ anusahagataṃ saccacchādakaṃ tamaṃ vinodetvā niravasesaṃ katvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati. Evaṃ tīhi anulomehi saccacchādakatame vinodite tadanantaraṃ uppajjati gotrabhuñāṇaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ. Tatrāyaṃ upamā:- eko kira cakkhumā puriso "nakkhattayogaṃ jānissāmī"ti rattibhāge nikkhamitvā candaṃ passituṃ uddhaṃ ullokesi, tassa balāhakehi 1- paṭicchannattā cando na paññāyittha. Atheko vāto uṭṭhahitvā thūle thūle balāhake viddhaṃsesi, aparo majjhime, aparo sukhumepi. Tato so puriso vigatabalāhake nabhe taṃ candaṃ disvā nakkhattayogaṃ aññāsi. Tattha tayo balāhakā viya saccapaṭicchādakaṃ thūlamajjhimasukhumakilesandhakāraṃ, 2- tayo vātā viya tīṇi anulomacittāni, cakkhumā puriso viya gotrabhuñāṇaṃ, cando viya nibbānaṃ, ekekassa vātassa yathākkamena balāhakattayaviddhaṃsanaṃ viya ekekassa anulomacittassa saccapaṭicchādakatamavinodanaṃ, vigatabalāhake nabhe tassa purisassa visuddhacandadassanaṃ viya vigate saccapaṭicchādake tame gotrabhuñāṇassa visuddhanibbānārammaṇakaraṇaṃ. Yatheva hi tayo vātā candapaṭicchādake balāhakeyeva viddhaṃsetuṃ sakkonti, na candaṃ daṭṭhuṃ sakkonti, evaṃ anulomāni saccapaṭicchādakaṃ tamaṃyeva vinodetuṃ sakkonti, na nibbānaṃ ārammaṇaṃ kātuṃ sakkonti. Yathā so puriso candameva daṭṭhuṃ sakkoti, na balāhake viddhaṃsetuṃ, evaṃ gotrabhuñāṇaṃ nibbānameva ārammaṇaṃ kātuṃ sakkoti, na kilesatamaṃ vinodetuṃ. Evaṃ anulomaṃ saṅkhārārammaṇaṃ hoti, gotrabhū nibbānārammaṇaṃ. @Footnote: 1 cha.Ma. valāhakehi. evamuparipi 2 cha.Ma.....kilesandhakārā

--------------------------------------------------------------------------------------------- page290.

Yadi hi gotrabhū anulomena gahitārammaṇaṃ gaṇheyya, puna anulomaṃ taṃ anubandheyyāti maggavuṭṭhānameva na bhaveyya. Gotrabhuñāṇaṃ pana anulomassa ārammaṇaṃ aggahetvā taṃ apacchatopavattiyaṃ 1- katvā sayaṃ anāvajjanampi samānaṃ āvajjanaṭṭhāne ṭhatvā "evaṃ nibbattāhī"ti tassa maggassa saññaṃ datvā viya nirujjhati, maggopi tena dinnasaññaṃ amuñcitvāva avīcisantativasena taṃ ñāṇaṃ anuppabandhamāno 2- anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhamāno ca padālayamāno ca 3- nibbattati. Tatrāyaṃ upamā:- eko kira issāso dhanusatamatthake phalakasataṃ ṭhapāpetvā vatthena mukhaṃ veṭhetvāsaraṃ sannayhitvā cakkayante aṭṭhāsi. Añño puriso cakkayantaṃ āvijjhitvā 4- yadā issāsassa phalakasataṃ abhimukhaṃ hoti, tadā tattha daṇḍakena saññaṃ deti. Issāso daṇḍakasaññaṃ amuñcitvāva saraṃ khipitvā phalakasataṃ nivijjhati. 5- Tattha daṇḍakasaññā viya gotrabhuñāṇaṃ, issāso viya maggañāṇaṃ, issāsassa daṇḍakasaññaṃ amuñcitvāva phalakasatanivijjhanaṃ 6- viya, maggañāṇassa gotrabhuñāṇena dinnasaññaṃ amuñcitvāva nibbānaṃ ārammaṇaṃ katvāva anibbiddhapubbānaṃ apadālitapubbānaṃ lobhakkhandhādīnaṃ nibbijjhanapadālanaṃ. Bhūmiladdhavaṭṭasetusamugghātakaraṇantipi etadeva. Maggassa hi ekameva kiccaṃ anusayappajahanaṃ. Iti so anusaye pajahanto nimittā vuṭṭhāti nāma, pavattaṃ chindati nāma. Nimittanti rūpavedanāsaññāsaṅkhāraviññāṇanimittaṃ. Pavattanti 7- rūpavedanāsaññāsaṅkhāraviññāṇappavattameva. Taṃ duvidhaṃ hoti upādinnakaṃ anupādinnakanti. Tesu maggassa anupādinnakato vuṭṭhānacchāyā dissatīti vatvā "anupādinnakato vuṭṭhātī"ti vadiṃsu. @Footnote: 1 cha.Ma. apacchatopavattikaṃ 2 cha.Ma. anubandhamāno @3 cha.Ma. nibbijjhamānova padālayamānova 4 cha.Ma. āviñchitvā @5 cha.Ma. nibbijjhati 6 cha.Ma. phalakasatanibbijjhanaṃ @7 cha.Ma. pavattampi

--------------------------------------------------------------------------------------------- page291.

Sotāpattimaggena hi cattāri diṭṭhigatasampayuttāni, vicikicchāsahagatanti pañca cittāni pahīyanti, tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho, tāni cittāni viññāṇakkhandho, taṃsampayuttā vedanā saññā saṅkhārā tayo arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissa, tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo pana tesaṃ pariyuṭṭhānuppattiṃ 1- vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ kurumāno anupādinnakato vuṭṭhāti nāma. Sakadāgāmimaggena cattāri diṭṭhigatavippayuttāni, dve domanassasahagatānīti oḷārikakāmarāgabyāpādavasena cha cittāni pahīyanti. Anāgāmimaggena anusahagatakāmarāgabyāpādavasena tānieva cha cittāni pahīyanti. Arahattamaggena cattāri diṭṭhigatavippayuttāni, uddhaccasahagatañcāti pañca akusalacittāni pahīyanti. Tattha sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ, te pana tesaṃ maggā pariyuṭṭhānuppattiṃ vārayamānā setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakato vuṭṭhahanti nāma. "upādinnakato vuṭṭhānacchāyā dissatī"ti vatvā "upādinnakato vuṭṭhātī"tipi vadiṃsu. Sace hi sotāpannassa sotāpattimaggo abhāvito abhavissa, ṭhapetvā satta bhave anamatagge saṃsāravaṭṭe upādinnakakkhandhappavattaṃ 2- pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saññojanāni, diṭṭhānusayo, vicikicchānusayoti ime pana pañca kilese sotāpattimaggo uppajjamānova samugghāteti, idāni kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe @Footnote: 1 cha. nesaṃ pariyuṭṭhānappattiṃ. evamuparipi 2 cha.Ma. upādinnakappavattaṃ

--------------------------------------------------------------------------------------------- page292.

Upādinnakappavattaṃ pavattissati. Evaṃ sotāpattimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma. Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissa, ṭhapetvā dve bhave pañcasu bhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Oḷārikāni kāmarāgapaṭighasaññojanāni, oḷāriko kāmarāgānusayo, paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ pavattissati. Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavatataṃ kurumāno upādinnakato vuṭṭhāti nāma. Sace anāgāmissa anāgāmimaggo abhāvito abhavissa, ṭhapetvā ekaṃ bhavaṃ dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Anusahagatāni kāmarāgapaṭighasaññojanāni, anusahagato kāmarāgānusayo, paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti, idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ pavattissati. Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma. Sace arahato arahattamaggo abhāvito abhavissa, rūpārūpabhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti, idāni kuto khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati. Evaṃ arahattamaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.

--------------------------------------------------------------------------------------------- page293.

Sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato. "sabbabhavehipi vuṭṭhātievā"ti vadanti. Imassa panatthassāvibhāvanatthaṃ 1- ayaṃ pāli:- "sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye 2- uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhanti. Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhanti. Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā kāmadhātuyā dvīsu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhanti. Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhanti. Arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhantī"ti. 3- Ayaṃ tāva nimitte vinicchayo. Paṭipadāpatīti ettha pana paṭipadā calati na calatīti? calati. Tathāgatassa Hi sāriputtattherassa ca cattāropi maggā sukhāpaṭipadā khippābhiññā ahesuṃ. @Footnote: 1 cha.Ma. imassa panatthassa vibhāvanatthaṃ 2 ka. yeva 3 khu. cūḷa. 30/6/35-36

--------------------------------------------------------------------------------------------- page294.

Mahāmoggallānattherassa paṭhamamaggo sukhāpaṭipado khippābhiñño ca, 1- upari tayo maggā dukkhāpaṭipadā khippābhiññā. Kasmā? niddābhibhūtattā. Sammāsambuddho kira sattāhaṃ daharakumārakaṃ viya theraṃ parihari, theropi ekadivasaṃ niddāyamāno nisīdi. Atha naṃ satthā āha "pacalāyasi no tvaṃ moggallāna, pacalāyasi no tvaṃ moggallānā"ti. 2- Evarūpassapi mahābhiññappattassa sāvakassa paṭipadā calati, sesānaṃ kiṃ na calissatīti. 3- Ekaccassa hi bhikkhuno cattāropi maggā dukkhāpaṭipadā dandhābhiññā honti, ekaccassa dukkhāpaṭipadā khippābhiññā, ekaccassa sukhāpaṭipadā dandhābhiññā, ekaccassa sukhāpaṭipadā khippābhiññā. Ekaccassa paṭhamamaggo dukkhāpaṭipado dandhābhiñño hoti, dutiyamaggo dukkhāpaṭipado khippābhiñño, tatiyamaggo sukhāpaṭipado dandhābhiñño. Catutthamaggo sukhāpaṭipado khippābhiññoti. Yathā ca paṭipadā, evaṃ adhipatipi calatieva. Ekaccassa hi bhikkhuno cattāropi maggā chandādhipateyyā honti, ekaccassa viriyādhipateyyā, ekaccassa cittādhipateyyā, ekaccassa vīmaṃsādhipateyyā. Ekaccassa pana paṭhamamaggo chandādhipateyyo hoti, dutiyo viriyādhipateyyo, tatiyo cittādhipateyyo, catuttho vīmaṃsādhipateyyoti. Pakiṇṇakakathā niṭṭhitā. ------------ Paṭhamamaggavīsatimahānayavaṇṇanā. [357] Idāni yasmā lokuttarakusalaṃ bhāvento na kevalaṃ upanijjhāyanaṭṭhena jhānameva bhāveti, niyyānaṭṭhena pana maggampi bhāveti, upaṭṭhānaṭṭhena satipaṭṭhānampi, padahanaṭṭhena sammappadhānampi, ijjhanaṭṭhena iddhipādampi, @Footnote: 1 cha.Ma. ca-saddo na dissati 2 aṅ. sattaka. 23/61/70 @3 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page295.

Adhipatiyaṭṭhena indriyampi, akampiyaṭṭhena balampi, bujjhanaṭṭhena bojjhaṅgampi, tathaṭṭhena saccampi, avikkhepaṭṭhena samathampi, suññataṭṭhena dhammampi, rāsaṭṭhena khandhampi, āyatanaṭṭhena āyatanampi, suññasabhāvanissattaṭṭhena dhātumpi, paccayaṭṭhena āhārampi, phusanaṭṭhena phassampi, vedayitaṭṭhena vedanampi, sañjānanaṭṭhena saññampi, cetayitaṭṭhena cetanampi, vijānanaṭṭhena cittampi bhāveti. Tasmā tesaṃ ekūnavīsatiyā nayānaṃ 1- dassanatthaṃ puna "katame dhammā kusalā"tiādi vuttaṃ. Evaṃ "idampi bhāveti, idampi bhāvetī"ti puggalajjhāsayena ceva desanāvilāsena ca vīsati nayā desitā 2- honti. Dhammaṃ sotuṃ nisinnadevaparisāya hi ye upanijjhāyanaṭṭhena "lokuttarajjhānan"ti kathite bujjhanti, tesaṃ sappāyavasena "jhānan"ti kathitaṃ .pe. Ye vijānanaṭṭhena "cittampī"ti 3- vutte bujjhanti, tesaṃ sappāyavasena "cittan"ti kathitaṃ. Ayamettha puggalajjhāsayo. Sammāsambuddho pana attano buddhasubodhitāya 4- dasabalacatuvesārajjacatu- paṭisambhidatāya ca chaasādhāraṇañāṇayogena ca desanaṃ yadicchakaṃ niyametvā dasseti, icchanto upanijjhāyanaṭṭhena lokuttarajjhānanti dasseti, icchanto niyyānaṭṭhena .pe. Vijānanaṭṭhena lokuttaraṃ cittanti dasseti. 5- Ayaṃ desanāvilāso nāma. Tattha yatheva "lokuttarajjhānan"ti vuttaṭṭhāne dasa nayā vibhattā, evaṃ maggādīsupi teyeva veditabbā. Iti vīsatiyā ṭhānesu dasa dasa katvā dve nayasatāni vibhattāni honti. [358] Idāni adhipatibhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā nibbattitaṃ lokuttarajjhānaṃ chandādhipateyyaṃ nāma. Sesesupi eseva nayo. Iti purimasmiṃ suddhike dve nayasatāni. Chandādhipateyyādīsupi dve dveti nayasahassena bhājetvā paṭhamamaggaṃ dasseti 6- dhammarājā. Paṭhamamaggo niṭṭhito. @Footnote: 1 cha.Ma. padānaṃ 2 Ma. dassitā 3 cha.Ma. cittanti @4 cha.Ma. buddhasubodhatāya 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. dassesi


The Pali Atthakatha in Roman Book 53 page 270-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6767&w=Lakkhaṛ´��aṛ´��_Nāma_paṛ´��ṛ´��attigatikaṛ´��&pagebreak=1 öҺѡ :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6767&pagebreak=1 ҹö :- http://84000.org/tipitaka/attha/attha.php?b=34&i=196 ͤûԮѺǧ :- http://84000.org/tipitaka/read/r.php?B=34&A=2121 ûԮѺѡ :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1670 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1670 Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

ѹ֡ Ҿѹ .. . ʴŹҧԧŨҡöҩѺҺ ѡѹ. ҡͼԴҴ س [email protected]