ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     Vuṭṭhānagāminī ca vipassanā kimārammaṇāti? lakkhaṇārammaṇāti. Lakkhaṇaṃ
Nāma paṇṇattigatikaṃ 2- na vattabbadhammabhūtaṃ. Yo pana "aniccaṃ dukkhaṃ anattā"ti
tilakkhaṇāni sallakkheti, tassa pañcakkhandhā kaṇṭhe bandhakuṇapaṃ 3- viya honti,
saṅkhārārammaṇameva ñāṇaṃ saṅkhārato vuṭṭhāti. Yathā hi eko bhikkhu pattaṃ
kiṇitukāmo pattavāṇijena pattaṃ ābhataṃ disvā haṭṭhapahaṭṭho "gaṇhissāmī"ti
cintetvā vīmaṃsamāno tīṇi chiddāni passeyya. So na chiddesu nirālayo hoti,
patte pana nirālayo hoti, evameva tīṇi lakkhaṇāni sallakkhetvā saṅkhāresu
nirālayo hoti, saṅkhārārammaṇeneva ñāṇena saṅkhārato vuṭṭhātīti veditabbo. 4-
Dussopamāyapi eseva nayo.
     Iti bhagavā lokuttarajjhānaṃ bhājento suddhikapaṭipadāya catukkanayaṃ
pañcakanayanti dvepi naye āhari. Tathā suddhikasuññatāya suññatapaṭipadāya
suddhikaappaṇihitāya 5- appaṇihitapaṭipadāyāti. Kasmā evaṃ āharīti? puggalajjhāsayena
ceva desanāvilāsena ca. Tadubhayampi heṭṭhā vuttanayeneva veditabbaṃ. Evaṃ
lokuttaraṃ jhānaṃ bhāvetīti ettha suddhikapaṭipadāya catukkapañcakavasena dve nayā,
tathā sesesūti sabbesupi pañcasu koṭṭhāsesu dasa nayā bhājitā.
                      Lokuttarakusalapakiṇṇakakathā
     tatridaṃ pakiṇṇakaṃ:-
           ajjhattañca bahiddhā ca         rūpārūpesu pañcasu
           sattaṭṭhaṅgapariṇāmaṃ            nimittaṃ paṭipadāpatīti.
@Footnote: 1 Sī. detīti         2 cha.Ma. paññattigatikaṃ     3 cha.Ma. baddhakuṇapaṃ
@4 cha.Ma. veditabbaṃ     5 si.,Ma. suddhikaappaṇihite

--------------------------------------------------------------------------------------------- page283.

Lokuttaramagge 1- hi ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti, ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā ajjhattaṃ vuṭṭhāti, rūpe abhinivisitvā rūpā vuṭṭhāti, rūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā rūpā vuṭṭhāti. Ekappahārena 2- pañcahi khandhehi vuṭṭhāti. Sattaṭṭhaṅgapariṇāmanti so panesa maggo aṭṭhaṅgikopi sattaṅgikopi hoti. Bojjhaṅgāpi satta vā honti cha vā. Jhānampi 3- pañcaṅgikaṃ vā hoti caturaṅgikaṃ tivaṅgikaṃ vā duvaṅgikaṃ vāti, 4- evaṃ sattaaṭṭhādīnaṃ aṅgānaṃ pariṇāmo veditabboti attho. Nimittaṃ paṭipadāpatīti nimittanti yato vuṭṭhānaṃ 5- hoti. Paṭipadāpatīti paṭipadāya ca adhipatino ca calanācalanaṃ veditabbaṃ. Tattha ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhātītiādīsu tāva idhekacco āditova ajjhattaṃ pañcasu khandhesu abhinivisati, abhinivisitvā te aniccādito passati. Yasmā pana na suddhikajjhattadassanamatteneva 6- maggavuṭṭhānaṃ hoti, bahiddhāpi daṭṭhabbameva. Tasmā parassa khandhepi anupādinnasaṅkhārepi "aniccaṃ dukkhamanattā"ti passati. So kālena ajjhattaṃ sammasati, kālena bahiddhāti. Tassevaṃ sammasato ajjhattaṃ sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti nāma. Sace panassa bahiddhā sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, evaṃ ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti nāma. Eseva nayo bahiddhā abhinivisitvā bahiddhā ca 7- ajjhattañca vuṭṭhānepi. @Footnote: 1 cha.Ma. lokuttaramaggo 2 cha.Ma. ekappahāreneva 3 cha.Ma. jhānaṃ pana @4 cha.Ma. iti-saddo na dissati 5 Ma. uṭṭhānaṃ 6 cha.Ma. suddhaajjhatta..... @7 Sī. bahiddhā ceva

--------------------------------------------------------------------------------------------- page284.

Aparo āditova rūpe abhinivisati, abhinivisitvā bhūtarūpañca upādārūpañca paricchinditvā aniccādito passati. Yasmā pana na suddharūpadassanamattena 1- maggavuṭṭhānaṃ hoti, arūpampi daṭṭhabbameva. Tasmā taṃ rūpaṃ ārammaṇaṃ katvā uppannaṃ vedanaṃ saññaṃ saṅkhāre viññāṇañca "idaṃ arūpan"ti paricchinditvā aniccādito passati, so kālena rūpaṃ sammasati kālena arūpaṃ. Tassevaṃ sammasato rūpasammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ rūpe abhinivisitvā rūpā vuṭṭhāti nāma. Sace panassa arūpasammasanakāle vipassanāmaggena saddhiṃ ghaṭiyati, evaṃ rūpe abhinivisitvā arūpā vuṭṭhāti nāma. Eseva nayo arūpe abhinivisitvā arūpā ca rūpā ca vuṭṭhānepi. "yaṅkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti 2- evaṃ abhinivisitvā evameva vuṭṭhānakāle pana ekappahāreneva pañcahi khandhehi vuṭṭhāti nāmāti ayaṃ tikkhavipassakassa mahāpaññassa bhikkhuno vipassanā. Yathā hi chātajjhattassa purisassa majjhe 3- gūthapiṇḍaṃ ṭhapetvā nānaggarasabhojanapuṇṇapāṭiṃ upaneyya. 4- So byañjanaṃ hatthena byahanto 5- taṃ gūthapiṇḍaṃ disvā "kimidan"ti pucchitvā "gūthapiṇḍo"ti vutte "dhi dhi, apanethā"ti bhattepi pāṭiyampi nirālayo hoti, evaṃ sampadamidaṃ daṭṭhabbaṃ. Bhojanāpāṭidassanasmiṃ hi tassa attamanakālo viya imassa bhikkhuno bālaputhujjanakāle pañcakkhandhe "ahaṃ maman"ti gahitakālo, gūthapiṇḍassa diṭṭhakālo viya tiṇṇaṃ lakkhaṇānaṃ sallakkhitakālo, bhattepi pāṭiyampi nirālayakālo viya tikkhavipassakassa mahāpaññassa bhikkhuno "yaṅkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti pañcahi khandhehi ekappahāreneva vuṭṭhitakālo veditabbo. "sattaṭṭhaṅgappariṇāman"ti ettha ayaṃ vuttappabhedo aṅgappariṇāmo yathā hoti, tathā veditabbo. Saṅkhārupekkhāñāṇameva hi ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ niyameti. 6- Keci pana therā "bojjhaṅgamaggaṅgajhānaṅgavisesaṃ @Footnote: 1 cha.Ma......matteneva 2 vinaYu. 4/19/17 3 Ma. bhattamajjhe @4 cha.Ma. upaneyyuṃ 5 cha.Ma. viyūhanto 6 Sī. niyāmeti

--------------------------------------------------------------------------------------------- page285.

Pādakajjhānaṃ niyametī"ti vadanti, keci "vipassanāya ārammaṇabhūtā khandhā niyamentī"ti vadanti, keci "puggalajjhāsayo niyametī"ti vadanti, tesampi vādesu ayaṃ saṅkhārupekkhā saṅkhātā pubbabhāgā vuṭṭhānagāminī vipassanāva niyametīti veditabbā. Tatrāyaṃ anupubbikathā:- vipassanāniyamena hi sukkhavipassakassa uppannamaggopi samāpattilābhino jhānaṃ pādakaṃ akatvā uppannamaggopi paṭhamajjhānaṃ pādakaṃ katvā pakiṇṇakasaṅkhāre sammasitvā uppāditamaggopi paṭhamajjhānikova hoti, sabbesu satta bojjhaṅgāni aṭṭha maggaṅgāni pañca jhānaṅgāni honti. Tesampi hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭṭhānakāle saṅkhārupekkhābhāvappattā somanassasahagatāva hoti. Pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggesu yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikañca hoti, sabbesu pana satta maggaṅgāni honti, catutthe cha bojjhaṅgāni. Ayaṃ viseso pādakajjhānaniyamena ceva vipassanāniyamena ca hoti, tesampi hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hoti, vuṭṭhānagāminī somanassasahagatāva. Pañcamajjhānaṃ pādakaṃ katvā nibbattitamagge pana upekkhācittekaggatāvasena dve jhānaṅgāni, bojjhaṅgamaggaṅgāni cha satta ceva. Ayampi viseso ubhayaniyamavasena hoti. Imasmiṃ hi naye pubbabhāgavipassanā somanassasahagatā vā apekkhāsahagatā vā hoti, vuṭṭhānagāminī upekkhāsahagatāva. Arūpajjhānāni pādakāni katvā uppāditamaggepi eseva nayo. Evaṃ pādakajjhānato vuṭṭhāya ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannappadese vuṭṭhitā samāpatti attano 1- sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa. Dutiyattheravāde pana yato yato samāpattito vuṭṭhāya ye ye samāpattidhamme sammasitvā maggo nibbattito hoti, taṃtaṃsamāpattisadisova hoti, @Footnote: 1 cha.Ma. attanā

--------------------------------------------------------------------------------------------- page286.

Sammasitasamāpattisadisoti attho. Sace pana kāmāvacaradhamme sammasati, paṭhamajjhānikova hoti, tatthāyaṃpi 1- vipassanāniyamo vuttanayeneva veditabbo. Tatiyattheravāde "aho vatāhaṃ sattaṅgikaṃ maggaṃ pāpuṇeyyaṃ, aṭṭhaṅgikaṃ maggaṃ pāpuṇeyyan"ti attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye vā ye vā jhānadhamme sammasitvā maggo nibbattito hoti, 2- taṃtaṃjhānasadisova hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na ijjhati. Svāyamattho nandakovādasuttena dīpetabbo. Vuttaṃ hetaṃ:- "seyyathāpi bhikkhave tadahuposathe paṇṇarase na hoti bahuno janassa kaṅkhā vā vimati vā `ūno nu kho cando, puṇṇo nu kho cando'ti. Athakho `puṇṇo cando'tveva hoti. Evameva kho bhikkhave tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ bhikkhave pañcannaṃ bhikkhunīsatānaṃ yā pacchimakā 3- bhikkhunī, sā sotāpannā avinipātadhammā niyatā sambodhiparāyanā"ti. 4- Tāsu hi yassā bhikkhuniyā sotāpattiphalassa upanissayo, sā sotāpattiphaleneva paripuṇṇasaṅkappā ahosi .pe. Yassā arahattassa upanissayo, sā arahatteneva. Evameva attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye vā ye vā jhānadhamme sammasitvā maggo nibbattito, taṃtaṃjhānasadisova so hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na ijjhatīti. Etthāpi ca vipassanāniyamo vuttanayeneva veditabbo. Tattha "pādakajjhānameva niyametī"ti evaṃvādiṃ tipiṭakacūḷanāgattheraṃ antevāsikā āhaṃsu "bhante yattha tāva pādakajjhānaṃ atthi, tattha taṃ niyametu. Yasmiṃ pana pādakajjhānaṃ natthi, tasmiṃ arūpabhave kiṃ niyametī"ti. Āvuso tatthāpi pādakajjhānameva niyameti. Yo hi bhikkhu aṭṭhasamāpattilābhī paṭhamajjhānaṃ pādakaṃ katvā @Footnote: 1 cha.Ma. tatrāpi 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. pacchimikā 4 Ma.u. 14/415/356

--------------------------------------------------------------------------------------------- page287.

Sotāpattimaggaphalāni nibbattetvā aparihīnajjhāno kālaṃ katvā arūpabhave nibbatto, paṭhamajjhānikāya sotāpattiphalasamāpattiyā vuṭṭhāya vipassanaṃ paṭṭhapetvā upari tīṇi maggaphalāni nibbatteti, tassa tāni paṭhamajjhānikāneva honti, dutiyajjhānikādīsupi eseva nayo. Arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiyaṃ. Evaṃ tatthāpi pādakajjhānameva niyameti āvusoti. Sukathito bhante pañhoti. "vipassanāya ārammaṇabhūtā khandhā niyamenti. Yaṃ yaṃ hi pañcakkhandhaṃ sammasitvā vuṭṭhāti, taṃtaṃsadisova maggo hotī"ti evaṃvādiṃ moravāpivāsimahādattattherampi antevāsikā āhaṃsu "bhante tumhākaṃ vāde doso paññāyati, rūpaṃ sammasitvā vuṭṭhitabhikkhuno hi rūpasadisena abyākatena maggena bhavitabbaṃ, nevasaññānāsaññāyatanaṃ nayato pariggahetvā vuṭṭhitassa taṃsadisena nevasaññānāsaññābhāvappattena maggena bhavitabban"ti. Na āvuso evaṃ hoti, lokuttaramaggo hi appanaṃ appatto nāma natthi, tasmā rūpaṃ sammasitvā vuṭṭhitassa aṭṭhaṅgiko somanassasahagato maggo hoti, nevasaññānāsaññāyatanaṃ sammasitvā vuṭṭhitassāpi na sabbākārena tādiso hoti, sattaṅgiko pana upekkhāsahagatamaggo hotīti. "puggalajjhāsayo niyametī"ti vādino cūḷābhayattherassāpi vādaṃ āharitvā tipiṭakacūḷanāgattherassa kathayiṃsu. So āha "yassa tāva pādakajjhānaṃ atthi, tassa puggalajjhāsayo niyametu. Yassa taṃ natthi, tassa katarajjhāsayo niyamessati, niddhanassa vuḍḍhigavesanakālo 1- viya hotī"ti. Taṃ kathaṃ āharitvā tipiṭakacūḷābhayattherassa puna kathayiṃsu, so "pādakajjhānavato idaṃ kathitaṃ āvuso"ti āha. Yathā pana pādakajjhānavatopi, sammasitajjhānavatopi tatheva veditabbo. 2- Pañcamajjhānato vuṭṭhāya hi paṭhamajjhānādīni 3- sammasato uppannamaggo paṭhamattheravādena pañcamajjhāniko, dutiyattheravādena paṭhamādijjhāniko āpajjatīti dvepi vādā virujjhanti. Tatiyavāde panettha yaṃ icchati, tajjhāniko hotīti te ca vādā na virujjhanti, ajjhāsayo ca sātthiko 4- @Footnote: 1 Sī. vaḍḍhigavesanakālo 2 cha.Ma. veditabbaṃ @3 cha.Ma. paṭhamādīni 4 cha.Ma. sātthako

--------------------------------------------------------------------------------------------- page288.

Hotīti. Evaṃ tayopi therā paṇḍitā byattā vuḍḍhisampannā ca, 1- tena tesaṃ tantiṃ katvā ṭhapayiṃsu. Idha pana atthameva uddharitvā tayopete vāde vipassanā niyāmetīti dassitaṃ. Idāni nimittaṃ paṭipadāpatīti ettha evaṃ aṅgappariṇāmavato maggassa uppādakāle gotrabhū kuto vuṭṭhāti, maggo kutoti? gotrabhū tāva nimittato vuṭṭhāti, pavattaṃ chetuṃ 2- na sakkoti. Ekatovuṭṭhāno hesa. Maggo nimittato vuṭṭhāti, pavattampi chindatīti. 3- Ubhatovuṭṭhāno hesa. Tesaṃ ayaṃ uppattinayo:- yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tasmiṃ anulomaṃ neva ekaṃ hoti, na pañcamaṃ. Ekañhi āsevanaṃ na labhati, pañcamaṃ bhavaṅgassa āsannattā pavedhati. Tadā hi javanaṃ patitaṃ nāma hoti, tasmā neva ekaṃ hoti, na pañcamaṃ. Mahāpaññassa pana dve anulomāni honti, tatiyaṃ gotrabhū, catutthaṃ maggacittaṃ, tīṇi phalāni, tato bhavaṅgotaraṇaṃ. Majjhimapaññassa pana tīṇi anulomāni honti, catutthaṃ gotrabhū, pañcamaṃ maggacittaṃ, dve phalāni, tato bhavaṅgotaraṇaṃ, mandapaññassa cattāri anulomāni honti, pañcamaṃ gotrabhū, chaṭṭhaṃ maggacittaṃ, sattamaṃ phalaṃ, tato bhavaṅgotaraṇaṃ. Tatra 4- mahāpaññamandapaññānaṃ vasena akathetvā majjhimapaññassa vasena kathetabbaṃ. Yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tasmiṃ kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā manodvārāvajjanaṃ hutvā vipassanāgocare khandhe ārammaṇaṃ katvā bhavaṅgaṃ āvajjeti, 5- tadanantaraṃ tenāvajjanena gahitakkhandhe gahetvā uppajjati paṭhamajavanaṃ anulomañāṇaṃ, taṃ tesu khandhesu "aniccā"ti vā "dukkhā"ti vā "anattā"ti vā pavattitvā oḷārikoḷārikaṃ saccacchādakaṃ tamaṃ 6- vinodetvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati, tadanantaraṃ uppajjati dutiyānulomaṃ. Tesu purimaṃ anāsevanaṃ dutiyassa purimaṃ āsevanaṃ hoti, tampa @Footnote: 1 cha.Ma. buddhisampannāva 2 cha. chettuṃ 3 cha.Ma. chindati @4 cha.Ma. tattha 5 cha.Ma. āvaṭṭeti 6 cha. saccapaṭicchādakatamaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page289.

Laddhāsevanattā tikkhaṃ sūraṃ pasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena pavattitvā majjhimappamāṇaṃ saccacchādakaṃ tamaṃ vinodetvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati, tadanantaraṃ uppajjati tatiyānulomaṃ, tassa dutiyaṃ āsevanaṃ hoti, tampi laddhāsevanattā tikkhaṃ sūraṃ vippasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena pavattitvā tadavasesaṃ anusahagataṃ saccacchādakaṃ tamaṃ vinodetvā niravasesaṃ katvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati. Evaṃ tīhi anulomehi saccacchādakatame vinodite tadanantaraṃ uppajjati gotrabhuñāṇaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ. Tatrāyaṃ upamā:- eko kira cakkhumā puriso "nakkhattayogaṃ jānissāmī"ti rattibhāge nikkhamitvā candaṃ passituṃ uddhaṃ ullokesi, tassa balāhakehi 1- paṭicchannattā cando na paññāyittha. Atheko vāto uṭṭhahitvā thūle thūle balāhake viddhaṃsesi, aparo majjhime, aparo sukhumepi. Tato so puriso vigatabalāhake nabhe taṃ candaṃ disvā nakkhattayogaṃ aññāsi. Tattha tayo balāhakā viya saccapaṭicchādakaṃ thūlamajjhimasukhumakilesandhakāraṃ, 2- tayo vātā viya tīṇi anulomacittāni, cakkhumā puriso viya gotrabhuñāṇaṃ, cando viya nibbānaṃ, ekekassa vātassa yathākkamena balāhakattayaviddhaṃsanaṃ viya ekekassa anulomacittassa saccapaṭicchādakatamavinodanaṃ, vigatabalāhake nabhe tassa purisassa visuddhacandadassanaṃ viya vigate saccapaṭicchādake tame gotrabhuñāṇassa visuddhanibbānārammaṇakaraṇaṃ. Yatheva hi tayo vātā candapaṭicchādake balāhakeyeva viddhaṃsetuṃ sakkonti, na candaṃ daṭṭhuṃ sakkonti, evaṃ anulomāni saccapaṭicchādakaṃ tamaṃyeva vinodetuṃ sakkonti, na nibbānaṃ ārammaṇaṃ kātuṃ sakkonti. Yathā so puriso candameva daṭṭhuṃ sakkoti, na balāhake viddhaṃsetuṃ, evaṃ gotrabhuñāṇaṃ nibbānameva ārammaṇaṃ kātuṃ sakkoti, na kilesatamaṃ vinodetuṃ. Evaṃ anulomaṃ saṅkhārārammaṇaṃ hoti, gotrabhū nibbānārammaṇaṃ. @Footnote: 1 cha.Ma. valāhakehi. evamuparipi 2 cha.Ma.....kilesandhakārā

--------------------------------------------------------------------------------------------- page290.

Yadi hi gotrabhū anulomena gahitārammaṇaṃ gaṇheyya, puna anulomaṃ taṃ anubandheyyāti maggavuṭṭhānameva na bhaveyya. Gotrabhuñāṇaṃ pana anulomassa ārammaṇaṃ aggahetvā taṃ apacchatopavattiyaṃ 1- katvā sayaṃ anāvajjanampi samānaṃ āvajjanaṭṭhāne ṭhatvā "evaṃ nibbattāhī"ti tassa maggassa saññaṃ datvā viya nirujjhati, maggopi tena dinnasaññaṃ amuñcitvāva avīcisantativasena taṃ ñāṇaṃ anuppabandhamāno 2- anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhamāno ca padālayamāno ca 3- nibbattati. Tatrāyaṃ upamā:- eko kira issāso dhanusatamatthake phalakasataṃ ṭhapāpetvā vatthena mukhaṃ veṭhetvāsaraṃ sannayhitvā cakkayante aṭṭhāsi. Añño puriso cakkayantaṃ āvijjhitvā 4- yadā issāsassa phalakasataṃ abhimukhaṃ hoti, tadā tattha daṇḍakena saññaṃ deti. Issāso daṇḍakasaññaṃ amuñcitvāva saraṃ khipitvā phalakasataṃ nivijjhati. 5- Tattha daṇḍakasaññā viya gotrabhuñāṇaṃ, issāso viya maggañāṇaṃ, issāsassa daṇḍakasaññaṃ amuñcitvāva phalakasatanivijjhanaṃ 6- viya, maggañāṇassa gotrabhuñāṇena dinnasaññaṃ amuñcitvāva nibbānaṃ ārammaṇaṃ katvāva anibbiddhapubbānaṃ apadālitapubbānaṃ lobhakkhandhādīnaṃ nibbijjhanapadālanaṃ. Bhūmiladdhavaṭṭasetusamugghātakaraṇantipi etadeva. Maggassa hi ekameva kiccaṃ anusayappajahanaṃ. Iti so anusaye pajahanto nimittā vuṭṭhāti nāma, pavattaṃ chindati nāma. Nimittanti rūpavedanāsaññāsaṅkhāraviññāṇanimittaṃ. Pavattanti 7- rūpavedanāsaññāsaṅkhāraviññāṇappavattameva. Taṃ duvidhaṃ hoti upādinnakaṃ anupādinnakanti. Tesu maggassa anupādinnakato vuṭṭhānacchāyā dissatīti vatvā "anupādinnakato vuṭṭhātī"ti vadiṃsu. @Footnote: 1 cha.Ma. apacchatopavattikaṃ 2 cha.Ma. anubandhamāno @3 cha.Ma. nibbijjhamānova padālayamānova 4 cha.Ma. āviñchitvā @5 cha.Ma. nibbijjhati 6 cha.Ma. phalakasatanibbijjhanaṃ @7 cha.Ma. pavattampi

--------------------------------------------------------------------------------------------- page291.

Sotāpattimaggena hi cattāri diṭṭhigatasampayuttāni, vicikicchāsahagatanti pañca cittāni pahīyanti, tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho, tāni cittāni viññāṇakkhandho, taṃsampayuttā vedanā saññā saṅkhārā tayo arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissa, tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo pana tesaṃ pariyuṭṭhānuppattiṃ 1- vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ kurumāno anupādinnakato vuṭṭhāti nāma. Sakadāgāmimaggena cattāri diṭṭhigatavippayuttāni, dve domanassasahagatānīti oḷārikakāmarāgabyāpādavasena cha cittāni pahīyanti. Anāgāmimaggena anusahagatakāmarāgabyāpādavasena tānieva cha cittāni pahīyanti. Arahattamaggena cattāri diṭṭhigatavippayuttāni, uddhaccasahagatañcāti pañca akusalacittāni pahīyanti. Tattha sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ, te pana tesaṃ maggā pariyuṭṭhānuppattiṃ vārayamānā setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakato vuṭṭhahanti nāma. "upādinnakato vuṭṭhānacchāyā dissatī"ti vatvā "upādinnakato vuṭṭhātī"tipi vadiṃsu. Sace hi sotāpannassa sotāpattimaggo abhāvito abhavissa, ṭhapetvā satta bhave anamatagge saṃsāravaṭṭe upādinnakakkhandhappavattaṃ 2- pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saññojanāni, diṭṭhānusayo, vicikicchānusayoti ime pana pañca kilese sotāpattimaggo uppajjamānova samugghāteti, idāni kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe @Footnote: 1 cha. nesaṃ pariyuṭṭhānappattiṃ. evamuparipi 2 cha.Ma. upādinnakappavattaṃ

--------------------------------------------------------------------------------------------- page292.

Upādinnakappavattaṃ pavattissati. Evaṃ sotāpattimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma. Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissa, ṭhapetvā dve bhave pañcasu bhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Oḷārikāni kāmarāgapaṭighasaññojanāni, oḷāriko kāmarāgānusayo, paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ pavattissati. Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavatataṃ kurumāno upādinnakato vuṭṭhāti nāma. Sace anāgāmissa anāgāmimaggo abhāvito abhavissa, ṭhapetvā ekaṃ bhavaṃ dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Anusahagatāni kāmarāgapaṭighasaññojanāni, anusahagato kāmarāgānusayo, paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti, idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ pavattissati. Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma. Sace arahato arahattamaggo abhāvito abhavissa, rūpārūpabhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti, idāni kuto khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati. Evaṃ arahattamaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.

--------------------------------------------------------------------------------------------- page293.

Sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato. "sabbabhavehipi vuṭṭhātievā"ti vadanti. Imassa panatthassāvibhāvanatthaṃ 1- ayaṃ pāli:- "sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye 2- uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhanti. Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhanti. Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā kāmadhātuyā dvīsu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhanti. Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhanti. Arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhantī"ti. 3- Ayaṃ tāva nimitte vinicchayo. Paṭipadāpatīti ettha pana paṭipadā calati na calatīti? calati. Tathāgatassa Hi sāriputtattherassa ca cattāropi maggā sukhāpaṭipadā khippābhiññā ahesuṃ. @Footnote: 1 cha.Ma. imassa panatthassa vibhāvanatthaṃ 2 ka. yeva 3 khu. cūḷa. 30/6/35-36

--------------------------------------------------------------------------------------------- page294.

Mahāmoggallānattherassa paṭhamamaggo sukhāpaṭipado khippābhiñño ca, 1- upari tayo maggā dukkhāpaṭipadā khippābhiññā. Kasmā? niddābhibhūtattā. Sammāsambuddho kira sattāhaṃ daharakumārakaṃ viya theraṃ parihari, theropi ekadivasaṃ niddāyamāno nisīdi. Atha naṃ satthā āha "pacalāyasi no tvaṃ moggallāna, pacalāyasi no tvaṃ moggallānā"ti. 2- Evarūpassapi mahābhiññappattassa sāvakassa paṭipadā calati, sesānaṃ kiṃ na calissatīti. 3- Ekaccassa hi bhikkhuno cattāropi maggā dukkhāpaṭipadā dandhābhiññā honti, ekaccassa dukkhāpaṭipadā khippābhiññā, ekaccassa sukhāpaṭipadā dandhābhiññā, ekaccassa sukhāpaṭipadā khippābhiññā. Ekaccassa paṭhamamaggo dukkhāpaṭipado dandhābhiñño hoti, dutiyamaggo dukkhāpaṭipado khippābhiñño, tatiyamaggo sukhāpaṭipado dandhābhiñño. Catutthamaggo sukhāpaṭipado khippābhiññoti. Yathā ca paṭipadā, evaṃ adhipatipi calatieva. Ekaccassa hi bhikkhuno cattāropi maggā chandādhipateyyā honti, ekaccassa viriyādhipateyyā, ekaccassa cittādhipateyyā, ekaccassa vīmaṃsādhipateyyā. Ekaccassa pana paṭhamamaggo chandādhipateyyo hoti, dutiyo viriyādhipateyyo, tatiyo cittādhipateyyo, catuttho vīmaṃsādhipateyyoti. Pakiṇṇakakathā niṭṭhitā. ------------ Paṭhamamaggavīsatimahānayavaṇṇanā. [357] Idāni yasmā lokuttarakusalaṃ bhāvento na kevalaṃ upanijjhāyanaṭṭhena jhānameva bhāveti, niyyānaṭṭhena pana maggampi bhāveti, upaṭṭhānaṭṭhena satipaṭṭhānampi, padahanaṭṭhena sammappadhānampi, ijjhanaṭṭhena iddhipādampi, @Footnote: 1 cha.Ma. ca-saddo na dissati 2 aṅ. sattaka. 23/61/70 @3 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page295.

Adhipatiyaṭṭhena indriyampi, akampiyaṭṭhena balampi, bujjhanaṭṭhena bojjhaṅgampi, tathaṭṭhena saccampi, avikkhepaṭṭhena samathampi, suññataṭṭhena dhammampi, rāsaṭṭhena khandhampi, āyatanaṭṭhena āyatanampi, suññasabhāvanissattaṭṭhena dhātumpi, paccayaṭṭhena āhārampi, phusanaṭṭhena phassampi, vedayitaṭṭhena vedanampi, sañjānanaṭṭhena saññampi, cetayitaṭṭhena cetanampi, vijānanaṭṭhena cittampi bhāveti. Tasmā tesaṃ ekūnavīsatiyā nayānaṃ 1- dassanatthaṃ puna "katame dhammā kusalā"tiādi vuttaṃ. Evaṃ "idampi bhāveti, idampi bhāvetī"ti puggalajjhāsayena ceva desanāvilāsena ca vīsati nayā desitā 2- honti. Dhammaṃ sotuṃ nisinnadevaparisāya hi ye upanijjhāyanaṭṭhena "lokuttarajjhānan"ti kathite bujjhanti, tesaṃ sappāyavasena "jhānan"ti kathitaṃ .pe. Ye vijānanaṭṭhena "cittampī"ti 3- vutte bujjhanti, tesaṃ sappāyavasena "cittan"ti kathitaṃ. Ayamettha puggalajjhāsayo. Sammāsambuddho pana attano buddhasubodhitāya 4- dasabalacatuvesārajjacatu- paṭisambhidatāya ca chaasādhāraṇañāṇayogena ca desanaṃ yadicchakaṃ niyametvā dasseti, icchanto upanijjhāyanaṭṭhena lokuttarajjhānanti dasseti, icchanto niyyānaṭṭhena .pe. Vijānanaṭṭhena lokuttaraṃ cittanti dasseti. 5- Ayaṃ desanāvilāso nāma. Tattha yatheva "lokuttarajjhānan"ti vuttaṭṭhāne dasa nayā vibhattā, evaṃ maggādīsupi teyeva veditabbā. Iti vīsatiyā ṭhānesu dasa dasa katvā dve nayasatāni vibhattāni honti. [358] Idāni adhipatibhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā nibbattitaṃ lokuttarajjhānaṃ chandādhipateyyaṃ nāma. Sesesupi eseva nayo. Iti purimasmiṃ suddhike dve nayasatāni. Chandādhipateyyādīsupi dve dveti nayasahassena bhājetvā paṭhamamaggaṃ dasseti 6- dhammarājā. Paṭhamamaggo niṭṭhito. @Footnote: 1 cha.Ma. padānaṃ 2 Ma. dassitā 3 cha.Ma. cittanti @4 cha.Ma. buddhasubodhatāya 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. dassesi


             The Pali Atthakatha in Roman Book 53 page 282-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7055&w=Lakkha%26%237771%3B%26%23180%3B%B9%87a%26%237771%3B%26%23180%3B%B9%83_N%C4%81ma_pa%26%237771%3B%26%23180%3B%B9%87%26%237771%3B%26%23180%3B%B9%87attigatika%26%237771%3B%26%23180%3B%B9%83&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7055&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2121              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1670              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]