ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Dutiyacittavaṇṇanā
     [399] Dutiyacitte sasaṅkhārenāti padaṃ visesaṃ, tampi heṭṭhā vuttameva. 1-
Idaṃ pana cittaṃ kiñcāpi chasu ārammaṇesu somanassitassa lobhaṃ uppādetvā
"satto satto"tiādinā nayena parāmasantassa uppajjati, tathāpi sasaṅkhārikattā
sappayogena saupāyena uppajjanato "yadā kulaputto micchādiṭṭhikakulassa
kumārikaṃ pattheti, te ca `aññadiṭṭhikā tumhe'ti kumārikaṃ na denti, athaññe
ñātakā `yaṃ tumhe karotha, tamevāyaṃ karissatī'ti dāpenti, so tehi saddhiṃ
titthiyeva upasaṅkamati, āditova vematiko hoti, gacchante gacchante kāle
`etesaṃ kiriyā manāpā'ti laddhiṃ roceti, diṭṭhiṃ gaṇhāti ":- evarūpe kāle
idaṃ labbhatīti veditabbaṃ.
     Yevāpanakesu panettha thīnamiddhaṃ adhikaṃ. Tattha thīnatā 2- thīnaṃ. Middhanatā
middhaṃ, anussāhanatā 3- asattivighāto 4- cāti attho, thīnañca middhañca thīnamiddhaṃ.
Tattha thīnaṃ anussāhanalakkhaṇaṃ, viriyavinodanarasaṃ, 5- saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ
akammaññatālakkhaṇaṃ, odahanarasaṃ, 6- līnatāpaccupaṭṭhānaṃ, 7- pacalāyikaniddāpaccupaṭāṭhanaṃ
vā. Ubhayampi aratitandivijamhikādīsu ayonisomanasikārapadaṭṭhānanti.
                          Dutiyacittaṃ niṭṭhitaṃ.
                           -----------
@Footnote: 1 cha.Ma. vuttatthameva                           2 cha.Ma. thinanatā
@3 cha.Ma. anussāhasaṃhananatā, visuddhi. 3/45 khandhaniddesa   4 Sī. sattivighāto
@5 Ma. vīriyapanodanarasaṃ      6 cha.Ma. onahanarasaṃ     7 cha.Ma. līnabhāvapaccupaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page313.

Tatiyacittavaṇṇanā [400] Tatiyaṃ chasu ārammaṇesu somanassitassa lobhaṃ uppādetvā "satto satto"tiādinā nayena aparāmasantassa rājamallayuddhanaṭasamajjādīni 1- passato manāpiyasaddasavanādīsu pasutassa vā uppajjati. Idha mānena saddhiṃ pañca apaṇṇakaṅgāni honti. Tattha maññatīti māno. So unnatilakkhaṇo, sampaggaharaso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno, ummādo viya daṭṭhabboti. Tatiyacittaṃ niṭṭhitaṃ. ---------- Catutthacittavaṇṇanā [402] Catutthaṃ vuttappakāresuyeva ṭhānesu yadā sīse kheḷaṃ khipanti, pādapaṃsuṃ okiranti, tadā tassa pariharaṇatthaṃ saussāhena antarantarā olokentānaṃ rājanāṭakesu nikkhamantesu 2- ussāraṇāya vattamānāya tena tena chiddena olokentānañcāti evamādīsu ṭhānesu uppajjati. Idha pana mānathīnamiddhehi 3- saddhiṃ satta yevāpanakā honti. Ubhayatthāpi micchādiṭṭhi parihāyati. Taṃ ṭhapetvā sesānaṃ vasena dhammagaṇanā veditabbāti. Catutthacittaṃ niṭṭhitaṃ. ----------- Pañcamacittavaṇṇanā [403] Pañcamaṃ chasu ārammaṇesu vedanāvasena majjhattassa lobhaṃ uppādetvā "satto satto"tiādinā nayena parāmasantassa uppajjati. Somanassaṭṭhāne panettha upekkhāvedanā hoti. Pītipadaṃ parihāyati. Sesaṃ sabbaṃ paṭhamacittasadisameva. Pañcamacittaṃ niṭṭhitaṃ. ----------- @Footnote: 1 cha. nārāyaṇavirājanamallayuddhanaṭasamajjādīni @2 cha.Ma. nikkhantesu 3 cha.Ma. thinamiddhehi

--------------------------------------------------------------------------------------------- page314.

Chaṭṭhacittādivaṇṇanā [409-412] Chaṭṭhasattamaṭṭhamānipi vedanaṃ parivattetvā pītipadañca hāpetvā dutiyatatiyacatutthesu vuttanayeneva veditabbāni. Imesu aṭṭhasu lobhasahagatacittesu sahajātādhipati ārammaṇādhipatīti dvepi adhipatayo labbhanti. -------------- Navamacittavaṇṇanā [413] Navamaṃ chasu ārammaṇesu domanassitassa paṭighaṃ uppādayatova uppajjati. Tassa samayavavaṭṭhānavāre tāva duṭṭhu mano, hīnavedanattā vā kucchitaṃ manoti dummano, dummanassa bhāvo domanassaṃ, tena sahagatanti domanassasahagataṃ. Asampiyāyanabhāvena ārammaṇasmiṃ paṭihaññatīti paṭighaṃ, tena sampayuttanti paṭighasampayuttaṃ. Dhammuddese tīsupi ṭhānesu domanassavedanāva āgatā. Tattha 1- vedanāti padaṃ vuttatthameva, 1- tathā dukkhadomanassapadāni. Lakkhaṇādito pana aniṭṭhārammaṇānubhavanalakkhaṇaṃ domanassaṃ. Yathā tathā vā aniṭṭhākārasambhogarasaṃ, cetasikābādhapaccupaṭṭhānaṃ, ekanteneva hadayavatthupadaṭṭhānaṃ. Mūlakammapathesu yathā purimacittesu "lobho hoti, abhijjhā hotī"ti āgataṃ. Evaṃ "doso hoti, byāpādo hotī"ti vuttaṃ. Tattha dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Byāpajjati tena cittaṃ pūtibhāvaṃ upagacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo, atthato panesa dosoyeva. Idha pana paṭipāṭiyā 2- ekūnatiṃsa padāni honti, aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsippabhedo veditabbo. @Footnote: 1-1 cha.Ma. vedanāpadaṃ vuttameva 2 cha.Ma. padapaṭipāṭiyā

--------------------------------------------------------------------------------------------- page315.

Yevāpanakesu chandādhimokkhamanasikārauddhaccāni niyatāni. Issāmacchariyakukkuccesu pana aññatarena saddhiṃ pañca pañca hutvāpi uppajjanti. Evaṃ imepi tayo dhammā aniyatayevāpanakā nāma. Tesu issatīti issā, sā parasampattīnaṃ ussūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā, saññojananti daṭṭhabbā. Maccherassa bhāvo macchariyaṃ, taṃ laddhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhaṇalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ kaṭukañcukatāpaccupaṭṭhānaṃ vā, attano sampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ, taṃ pacchānutāpanalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsabyaṃ viya daṭṭhabbaṃ. Ayaṃ tāva uddesavāre viseso. [415] Niddesavāre vedanāniddese asātaṃ sātapaṭipakkhavasena veditabbaṃ. [418] Dosaniddese dussatīti doso. Dussanāti dussanākāro. Dussitattanti dussitabhāvo. Pakatibhāvavijahanaṭṭhena byāpajjanaṃ byāpatti. Byāpajjanāti byāpajjanākāro. Virujjhatīti virodho. Punappunaṃ virujjhatīti paṭivirodho. Viruddhākārapaṭiviruddhākāravasena vā idaṃ vuttaṃ. Caṇḍiko vuccati caṇḍo thaddhapuggalo, tassa bhāvo caṇḍikkaṃ. Na etena suropitaṃ vacanaṃ hoti, duruttaṃ aparipuṇṇameva hotīti asuroPo. Kuddhakāle hi paripuṇṇavacanaṃ nāma natthi, sacepi kassaci hoti, taṃ appamāṇaṃ. Apare pana assujananaṭṭhena assuropanato assuropoti vadanti, taṃ akāraṇaṃ, somanassassāpi assujananato. Heṭṭhā vuttaattamanatā paṭipakkhato na attamanatāti anattamanatā. Sā pana yasmā cittasseva, na sattassa. Tasmā cittassāti vuttaṃ. Sesamettha saṅgahasuññatavāresu ca heṭṭhā vuttanayeneva veditabbanti. Navamacittaṃ niṭṭhitaṃ. ----------

--------------------------------------------------------------------------------------------- page316.

Dasamacittavaṇṇanā [421] Dasamaṃ sasaṅkhārattā parehi ussāhitassa vā paresaṃ vā aparādhaṃ sāritassa sayameva vā paresaṃ aparādhaṃ anussaritvā kujjhamānassa uppajjati. Idhāpi padapaṭipāṭiyā ekūnatiṃsa aggahitaggahaṇena ca cuddaseva padāni honti. Yevāpanakesu pana thīnamiddhampi labbhati. Tasmā ettha vinā issāmacchariyakukkuccehi cattāri apaṇṇakaṅgāni thīnamiddhanti ime cha, issādīnaṃ uppattikāle tesu aññatarena saddhiṃ satta yevāpanakā ekakkhaṇe uppajjanti. Sesaṃ sabbaṃ sabbavāresu navamasadisameva. Imesu pana dvīsu domanassacittesu sahajātādhipatiyeva labbhati, no 1- ārammaṇādhipati. Na hi kuddho kiñci garuṃ karotīti. Dasamacittaṃ niṭṭhitaṃ. ------------- Ekādasamacittavaṇṇanā [422] Ekādasamaṃ chasu ārammaṇesu vedanāvasena majjhattassa kaṅkhāpavattikāle uppajjati. Tassa samayavavaṭṭhāne vicikicchāsampayuttanti padaṃ apubbaṃ. Tassattho vicikicchāya sampayuttanti vicikicchāsampayuttaṃ. Dhammuddese vicikicchā hotīti padameva viseso. Tattha vigatā cikicchāti vicikicchā. Sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā, sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā anekaṃ sagāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā, paṭipattiantarāyakarāti daṭṭhabbā. Idha padapaṭipāṭiyā tevīsati padāni honti, aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsivinicchayo veditabbo. Manasikāro uddhaccanti dveyeva 2- yevāpanakā. @Footnote: 1 cha.Ma. na 2 ka. dvepi

--------------------------------------------------------------------------------------------- page317.

[424] Niddesavārassa cittekaggatāniddese yasmā idaṃ dubbalaṃ cittaṃ, pavattaṭṭhitimattamevettha 1- hoti, tasmā "saṇṭhitī"tiādīni avatvā cittassa ṭhitīti ekameva padaṃ vuttaṃ. Teneva ca kāraṇena uddesavārepi "samādhindriyan"tiādi na vuttaṃ. [425] Vicikicchāniddese kaṅkhanavasena kaṅkhā. Kaṅkhāya āyanāti kaṅkhāyanā. Purimakaṅkhā hi uttarakaṅkhaṃ āneti nāma. 2- Ākāravasena vā etaṃ vuttaṃ. Kaṅkhāsamaṅgicittaṃ kaṅkhāya āyitattā kaṅkhāyitaṃ nāma, tassa bhāvo kaṅkhāyitattaṃ. Vimatīti namati. Vicikicchā vuttatthāeva. Kampanaṭṭhena dvidhā eḷayatīti dveḷhakaṃ. Paṭipattinivāraṇena dvidhāpatho viyāti dvedhāpatho. "niccaṃ nu kho idaṃ, aniccaṃ nu kho"tiādippavattiyā ekasmiṃ ākāre saṇṭhātuṃ asamatthatāya samantato setīti saṃsayo. Ekaṃsaṃ gahetuṃ asamatthatāya na ekaṃsagāhoti anekaṃsagāho. 3- Nicchetuṃ asakkontī ārammaṇato osakkatīti āsappanā. Ogāhituṃ asakkontī parimantato 4- sappatīti parisappanā. Pariyogāhituṃ asamatthatāya apariyogāhanā. Nicchayavasena ārammaṇe pavattituṃ asamatthatāya thambhitattaṃ, 5- cittassa thaddhabhāvoti attho. Vicikicchā hi uppajjitvā cittaṃ thaddhaṃ karoti. Yasmā pana sā uppajjamānā ārammaṇaṃ gahetvā manaṃ vilikhantī viya, tasmā manovilekhoti vuttā. Sesaṃ sabbattha uttānatthamevāti. 6- Ekādasamacittaṃ niṭṭhitaṃ. -------------- Dvādasamacittavaṇṇanā [427] Dvādasame 7- dvādasamassa samayavavaṭṭhāne uddhaccena sampayuttanti uddhaccasampayuttaṃ. Idañhi cittaṃ chasu ārammaṇesu vedanāvasena majjhattaṃ hutvā @Footnote: 1 cha.Ma. pavattiṭaṭhitimattakamevettha 2 Ma. āyati nāma @3 cha.Ma. na ekaṃsaggāhoti anekaṃsaggāho 4 cha.Ma. parisamantato @5 Ma. chambhitattaṃ 6 cha.Ma. uttānatthameva @7 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page318.

Uddhataṃ hoti. Idha dhammuddese vicikicchāṭhāne "uddhaccaṃ hotī"ti āgataṃ. Padapaṭipāṭiyā aṭṭhavīsati padāni honti. Aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsividhānaṃ veditabbaṃ. Adhimokkho manasikāroti dveva yevāpanakā. [429] Niddesavārassa uddhaccaniddese cittassāti na sattassa na posassa. Uddhaccanti uddhatākāro. Na vūpasamoti avūpasamo. Ceto vikkhipatīti cetaso vikkhePo. Bhantattaṃ cittassāti cittassa bhantabhāvo bhantayānabhantagoṇādīni viya. Iminā ekārammaṇasmiṃyeva vipphandanaṃ kathitaṃ. Uddhaccañhi ekārammaṇe vipphandati, vicikicchā nānārammaṇe. Sesaṃ sabbavāresu heṭṭhā vuttanayeneva veditabbaṃ. Idāni imasmiṃ cittadvaye pakiṇṇakavinicchayo hoti:- "ārammaṇe pavattanacittāni 1- nāma katī"ti vuttasmiñhi 2- "imāneva dve"ti vattabbaṃ. Tattha vicikicchāsahagataṃ ekantena pavattati, 3- uddhaccasahagataṃ pana laddhādhimokkhattā laddhapatiṭṭhaṃ 4- patiṭṭhāya patiṭṭhāya 4- pavattati. Yathā hi vaṭṭacaturassesu dvīsu maṇīsu pabbhāraṭṭhāne pavattetvā vissaṭṭhesu vaṭṭamaṇi ekanteneva pavattati, caturasso patiṭṭhāya patiṭṭhāya pavattati. Evaṃ sampadamidaṃ veditabbaṃ. Sabbesupi hīnādibhedo na uddhato, sabbesaṃ ekantahīnattā. Sahajātādhipati labbhamānopi na uddhato, heṭṭhā dassitanayattā. Ñāṇābhāvato panettha vīmaṃsādhipati nāma natthi. Pacchimadvaye sesopi natthiyeva. Kasmā? kañci dhammaṃ dhuraṃ katvā anuppajjanato Paṭṭhāne ca paṭisiddhito. 5- Imehi pana dvādasahipi akusalacittehi kamme āyūhite ṭhapetvā uddhaccasahagataṃ sesāni ekādaseva paṭisandhiṃ ākaḍḍhanti. Vicikicchāsahagate aladdhādhimokkhe dubbalepi paṭisandhiṃ ākaḍḍhamāne uddhaccasahagataṃ laddhādhimokkhaṃ @Footnote: 1 cha.Ma. pavaṭṭanakacittāni 2 cha.Ma. hi vutte 3 cha.Ma. pavaṭṭati. evamuparipi @4-4 cha.Ma. ime pāṭhā na dissanti 5 cha.Ma. paṭisiddhato

--------------------------------------------------------------------------------------------- page319.

Balavaṃ kasmā nākaḍḍhatīti? dassanena pahātabbābhāvato. Yadi hi ākaḍḍheyya, dassanena pahātabbapadavibhaṅge āgaccheyya. Tasmā ṭhapetvā taṃ sesāni ekādasa ākaḍḍhanti. Tesu hi yena kenaci kamme āyūhite tāya cetanāya catūsu apāyesu paṭisandhi hoti, akusalavipākesu ahetukamanoviññāṇadhātuupekkhāsahagatāya paṭisandhiṃ gaṇhāti. Itarassāpi ettheva paṭisandhidānaṃ bhaveyya. Yasmā pana taṃ 1- natthi, tasmā dassanena pahātabbapadavibhaṅge nāgatanti. "akusalā dhammā"ti padassa vaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 53 page 312-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7796&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7796&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=311              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=2796              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2327              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]