͹ͺ
мվҤѹط
                      ͧ
Թ»Ԯ صѹԮ ԸԮ 鹾ûԮ Ҵ ˹ѧ͸
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     Vuṭṭhānagāminī ca vipassanā kimārammaṇāti? lakkhaṇārammaṇāti. Lakkhaṇaṃ
Nāma paṇṇattigatikaṃ 2- na vattabbadhammabhūtaṃ. Yo pana "aniccaṃ dukkhaṃ anattā"ti
tilakkhaṇāni sallakkheti, tassa pañcakkhandhā kaṇṭhe bandhakuṇapaṃ 3- viya honti,
saṅkhārārammaṇameva ñāṇaṃ saṅkhārato vuṭṭhāti. Yathā hi eko bhikkhu pattaṃ
kiṇitukāmo pattavāṇijena pattaṃ ābhataṃ disvā haṭṭhapahaṭṭho "gaṇhissāmī"ti
cintetvā vīmaṃsamāno tīṇi chiddāni passeyya. So na chiddesu nirālayo hoti,
patte pana nirālayo hoti, evameva tīṇi lakkhaṇāni sallakkhetvā saṅkhāresu
nirālayo hoti, saṅkhārārammaṇeneva ñāṇena saṅkhārato vuṭṭhātīti veditabbo. 4-
Dussopamāyapi eseva nayo.
     Iti bhagavā lokuttarajjhānaṃ bhājento suddhikapaṭipadāya catukkanayaṃ
pañcakanayanti dvepi naye āhari. Tathā suddhikasuññatāya suññatapaṭipadāya
suddhikaappaṇihitāya 5- appaṇihitapaṭipadāyāti. Kasmā evaṃ āharīti? puggalajjhāsayena
ceva desanāvilāsena ca. Tadubhayampi heṭṭhā vuttanayeneva veditabbaṃ. Evaṃ
lokuttaraṃ jhānaṃ bhāvetīti ettha suddhikapaṭipadāya catukkapañcakavasena dve nayā,
tathā sesesūti sabbesupi pañcasu koṭṭhāsesu dasa nayā bhājitā.
                      Lokuttarakusalapakiṇṇakakathā
     tatridaṃ pakiṇṇakaṃ:-
           ajjhattañca bahiddhā ca         rūpārūpesu pañcasu
           sattaṭṭhaṅgapariṇāmaṃ            nimittaṃ paṭipadāpatīti.
@Footnote: 1 Sī. detīti         2 cha.Ma. paññattigatikaṃ     3 cha.Ma. baddhakuṇapaṃ
@4 cha.Ma. veditabbaṃ     5 si.,Ma. suddhikaappaṇihite
     Lokuttaramagge 1- hi ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti, ajjhattaṃ
abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā bahiddhā vuṭṭhāti,
bahiddhā abhinivisitvā ajjhattaṃ vuṭṭhāti, rūpe abhinivisitvā rūpā vuṭṭhāti,
rūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā arūpā vuṭṭhāti, arūpe
abhinivisitvā rūpā vuṭṭhāti. Ekappahārena 2- pañcahi khandhehi vuṭṭhāti.
     Sattaṭṭhaṅgapariṇāmanti so panesa maggo aṭṭhaṅgikopi sattaṅgikopi hoti.
Bojjhaṅgāpi satta vā honti cha vā. Jhānampi 3- pañcaṅgikaṃ vā hoti caturaṅgikaṃ
tivaṅgikaṃ vā duvaṅgikaṃ vāti, 4- evaṃ sattaaṭṭhādīnaṃ aṅgānaṃ pariṇāmo veditabboti
attho.
     Nimittaṃ paṭipadāpatīti nimittanti yato vuṭṭhānaṃ 5- hoti. Paṭipadāpatīti
paṭipadāya ca adhipatino ca calanācalanaṃ veditabbaṃ.
     Tattha ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhātītiādīsu tāva idhekacco
āditova ajjhattaṃ pañcasu khandhesu abhinivisati, abhinivisitvā te aniccādito
passati. Yasmā pana na suddhikajjhattadassanamatteneva 6- maggavuṭṭhānaṃ hoti,
bahiddhāpi daṭṭhabbameva. Tasmā parassa khandhepi anupādinnasaṅkhārepi "aniccaṃ
dukkhamanattā"ti passati. So kālena ajjhattaṃ sammasati, kālena bahiddhāti.
Tassevaṃ sammasato ajjhattaṃ sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati.
Evaṃ ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti nāma. Sace panassa bahiddhā
sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, evaṃ ajjhattaṃ abhinivisitvā
bahiddhā vuṭṭhāti nāma. Eseva nayo bahiddhā abhinivisitvā bahiddhā ca 7-
ajjhattañca vuṭṭhānepi.
@Footnote: 1 cha.Ma. lokuttaramaggo       2 cha.Ma. ekappahāreneva   3 cha.Ma. jhānaṃ pana
@4 cha.Ma. iti-saddo na dissati   5 Ma. uṭṭhānaṃ     6 cha.Ma. suddhaajjhatta.....
@7 Sī. bahiddhā ceva
     Aparo āditova rūpe abhinivisati, abhinivisitvā bhūtarūpañca upādārūpañca
paricchinditvā aniccādito passati. Yasmā pana na suddharūpadassanamattena 1-
maggavuṭṭhānaṃ hoti, arūpampi daṭṭhabbameva. Tasmā taṃ rūpaṃ ārammaṇaṃ katvā
uppannaṃ vedanaṃ saññaṃ saṅkhāre viññāṇañca "idaṃ arūpan"ti paricchinditvā
aniccādito passati, so kālena rūpaṃ sammasati kālena arūpaṃ. Tassevaṃ sammasato
rūpasammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ rūpe abhinivisitvā rūpā
vuṭṭhāti nāma. Sace panassa arūpasammasanakāle vipassanāmaggena saddhiṃ ghaṭiyati,
evaṃ rūpe abhinivisitvā arūpā vuṭṭhāti nāma. Eseva nayo arūpe abhinivisitvā
arūpā ca rūpā ca vuṭṭhānepi.
     "yaṅkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti 2- evaṃ abhinivisitvā
evameva vuṭṭhānakāle pana ekappahāreneva pañcahi khandhehi vuṭṭhāti nāmāti ayaṃ
tikkhavipassakassa mahāpaññassa bhikkhuno vipassanā.
     Yathā hi chātajjhattassa purisassa majjhe 3- gūthapiṇḍaṃ ṭhapetvā
nānaggarasabhojanapuṇṇapāṭiṃ upaneyya. 4- So byañjanaṃ hatthena byahanto 5- taṃ gūthapiṇḍaṃ
disvā "kimidan"ti pucchitvā "gūthapiṇḍo"ti vutte "dhi dhi, apanethā"ti bhattepi
pāṭiyampi nirālayo hoti, evaṃ sampadamidaṃ daṭṭhabbaṃ.
     Bhojanāpāṭidassanasmiṃ hi tassa attamanakālo viya imassa bhikkhuno
bālaputhujjanakāle pañcakkhandhe "ahaṃ maman"ti gahitakālo, gūthapiṇḍassa diṭṭhakālo
viya tiṇṇaṃ lakkhaṇānaṃ sallakkhitakālo, bhattepi pāṭiyampi nirālayakālo viya
tikkhavipassakassa mahāpaññassa bhikkhuno "yaṅkiñci samudayadhammaṃ, sabbantaṃ
nirodhadhamman"ti pañcahi khandhehi ekappahāreneva vuṭṭhitakālo veditabbo.
     "sattaṭṭhaṅgappariṇāman"ti ettha ayaṃ vuttappabhedo aṅgappariṇāmo yathā hoti,
tathā veditabbo. Saṅkhārupekkhāñāṇameva hi ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ
niyameti. 6- Keci pana therā "bojjhaṅgamaggaṅgajhānaṅgavisesaṃ
@Footnote: 1 cha.Ma......matteneva      2 vinaYu. 4/19/17       3 Ma. bhattamajjhe
@4 cha.Ma. upaneyyuṃ           5 cha.Ma. viyūhanto        6 Sī. niyāmeti
Pādakajjhānaṃ niyametī"ti vadanti, keci "vipassanāya ārammaṇabhūtā khandhā niyamentī"ti
vadanti, keci "puggalajjhāsayo niyametī"ti vadanti, tesampi vādesu ayaṃ
saṅkhārupekkhā saṅkhātā pubbabhāgā vuṭṭhānagāminī vipassanāva niyametīti veditabbā.
     Tatrāyaṃ anupubbikathā:- vipassanāniyamena hi sukkhavipassakassa uppannamaggopi
samāpattilābhino jhānaṃ pādakaṃ akatvā uppannamaggopi paṭhamajjhānaṃ pādakaṃ
katvā pakiṇṇakasaṅkhāre sammasitvā uppāditamaggopi paṭhamajjhānikova hoti,
sabbesu satta bojjhaṅgāni aṭṭha maggaṅgāni pañca jhānaṅgāni honti. Tesampi
hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭṭhānakāle
saṅkhārupekkhābhāvappattā somanassasahagatāva hoti.
     Pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggesu
yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikañca hoti, sabbesu pana satta
maggaṅgāni honti, catutthe cha bojjhaṅgāni. Ayaṃ viseso pādakajjhānaniyamena
ceva vipassanāniyamena ca hoti, tesampi hi pubbabhāgavipassanā somanassasahagatāpi
upekkhāsahagatāpi hoti, vuṭṭhānagāminī somanassasahagatāva.
     Pañcamajjhānaṃ pādakaṃ katvā nibbattitamagge pana upekkhācittekaggatāvasena
dve jhānaṅgāni, bojjhaṅgamaggaṅgāni cha satta ceva. Ayampi viseso
ubhayaniyamavasena hoti. Imasmiṃ hi naye pubbabhāgavipassanā somanassasahagatā vā
apekkhāsahagatā vā hoti, vuṭṭhānagāminī upekkhāsahagatāva. Arūpajjhānāni
pādakāni katvā uppāditamaggepi eseva nayo. Evaṃ pādakajjhānato vuṭṭhāya
ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannappadese vuṭṭhitā samāpatti
attano 1- sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa.
     Dutiyattheravāde pana yato yato samāpattito vuṭṭhāya ye ye samāpattidhamme
sammasitvā maggo nibbattito hoti, taṃtaṃsamāpattisadisova hoti,
@Footnote: 1 cha.Ma. attanā
Sammasitasamāpattisadisoti attho. Sace pana kāmāvacaradhamme sammasati, paṭhamajjhānikova
hoti, tatthāyaṃpi 1- vipassanāniyamo vuttanayeneva veditabbo.
     Tatiyattheravāde "aho vatāhaṃ sattaṅgikaṃ maggaṃ pāpuṇeyyaṃ, aṭṭhaṅgikaṃ
maggaṃ pāpuṇeyyan"ti attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā
ye vā ye vā jhānadhamme sammasitvā maggo nibbattito hoti, 2- taṃtaṃjhānasadisova
hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na
ijjhati. Svāyamattho nandakovādasuttena dīpetabbo. Vuttaṃ hetaṃ:-
        "seyyathāpi bhikkhave tadahuposathe paṇṇarase na hoti bahuno janassa
     kaṅkhā vā vimati vā `ūno nu kho cando, puṇṇo nu kho cando'ti. Athakho
    `puṇṇo cando'tveva hoti. Evameva kho bhikkhave tā bhikkhuniyo
     nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ
     bhikkhave pañcannaṃ bhikkhunīsatānaṃ yā pacchimakā 3- bhikkhunī, sā sotāpannā
     avinipātadhammā niyatā sambodhiparāyanā"ti. 4-
     Tāsu hi yassā bhikkhuniyā sotāpattiphalassa upanissayo, sā
sotāpattiphaleneva paripuṇṇasaṅkappā ahosi .pe. Yassā arahattassa upanissayo, sā
arahatteneva. Evameva attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā
ye vā ye vā jhānadhamme sammasitvā maggo nibbattito, taṃtaṃjhānasadisova so
hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā ajjhāsayamatteneva taṃ na
ijjhatīti. Etthāpi ca vipassanāniyamo vuttanayeneva veditabbo.
     Tattha "pādakajjhānameva niyametī"ti evaṃvādiṃ tipiṭakacūḷanāgattheraṃ antevāsikā
āhaṃsu "bhante yattha tāva pādakajjhānaṃ atthi, tattha taṃ niyametu. Yasmiṃ pana
pādakajjhānaṃ natthi, tasmiṃ arūpabhave kiṃ niyametī"ti. Āvuso tatthāpi pādakajjhānameva
niyameti. Yo hi bhikkhu aṭṭhasamāpattilābhī paṭhamajjhānaṃ pādakaṃ katvā
@Footnote: 1 cha.Ma. tatrāpi      2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. pacchimikā   4 Ma.u. 14/415/356
Sotāpattimaggaphalāni nibbattetvā aparihīnajjhāno kālaṃ katvā arūpabhave nibbatto,
paṭhamajjhānikāya sotāpattiphalasamāpattiyā vuṭṭhāya vipassanaṃ paṭṭhapetvā upari tīṇi
maggaphalāni nibbatteti, tassa tāni paṭhamajjhānikāneva honti, dutiyajjhānikādīsupi
eseva  nayo. Arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiyaṃ.
Evaṃ tatthāpi pādakajjhānameva niyameti āvusoti. Sukathito bhante pañhoti.
     "vipassanāya ārammaṇabhūtā khandhā niyamenti. Yaṃ yaṃ hi pañcakkhandhaṃ
sammasitvā vuṭṭhāti, taṃtaṃsadisova maggo hotī"ti evaṃvādiṃ
moravāpivāsimahādattattherampi antevāsikā āhaṃsu "bhante tumhākaṃ vāde doso
paññāyati, rūpaṃ sammasitvā vuṭṭhitabhikkhuno hi rūpasadisena abyākatena maggena
bhavitabbaṃ, nevasaññānāsaññāyatanaṃ nayato pariggahetvā vuṭṭhitassa taṃsadisena
nevasaññānāsaññābhāvappattena maggena bhavitabban"ti. Na āvuso evaṃ hoti,
lokuttaramaggo hi appanaṃ appatto nāma natthi, tasmā rūpaṃ sammasitvā vuṭṭhitassa
aṭṭhaṅgiko somanassasahagato maggo hoti, nevasaññānāsaññāyatanaṃ sammasitvā
vuṭṭhitassāpi na sabbākārena tādiso hoti, sattaṅgiko pana upekkhāsahagatamaggo
hotīti.
     "puggalajjhāsayo niyametī"ti vādino cūḷābhayattherassāpi vādaṃ āharitvā
tipiṭakacūḷanāgattherassa kathayiṃsu. So āha "yassa tāva pādakajjhānaṃ atthi, tassa
puggalajjhāsayo niyametu. Yassa taṃ natthi, tassa katarajjhāsayo niyamessati,
niddhanassa vuḍḍhigavesanakālo 1- viya hotī"ti.
     Taṃ kathaṃ āharitvā tipiṭakacūḷābhayattherassa puna kathayiṃsu, so
"pādakajjhānavato idaṃ kathitaṃ āvuso"ti āha. Yathā pana pādakajjhānavatopi,
sammasitajjhānavatopi tatheva veditabbo. 2- Pañcamajjhānato vuṭṭhāya hi paṭhamajjhānādīni 3-
sammasato uppannamaggo paṭhamattheravādena pañcamajjhāniko, dutiyattheravādena
paṭhamādijjhāniko āpajjatīti dvepi vādā virujjhanti. Tatiyavāde panettha yaṃ
icchati, tajjhāniko hotīti te ca vādā na virujjhanti, ajjhāsayo ca sātthiko 4-
@Footnote: 1 Sī. vaḍḍhigavesanakālo         2 cha.Ma. veditabbaṃ
@3 cha.Ma. paṭhamādīni             4 cha.Ma. sātthako
Hotīti. Evaṃ tayopi therā paṇḍitā byattā vuḍḍhisampannā ca, 1- tena tesaṃ
tantiṃ katvā ṭhapayiṃsu. Idha pana atthameva uddharitvā tayopete vāde vipassanā
niyāmetīti dassitaṃ.
     Idāni nimittaṃ paṭipadāpatīti ettha evaṃ aṅgappariṇāmavato maggassa
uppādakāle gotrabhū kuto vuṭṭhāti, maggo kutoti? gotrabhū tāva nimittato
vuṭṭhāti, pavattaṃ chetuṃ 2- na sakkoti. Ekatovuṭṭhāno hesa. Maggo nimittato
vuṭṭhāti, pavattampi chindatīti. 3- Ubhatovuṭṭhāno hesa. Tesaṃ ayaṃ uppattinayo:-
yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tasmiṃ anulomaṃ neva ekaṃ hoti, na pañcamaṃ.
Ekañhi āsevanaṃ na labhati, pañcamaṃ bhavaṅgassa āsannattā pavedhati. Tadā hi
javanaṃ patitaṃ nāma hoti, tasmā neva ekaṃ hoti, na pañcamaṃ. Mahāpaññassa
pana dve anulomāni honti, tatiyaṃ gotrabhū, catutthaṃ maggacittaṃ, tīṇi phalāni,
tato bhavaṅgotaraṇaṃ. Majjhimapaññassa pana tīṇi anulomāni honti, catutthaṃ
gotrabhū, pañcamaṃ maggacittaṃ, dve phalāni, tato bhavaṅgotaraṇaṃ, mandapaññassa
cattāri anulomāni honti, pañcamaṃ gotrabhū, chaṭṭhaṃ maggacittaṃ, sattamaṃ phalaṃ,
tato bhavaṅgotaraṇaṃ. Tatra 4- mahāpaññamandapaññānaṃ vasena akathetvā
majjhimapaññassa vasena kathetabbaṃ.
     Yasmiṃ hi vāre maggavuṭṭhānaṃ hoti, tasmiṃ kiriyāhetukamanoviññāṇadhātu
upekkhāsahagatā manodvārāvajjanaṃ hutvā vipassanāgocare khandhe ārammaṇaṃ katvā
bhavaṅgaṃ āvajjeti, 5- tadanantaraṃ tenāvajjanena gahitakkhandhe gahetvā uppajjati
paṭhamajavanaṃ anulomañāṇaṃ, taṃ tesu khandhesu "aniccā"ti vā "dukkhā"ti vā
"anattā"ti vā pavattitvā oḷārikoḷārikaṃ saccacchādakaṃ tamaṃ 6- vinodetvā
tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati, tadanantaraṃ uppajjati
dutiyānulomaṃ. Tesu purimaṃ anāsevanaṃ dutiyassa purimaṃ āsevanaṃ hoti, tampa
@Footnote: 1 cha.Ma. buddhisampannāva    2 cha. chettuṃ          3 cha.Ma. chindati
@4 cha.Ma. tattha           5 cha.Ma. āvaṭṭeti     6 cha. saccapaṭicchādakatamaṃ. evamuparipi
Laddhāsevanattā tikkhaṃ sūraṃ pasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena
pavattitvā majjhimappamāṇaṃ saccacchādakaṃ tamaṃ vinodetvā tīṇi lakkhaṇāni bhiyyo
bhiyyo pākaṭāni katvā nirujjhati, tadanantaraṃ uppajjati tatiyānulomaṃ, tassa
dutiyaṃ āsevanaṃ hoti, tampi laddhāsevanattā tikkhaṃ sūraṃ vippasannaṃ hutvā
tasmiṃyevārammaṇe tenevākārena pavattitvā tadavasesaṃ anusahagataṃ saccacchādakaṃ
tamaṃ vinodetvā niravasesaṃ katvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni
katvā nirujjhati. Evaṃ tīhi anulomehi saccacchādakatame vinodite tadanantaraṃ
uppajjati gotrabhuñāṇaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ.
     Tatrāyaṃ upamā:- eko kira cakkhumā puriso "nakkhattayogaṃ jānissāmī"ti
rattibhāge nikkhamitvā candaṃ passituṃ uddhaṃ ullokesi, tassa balāhakehi 1-
paṭicchannattā cando na paññāyittha. Atheko vāto uṭṭhahitvā thūle thūle
balāhake viddhaṃsesi, aparo majjhime, aparo sukhumepi. Tato so puriso vigatabalāhake
nabhe taṃ candaṃ disvā nakkhattayogaṃ aññāsi.
     Tattha tayo balāhakā viya saccapaṭicchādakaṃ thūlamajjhimasukhumakilesandhakāraṃ, 2-
tayo vātā viya tīṇi anulomacittāni, cakkhumā puriso viya gotrabhuñāṇaṃ, cando
viya nibbānaṃ, ekekassa vātassa yathākkamena balāhakattayaviddhaṃsanaṃ viya ekekassa
anulomacittassa saccapaṭicchādakatamavinodanaṃ, vigatabalāhake nabhe tassa purisassa
visuddhacandadassanaṃ viya vigate saccapaṭicchādake tame gotrabhuñāṇassa
visuddhanibbānārammaṇakaraṇaṃ.
     Yatheva hi tayo vātā candapaṭicchādake balāhakeyeva viddhaṃsetuṃ sakkonti,
na candaṃ daṭṭhuṃ sakkonti, evaṃ anulomāni saccapaṭicchādakaṃ tamaṃyeva vinodetuṃ
sakkonti, na nibbānaṃ ārammaṇaṃ kātuṃ sakkonti. Yathā so puriso candameva
daṭṭhuṃ sakkoti, na balāhake viddhaṃsetuṃ, evaṃ gotrabhuñāṇaṃ nibbānameva
ārammaṇaṃ kātuṃ sakkoti, na kilesatamaṃ vinodetuṃ. Evaṃ anulomaṃ saṅkhārārammaṇaṃ
hoti, gotrabhū nibbānārammaṇaṃ.
@Footnote: 1 cha.Ma. valāhakehi. evamuparipi        2 cha.Ma.....kilesandhakārā
     Yadi hi gotrabhū anulomena gahitārammaṇaṃ gaṇheyya, puna anulomaṃ
taṃ anubandheyyāti maggavuṭṭhānameva na bhaveyya. Gotrabhuñāṇaṃ pana anulomassa
ārammaṇaṃ aggahetvā taṃ apacchatopavattiyaṃ 1- katvā sayaṃ anāvajjanampi samānaṃ
āvajjanaṭṭhāne ṭhatvā "evaṃ nibbattāhī"ti tassa maggassa saññaṃ datvā viya
nirujjhati, maggopi tena dinnasaññaṃ amuñcitvāva avīcisantativasena taṃ ñāṇaṃ
anuppabandhamāno 2- anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ
mohakkhandhaṃ nibbijjhamāno ca padālayamāno ca 3- nibbattati.
     Tatrāyaṃ upamā:- eko kira issāso dhanusatamatthake phalakasataṃ ṭhapāpetvā
vatthena mukhaṃ veṭhetvāsaraṃ sannayhitvā cakkayante aṭṭhāsi. Añño puriso cakkayantaṃ
āvijjhitvā 4- yadā issāsassa phalakasataṃ abhimukhaṃ hoti, tadā tattha daṇḍakena
saññaṃ deti. Issāso daṇḍakasaññaṃ amuñcitvāva saraṃ khipitvā phalakasataṃ
nivijjhati. 5- Tattha daṇḍakasaññā viya gotrabhuñāṇaṃ, issāso viya maggañāṇaṃ,
issāsassa daṇḍakasaññaṃ amuñcitvāva phalakasatanivijjhanaṃ 6- viya, maggañāṇassa
gotrabhuñāṇena dinnasaññaṃ amuñcitvāva nibbānaṃ ārammaṇaṃ katvāva
anibbiddhapubbānaṃ apadālitapubbānaṃ lobhakkhandhādīnaṃ nibbijjhanapadālanaṃ.
Bhūmiladdhavaṭṭasetusamugghātakaraṇantipi etadeva. Maggassa hi ekameva kiccaṃ
anusayappajahanaṃ. Iti so anusaye pajahanto nimittā vuṭṭhāti nāma, pavattaṃ chindati
nāma. Nimittanti rūpavedanāsaññāsaṅkhāraviññāṇanimittaṃ. Pavattanti 7-
rūpavedanāsaññāsaṅkhāraviññāṇappavattameva. Taṃ duvidhaṃ hoti upādinnakaṃ
anupādinnakanti. Tesu maggassa anupādinnakato vuṭṭhānacchāyā dissatīti vatvā
"anupādinnakato vuṭṭhātī"ti vadiṃsu.
@Footnote: 1 cha.Ma. apacchatopavattikaṃ              2 cha.Ma. anubandhamāno
@3 cha.Ma. nibbijjhamānova padālayamānova    4 cha.Ma. āviñchitvā
@5 cha.Ma. nibbijjhati                   6 cha.Ma. phalakasatanibbijjhanaṃ
@7 cha.Ma. pavattampi
     Sotāpattimaggena hi cattāri diṭṭhigatasampayuttāni, vicikicchāsahagatanti
pañca cittāni pahīyanti, tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho,
tāni cittāni viññāṇakkhandho, taṃsampayuttā vedanā saññā saṅkhārā tayo
arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissa,
tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo
pana tesaṃ pariyuṭṭhānuppattiṃ 1- vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ
kurumāno anupādinnakato vuṭṭhāti nāma.
     Sakadāgāmimaggena cattāri diṭṭhigatavippayuttāni, dve domanassasahagatānīti
oḷārikakāmarāgabyāpādavasena cha cittāni pahīyanti. Anāgāmimaggena
anusahagatakāmarāgabyāpādavasena tānieva cha cittāni pahīyanti. Arahattamaggena cattāri
diṭṭhigatavippayuttāni, uddhaccasahagatañcāti pañca akusalacittāni pahīyanti. Tattha
sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu
pariyuṭṭhānaṃ pāpuṇeyyuṃ, te pana tesaṃ maggā pariyuṭṭhānuppattiṃ vārayamānā
setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakato vuṭṭhahanti nāma.
     "upādinnakato vuṭṭhānacchāyā dissatī"ti vatvā "upādinnakato vuṭṭhātī"tipi
vadiṃsu. Sace hi sotāpannassa sotāpattimaggo abhāvito abhavissa, ṭhapetvā
satta bhave anamatagge saṃsāravaṭṭe upādinnakakkhandhappavattaṃ 2- pavatteyya. Kasmā?
tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saññojanāni, diṭṭhānusayo, vicikicchānusayoti
ime pana pañca kilese sotāpattimaggo uppajjamānova samugghāteti, idāni
kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe
@Footnote: 1 cha. nesaṃ pariyuṭṭhānappattiṃ. evamuparipi      2 cha.Ma. upādinnakappavattaṃ
Upādinnakappavattaṃ pavattissati. Evaṃ sotāpattimaggo upādinnakappavattaṃ
appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.
     Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissa, ṭhapetvā dve
bhave pañcasu bhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ
atthitāya. Oḷārikāni kāmarāgapaṭighasaññojanāni, oḷāriko kāmarāgānusayo,
paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti.
Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ
pavattissati. Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavatataṃ kurumāno
upādinnakato vuṭṭhāti nāma.
     Sace anāgāmissa anāgāmimaggo abhāvito abhavissa, ṭhapetvā ekaṃ bhavaṃ
dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ
atthitāya. Anusahagatāni kāmarāgapaṭighasaññojanāni, anusahagato kāmarāgānusayo,
paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti,
idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ
pavattissati. Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno
upādinnakato vuṭṭhāti nāma.
     Sace arahato arahattamaggo abhāvito abhavissa, rūpārūpabhavesu
upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Rūparāgo
arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti
ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti, idāni kuto
khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati. Evaṃ arahattamaggo
upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.
     Sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo
sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato.
"sabbabhavehipi vuṭṭhātievā"ti vadanti.
     Imassa panatthassāvibhāvanatthaṃ 1- ayaṃ pāli:- "sotāpattimaggañāṇena
abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye 2-
uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti
paṭipassambhanti.
     Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā
pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasamanti
atthaṃ gacchanti paṭipassambhanti.
     Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā
kāmadhātuyā dvīsu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti
vūpasamanti atthaṃ gacchanti paṭipassambhanti.
     Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena rūpadhātuyā vā
arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti
vūpasamanti atthaṃ gacchanti paṭipassambhanti. Arahato anupādisesāya nibbānadhātuyā
parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca
rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭipassambhantī"ti. 3-
Ayaṃ tāva nimitte vinicchayo.
     Paṭipadāpatīti ettha pana paṭipadā calati na calatīti? calati. Tathāgatassa
Hi sāriputtattherassa ca cattāropi maggā sukhāpaṭipadā khippābhiññā ahesuṃ.
@Footnote: 1 cha.Ma. imassa panatthassa vibhāvanatthaṃ    2 ka. yeva     3 khu. cūḷa. 30/6/35-36
Mahāmoggallānattherassa paṭhamamaggo sukhāpaṭipado khippābhiñño ca, 1- upari tayo
maggā dukkhāpaṭipadā khippābhiññā. Kasmā? niddābhibhūtattā. Sammāsambuddho
kira sattāhaṃ daharakumārakaṃ viya theraṃ parihari, theropi ekadivasaṃ niddāyamāno
nisīdi. Atha naṃ satthā āha "pacalāyasi no tvaṃ moggallāna, pacalāyasi no
tvaṃ moggallānā"ti. 2- Evarūpassapi mahābhiññappattassa sāvakassa paṭipadā calati,
sesānaṃ kiṃ na calissatīti. 3- Ekaccassa hi bhikkhuno cattāropi maggā dukkhāpaṭipadā
dandhābhiññā honti, ekaccassa dukkhāpaṭipadā khippābhiññā, ekaccassa
sukhāpaṭipadā dandhābhiññā, ekaccassa sukhāpaṭipadā khippābhiññā. Ekaccassa
paṭhamamaggo dukkhāpaṭipado dandhābhiñño hoti, dutiyamaggo dukkhāpaṭipado
khippābhiñño, tatiyamaggo sukhāpaṭipado dandhābhiñño. Catutthamaggo sukhāpaṭipado
khippābhiññoti.
     Yathā ca paṭipadā, evaṃ adhipatipi calatieva. Ekaccassa hi bhikkhuno
cattāropi maggā chandādhipateyyā honti, ekaccassa viriyādhipateyyā, ekaccassa
cittādhipateyyā, ekaccassa vīmaṃsādhipateyyā. Ekaccassa pana paṭhamamaggo
chandādhipateyyo hoti, dutiyo viriyādhipateyyo, tatiyo cittādhipateyyo, catuttho
vīmaṃsādhipateyyoti.
                         Pakiṇṇakakathā niṭṭhitā.
                          ------------
                      Paṭhamamaggavīsatimahānayavaṇṇanā.
     [357] Idāni yasmā lokuttarakusalaṃ bhāvento na kevalaṃ upanijjhāyanaṭṭhena
jhānameva bhāveti, niyyānaṭṭhena pana maggampi bhāveti, upaṭṭhānaṭṭhena
satipaṭṭhānampi, padahanaṭṭhena sammappadhānampi, ijjhanaṭṭhena iddhipādampi,
@Footnote: 1 cha.Ma. ca-saddo na dissati   2 aṅ. sattaka. 23/61/70
@3 cha.Ma. iti-saddo na dissati
Adhipatiyaṭṭhena indriyampi, akampiyaṭṭhena balampi, bujjhanaṭṭhena bojjhaṅgampi,
tathaṭṭhena saccampi, avikkhepaṭṭhena samathampi, suññataṭṭhena dhammampi, rāsaṭṭhena
khandhampi, āyatanaṭṭhena āyatanampi, suññasabhāvanissattaṭṭhena dhātumpi, paccayaṭṭhena
āhārampi, phusanaṭṭhena phassampi, vedayitaṭṭhena vedanampi, sañjānanaṭṭhena
saññampi, cetayitaṭṭhena cetanampi, vijānanaṭṭhena cittampi bhāveti. Tasmā tesaṃ
ekūnavīsatiyā nayānaṃ 1- dassanatthaṃ puna "katame dhammā kusalā"tiādi vuttaṃ.
Evaṃ "idampi bhāveti, idampi bhāvetī"ti puggalajjhāsayena ceva desanāvilāsena
ca vīsati nayā desitā 2- honti. Dhammaṃ sotuṃ nisinnadevaparisāya hi ye
upanijjhāyanaṭṭhena "lokuttarajjhānan"ti kathite bujjhanti, tesaṃ sappāyavasena
"jhānan"ti kathitaṃ .pe. Ye vijānanaṭṭhena "cittampī"ti 3- vutte bujjhanti,
tesaṃ sappāyavasena "cittan"ti kathitaṃ. Ayamettha puggalajjhāsayo.
     Sammāsambuddho pana attano buddhasubodhitāya 4- dasabalacatuvesārajjacatu-
paṭisambhidatāya ca chaasādhāraṇañāṇayogena ca desanaṃ yadicchakaṃ niyametvā dasseti,
icchanto upanijjhāyanaṭṭhena lokuttarajjhānanti dasseti, icchanto niyyānaṭṭhena
.pe. Vijānanaṭṭhena lokuttaraṃ cittanti dasseti. 5- Ayaṃ desanāvilāso nāma.
Tattha yatheva "lokuttarajjhānan"ti vuttaṭṭhāne dasa nayā vibhattā, evaṃ
maggādīsupi teyeva veditabbā. Iti vīsatiyā ṭhānesu dasa dasa katvā dve
nayasatāni vibhattāni honti.
     [358] Idāni adhipatibhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādi
āraddhaṃ. Tattha chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā nibbattitaṃ lokuttarajjhānaṃ
chandādhipateyyaṃ nāma. Sesesupi eseva nayo. Iti purimasmiṃ suddhike dve
nayasatāni. Chandādhipateyyādīsupi dve dveti nayasahassena bhājetvā paṭhamamaggaṃ
dasseti 6- dhammarājā.
                         Paṭhamamaggo niṭṭhito.
@Footnote: 1 cha.Ma. padānaṃ          2 Ma. dassitā              3 cha.Ma. cittanti
@4 cha.Ma. buddhasubodhatāya    5 cha.Ma. ayaṃ pāṭho na dissati   6 cha.Ma. dassesi



The Pali Atthakatha in Roman Book 53 page 282-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7055&w=Lakkhaṛ´��aṛ´��_Nāma_paṛ´��ṛ´��attigatikaṛ´�� öҺѡ :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7055 ҹö :- http://84000.org/tipitaka/attha/attha.php?b=34&i=196 ͤûԮѺǧ :- http://84000.org/tipitaka/read/r.php?B=34&A=2121 ûԮѺѡ :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1670 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1670 Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

ѹ֡ Ҿѹ .. . ʴŹҧԧŨҡöҩѺҺ ѡѹ. ҡͼԴҴ س [email protected]