ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                       Akusalapadadhammuddesavārakathā
                           paṭhamacittavaṇṇanā
     [365] Idāni akusalapadaṃ 2- bhājetvā dassetuṃ "katame dhammā akusalā"tiādi
āraddhaṃ. Tattha dhammavavaṭṭhānādivārappabhedo ca heṭṭhā āgatānaṃ padānaṃ
atthavinicchayo ca heṭṭhā vuttanayeneva veditabbo, tattha tattha ca pana
visesamattameva vaṇṇayissāma. Tattha samayavavaṭṭhāne tāva yasmā kusalassa viya
akusalassa bhūmibhedo natthi, tasmā ekantakāmāvacarampi samānaṃ etaṃ "kāmāvacaran"ti
na vuttaṃ. Diṭṭhigatasampayuttanti ettha diṭṭhiyeva diṭṭhigataṃ "gūthagataṃ
muttagatan"tiādīsu 3- viya bujjhitabbābhāvato 4- gantabbābhāvato vā diṭṭhiyā
gatamattamevetantipi diṭṭhigataṃ. Tena sampayuttanti 5- diṭṭhigatampayuttaṃ.
@Footnote: 1 cha.Ma. amaccagaṇaparivutassa    2 cha.Ma. akusaladhammapadaṃ     3 cha.Ma.....ādīni
@4 cha.Ma. ayaṃ pāṭho na dissati   5 cha.Ma. sampayuttaṃ

--------------------------------------------------------------------------------------------- page305.

Tattha asaddhammassavanaṃ akalyāṇamittatā ariyānaṃ adassanakāmatādīni ayonisomanasikāroti evamādīhi kāraṇehi imassa diṭṭhigatasaṅkhātassa micchādassanassa uppatti veditabbā. Ye hi ete diṭṭhivādapaṭisaṃyuttā asaddhammā, tesaṃ bahumānapubbaṅgamena atikkantamajjhattena upaparikkhāvirahitena savanena ye ca diṭṭhivippannā akalyāṇamittā, taṃsampavaṅkatāsaṅkhātāya akalyāṇamittatāya buddhādīnaṃ ariyānañceva sappurisānañca adassanakāmatāya catusatipaṭṭhānādibhede ariyadhamme ceva sappurisadhamme ca akovidattena pāṭimokkhasaṃvaraindriya- saṃvarasatisaṃvarañāṇasaṃvarapahānasaṃvarappabhede ariyadhamme ceva sappurisadhamme ca saṃvarabhedasaṅkhātena avinayena teheva kāraṇehi paribhāvitena ayonisomanasikārena kotuhalamaṅgalādipasutatāya ca etaṃ uppajjatīti veditabbaṃ. Asaṅkhārabhāvo panassa cittassa heṭṭhā vuttanayeneva veditabbo. Dhammuddesavāre phassoti akusalacittasahajāto phasso. Vedanādīsupi eseva nayo. Iti akusalamattameva etesaṃ purimehi viseso. Cittassekaggatā hotīti pāṇātipātādīsupi avikkhittabhāvena cittassa ekaggatā hoti. Manussā hi cittaṃ samādiyitvā 1- avikkhittā hutvā avirajjhamānāni satthāni pāṇasarīresu nipātenti, susamāhitā parasantakaṃ haranti, ekarasena cittena micchācāraṃ āpajjanti. Evaṃ akusalappavattiyāpi 2- cittassa ekaggatā hoti. Micchādiṭṭhīti ayāthāvadiṭṭhi, virajjhitvā gahaṇato vā vitathā diṭṭhīti 3- micchādiṭṭhi, anatthāvahattā paṇḍitehi kucchitā 4- diṭṭhītipi micchādiṭṭhi. Micchāsaṅkappādīsupi eseva nayo. Apica micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā, paramaṃ vajjanti daṭṭhabbā. Micchāsaṅkappādīsu micchāti padamattameva viseso. Sesaṃ kusalādhikāre vuttanayeneva veditabbaṃ. @Footnote: 1 cha.Ma. samādahitvā 2 cha.Ma. akusalappavattiyampi @3 cha.Ma. diṭṭhi 4 cha.Ma. jigucchitā

--------------------------------------------------------------------------------------------- page306.

Ahirikabalaṃ anottappabalanti ettha balattho niddesavāre āvībhavissati. Itaresu pana na hiriyatīti ahiriko, ahirikassa bhāvo ahirikaṃ. Na ottappaṃ anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ alajjanalakkhaṇaṃ vā. Anottappaṃ teheva asārajjanalakkhaṇaṃ anuttāsanalakkhaṇaṃ vā. Ahirikameva balaṃ ahirikabalaṃ. Anottappameva balaṃ anottappabalaṃ. Ayamettha saṅkhepattho, vitthāro pana heṭṭhā vuttapaṭipakkhavaseneva veditabbo. Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Tesu lobho ārammaṇaggahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle khittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saññojaniyadhammesu assādadassanapadaṭṭhāno, so taṇhānadībhāvena vaḍḍhamāno sīghasotā nadī viya mahāsamuddaṃ apāyameva gahetvā gacchatīti daṭṭhabbo. Moho cittassa andhabhāvalakkhaṇo aññāṇalakkhaṇo vā, asampaṭivedharaso ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo. Abhijjhāyanti tāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Sā parasampattīnaṃ sakakaraṇaicchālakkhaṇā, tenākārena pasaṅgabhāvarasā, 1- parasampattiabhimukhabhāvapaccupaṭṭhānā, parasampattīsu abhiratipadaṭṭhānā. Parasampattiabhimukhāeva hi sā upaṭṭhahati. Tāsu ca abhiratiyā sati pavattati, parasampattīsu cetaso hatthappasāraṇaṃ viya 2- daṭṭhabbā. Samatho hotītiādīsu aññesu kiccesu vikkhepūpasamanato 3- samatho. Akusalappavattiyaṃ cittaṃ paggaṇhātīti paggāho. Na vikkhipatīti avikkhePo. @Footnote: 1 cha.Ma. esanabhāvarasā 2 cha.Ma. hatthappasāro viyāti 3 cha.Ma. vikkhepasamanato

--------------------------------------------------------------------------------------------- page307.

Imasmiṃ citte saddhā sati paññā cha yugalakānīti ime dhammā na gahitā. Kasmā? assaddhiyacitte pasādo nāma natthi, tasmā tāva saddhā na gahitā. Kiṃ Pana diṭṭhigatikā attano attano satthārānaṃ na saddahantīti? saddahanti, sā Pana saddhā nāma na hoti, vacanasampaṭicchannamattamevetaṃ. Atthato anupaparikkhā vā hoti diṭṭhi vā. Asatiyacitte pana sati natthīti na gahitā. Kiṃ diṭṭhigatikā attanā kataṃ kammaṃ na sarantīti? saranti, sā pana sati nāma na hoti, kevalaṃ tenākārena akusalacittappavatti. Tasmā sati na gahitā. Atha kasmā "micchāsatī"ti 1- suttante vuttā? sā pana akusalakkhandhānaṃ sativirahitattā, satipaṭipakkhattā ca micchāmaggamicchattānaṃ pūraṇatthaṃ tattha pariyāyena desanā katā, nippariyāyena panesā natthi, tasmā na gahitā. Andhabālacitte pana paññā natthīti na gahitā. Kiṃ diṭṭhigatikānaṃ vañcanā paññā natthīti? atthi, na panesā paññā, māyā Nāmesā hoti. Sā atthato taṇhāva. Idaṃ pana cittaṃ sadarathaṃ garukaṃ bhāriyaṃ kakkhaḷaṃ thaddhaṃ akammaññaṃ gilānaṃ vaṅkaṃ kuṭilaṃ, tasmā passaddhādīni cha yugalakāni na gahitāni. Ettāvatā padapaṭipāṭiyā cittaṅgavasena pāliṃ āruḷhāni dvattiṃsapadāni dassetvā idāni yevāpanakadhamme dassetuṃ "ye vā pana tasmiṃ samaye"tiādimāha. Tattha sabbesupi akusalacittesu chando adhimokkho manasikāro māno issā macchariyaṃ thīnaṃ middhaṃ uddhaccaṃ kukkuccanti ime daseva yevāpanakā honti dhammā suttāgatā suttapadesu dissareti vuttā. Imasmiṃ pana citte chando adhimokkho manasikāro uddhaccanti ime apaṇṇakaṅgasaṅkhātā cattāro yevāpanakā honti. Tattha chandādayo heṭṭhā vuttanayeneva veditabbā. Kevalañhi te kusalā, ime akusalā. Itaraṃ pana uddhatassa bhāvo uddhaccaṃ. Taṃ cetaso avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākā viya, @Footnote: 1 dī. pā. 11/333/224, saṃ.Ma. 19/1/1

--------------------------------------------------------------------------------------------- page308.

Bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya, 1- cetaso avūpasame ayonisomanasikārapadaṭṭhānaṃ, cittavikkhepoti daṭṭhabbaṃ. Iti phassādīni dvattiṃsa, yevāpanakavasena vuttāni cattārīti sabbānipi imasmiṃ dhammuddesavāre chattiṃsa dhammapadāni bhavanti, cattāri apaṇṇakaṅgāni hāpetvā pāliyaṃ āgatāni dvattiṃsameva. Aggahitaggahaṇena panettha phassapañcakaṃ vitakko vicāro pīti cittekaggatā viriyindriyaṃ jīvitindriyaṃ micchādiṭṭhiahirikaṃ anottappaṃ lobho mohoti soḷasa dhammā honti. Tesu soḷasasu satta dhammā avibhattikā honti, nava savibhattikā honti. Katame satta? phasso saññā cetanā vicāro pīti jīvitindriya mohoti ime Satta avibhattikā. Vedanā cittaṃ vitakko cittekaggatā viriyindriyaṃ micchādiṭṭhi ahirikaṃ anottappaṃ 2- lobhoti ime nava savibhattikā. Tesu cha dhammā dvīsu ṭhānesu vibhattā, eko tīsu, eko catūsu, eko chasu. Kathaṃ? cittaṃ vitakko micchādiṭṭhi ahirikabalaṃ anottappabalaṃ 3- lobhoti ime cha dvīsu ṭhānesu vibhattā. Etesu hi cittaṃ tāva phassapañcakaṃ patvā "cittaṃ hotī"ti vuttaṃ, indriyāni patvā "manindriyan"ti. Vitakko jhānaṅgāni patvā "vitakko hotī"ti vutto, maggaṅgāni patvā "micchāsaṅkappoti ". Micchādiṭṭhi maggaṅgesupi kammapathesupi micchādiṭṭhiyeva. Ahirikaṃ balāni patvā "ahirikabalaṃ hotī"ti vuttaṃ, lokanāsakadukaṃ patvā "ahirikan"ti. Anottappepi eseva nayo. Lobho mūlaṃ patvā "lobho hotī"ti vutto, kammapathaṃ patvā "abhijjhā"ti. Ime cha dvīsu ṭhānesu vibhattā. Vedanā pana phassapañcakaṃ patvā "vedanā hotī"ti vuttā, jhānaṅgāni patvā "sukhan"ti, indriyāni patvā "somanassindriyan"ti. Evaṃ eko dhammo tīsu ṭhānesu vibhatto. @Footnote: 1 cha.Ma......samuddhatabhasmā viya 2 Sī. ahirikabalaṃ anottappabalaṃ @3 cha.Ma. ahirikaṃ anottappaṃ

--------------------------------------------------------------------------------------------- page309.

Viriyaṃ pana indriyāni patvā "viriyindriyaṃ hotī"ti vuttaṃ, maggaṅgāni patvā "micchāvāyāmo"ti, balāni patvā "viriyabalan"ti, piṭṭhidukaṃ patvā "paggāho"ti. Evaṃ ayaṃ eko dhammo catūsu ṭhānesu vibhatto. Samādhi pana jhānaṅgāni patvā "cittassekaggatā hotī"ti vutto, indriyāni patvā "samādhindriyan"ti, maggaṅgāni patvā "micchāsamādhī"ti, balāni patvā "samādhibalan"ti, piṭṭhidukaṃ patvā dutiyaduke ekekavaseneva "samatho"ti, tatiye "avikkhepo"ti. Evamayaṃ eko dhammo chasu ṭhānesu vibhatto. Sabbepi panete dhammā phassapañcakavasena jhānaṅgavasena indriyavasena maggaṅgavasena balavasena mūlavasena kammapathavasena lokanāsakavasena piṭṭhidukavasenāti nava rāsayo honti. Tattha yaṃ vattabbaṃ, taṃ paṭhamakusalacittaniddese vuttamevāti. Dhammuddesavārakathā niṭṭhitā. -------------- Niddesavārakathā [375] Niddesavāre cittekaggatāniddese tāva saṇṭhiti avaṭṭhitīti idaṃ dvayaṃ ṭhitivevacanameva. Yaṃ pana kusalaniddese "ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhitī"ti vuttaṃ, taṃ idha na labbhati. Akusalasmiṃ hi dubbalā cittekaggatāti heṭṭhā dīpitameva. Idaṃ dvayaṃ. 1- "uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāro"ti evarūpopi attho idha na labbhati. Sahajātadhamme pana na visāharatīti 2- avisāhāro. Na vikkhipatīti avikkhePo. Akusalacittekaggatāvasena avisāhaṭassa mānasassa bhāvo avisāhaṭamānasatā. Sahajātadhammesu na kampatīti samādhibalaṃ. Ayāthāvasamādhānato micchāsamādhīti evamidha attho daṭṭhabbo. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. visaṃharatīti

--------------------------------------------------------------------------------------------- page310.

[376] Viriyindriyaniddese yo heṭṭhā "nikkamo ceso kāmānaṃ panudanāyā"tiādi nayo vutto, so idha na labbhati. Sahajātadhammesu akampanaṭṭheneva viriyabalaṃ veditabbaṃ. [381] Micchādiṭṭhiniddese ayāthāvadassanaṭṭhena micchādiṭṭhi. Diṭṭhīsu gataṃ idaṃ dassanaṃ, dvāsaṭṭhidiṭṭhiantogadhattāti diṭṭhigataṃ. Heṭṭhāpissa attho vuttoyeva. Diṭṭhiyeva duratikkamanaṭṭhena diṭṭhigahanaṃ tiṇagahanavanagahanapabbatagahanāni viya. Diṭṭhiyeva sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāro corakantāravālakantāra- marukantāranirodakakantāradubbhikkhakantārā viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena ca diṭṭhivisūkāyikaṃ. Micchādassanaṃ hi uppajjamānaṃ sammādassanaṃ vinivijjhati ceva vilometi ca. Kadāci sassatassa, kadāci ucchedassa gahaṇato diṭṭhiyā virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na sakkoti, kadāci sassataṃ anupatati, kadāci ucchedaṃ. Diṭṭhiyeva bandhanaṭṭhena saññojananti diṭṭhisaññojanaṃ. Suṃsumārādayo 1- viya purisaṃ ārammaṇaṃ daḷhaṃ gaṇhātīti gāho. Patiṭṭhahanato patiṭṭhāho. Ayaṃ hi balavappavattibhāvena patiṭṭhahitvā gaṇhāti. Niccādivasena abhinivisatīti abhiniveso. Dhammasabhāvaṃ atikkamitvā niccādivasena parato āmasatīti parāmāso. Anatthāvahattā kucchito maggo, kucchitānaṃ vā apāyānaṃ maggoti kummaggo. Ayāthāvapathato micchāpatho. 2- Micchāsabhāvato micchattaṃ tatheva. 2- Yathā hi disāmuḷhena "ayaṃ asukagāmassa nāma patho"ti gahitopi taṃ gāmaṃ na sampāpeti, evaṃ diṭṭhigatikena "sugatipatho"ti gahitāpi diṭṭhi sugatiṃ na sampāpetīti 3- ayāthāvapathato micchāpatho. Ayaṃ micchāsabhāvato micchattaṃ. Tattheva paribbhamanato taranti ettha bālāti titthaṃ. Titthañca taṃ anatthānañca āyatananti titthāyatanaṃ. Titthiyānaṃ vā sañjātidesaṭṭhena nivāsanaṭṭhena ca āyatanantipi titthāyatanaṃ. Vipariyesabhūto gāho, vipariyesato vā gāhoti vipariyesaggāho, vipallattha 4- gāhoti attho. @Footnote: 1 cha.Ma. susumārādayo 2-2 cha.Ma. ime pāṭhā na dissanti @3 cha.Ma. pāpetītī 4 Ma. vipallatta

--------------------------------------------------------------------------------------------- page311.

[387-388] Ahirikānottappaniddesesu hirottappaniddesavipariyāyena attho veditabbo. Sahajātadhammesu pana akampanaṭṭheneva ahirikabalaṃ anottappabalañca veditabbaṃ. [389] Lobhamohaniddesesu lubbhatīti lobho. Lubbhanāti lubbhanākāro, lobhasampayuttaṃ cittaṃ, puggalo vā lubbhito, lubbhitassa bhāvo lubbhitattaṃ. Sārajjatīti sārāgo. Sārajjanākāro sārajjanā. Sārajjitassa bhāvo sārajjitattaṃ. Abhijajhāyanaṭṭhena abhijjhā. Puna lobhavacanena kāraṇaṃ vuttameva. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. [390] Ñāṇadassanapaṭipakkhato aññāṇaṃ adassanaṃ. Abhimukho hutvā dhammena 1- na sameti na sammā gacchatīti 2- anabhisamayo. Anurūpato dhamme bujjhatīti anubodho, tappaṭipakkhatāya ananubodho. Aniccādīhi saddhiṃ yojetvā na bujjhatī asambodho. Asantaṃ asamañca bujjhatītipi asambodho. Catusaccadhammaṃ nappaṭivijjhatīti appaṭivedho. Rūpādīsu ekadhammampi aniccādisāmaññato na saṅgaṇhātīti asaṅgāhanā. Tameva dhammaṃ na pariyogāhatīti apariyogāhanā. Na samaṃ pekkhatīti asamapekkhanā. Dhammānaṃ sabhāvaṃ pati na pekkhatīti 3- apaccavekkhaṇā. Kusalākusalakammesu viparītavuttiyā sabhāvato gahaṇābhāvena 4- vā ekampi kammaṃ etassa paccakkhaṃ natthi, sayaṃ vā kassaci kammassa paccakkhakaraṇaṃ nāma na hotīti apaccakkhakammaṃ. Yaṃ etasmiṃ anuppajjamāne cittasantānaṃ mejjhaṃ bhaveyya suci vodānaṃ, taṃ duṭṭhaṃ mejjhaṃ imināti dummejjhaṃ. 5- Bālānaṃ bhāvoti bālyaṃ. Muyhatīti moho. Balavataro moho pamoho. Samantato muyhatīti sammoho. Vijjāya paṭipakkhabhāvato na vijjāti avijjā. Oghayogaganthattho 6- vuttoyeva. Thāmagataṭṭhena anusetīti anusayo. Cittaṃ pariyuṭṭhāti abhibhavatīti @Footnote: 1 Sī.,Ma. dhamme 2 cha.Ma. samāgacchatīti 3 cha.Ma. apekkhatīti @4 cha.Ma. sabhāvaggahaṇābhāvena 5 saddanīti. dummijjhaṃ 6 cha.Ma. oghayogattho

--------------------------------------------------------------------------------------------- page312.

Pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhaṃ gantuṃ na sakkoti, aññadatthu laṅgatiyevāti laṅgī. Khañjatīti attho. Durugghāṭanaṭṭhena vā laṅgī. Yathā hi mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti laṅgī. Sesaṃ uttānatthameva. Saṅgahavārasuññatavārāpi heṭṭhā vuttanayeneva atthato veditabbāti. Paṭhamacittaṃ niṭṭhitaṃ. ----------


             The Pali Atthakatha in Roman Book 53 page 304-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7606&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7606&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2642              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2174              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2174              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]