ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                    Abyākatapadaahetukakusalavipākavaṇṇanā
     [431] Idāni abyākatapadaṃ bhājetvā dassetuṃ "katame dhammā abyākatā"tiādi
āraddhaṃ. Tattha catubbidhaṃ abyākataṃ vipākaṃ kiriyaṃ rūpaṃ nibbānanti. Tesu
vipākābyākataṃ, vipākābyākatepi kusalavipākaṃ, tasmimpi parittavipākaṃ, tasmimpi
ahetukaṃ, tasmimpi pañcaviññāṇaṃ, tasmimpi dvārapaṭipāṭiyā cakkhuviññāṇaṃ,
tassāpi ṭhapetvā dvārārammaṇādisādhāraṇapaccayaṃ asādhāraṇakammapaccayavaseneva
uppattiṃ dīpetuṃ "kāmāvacarassa kusalassa kammassa katattā"tiādi vuttaṃ. Tattha
katattāti katakāraṇā. Upacitattāti ācitattā vaḍḍhitakāraṇā. Cakkhuviññāṇanti
kāraṇabhūtassa cakkhussa viññāṇaṃ, cakkhuto vā pavattaṃ cakkhusmiṃ vā nissitaṃ
viññāṇanti cakkhuviññāṇaṃ. Parato sotaviññāṇādīsupi eseva nayo.
     Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattārammaṇarasaṃ,
rūpābhimukhabhāvapaccupaṭṭhānaṃ, rūpārammaṇāya kiriyāmanodhātuyā apagamanapadaṭṭhānaṃ.
Parato āgatāni sotādisannissitasaddādivijānanalakkhaṇāni sotaghānajivhākāyaviññāṇāni,
saddādimattārammaṇarasāni, saddādiabhimukhabhāvapaccupaṭṭhānāni,
saddādiārammaṇānaṃ kiriyāmanodhātūnaṃ apagamanapadaṭṭhānāni.
@Footnote: 1 cha.Ma. panetaṃ

--------------------------------------------------------------------------------------------- page320.

Idha padapaṭipāṭiyā dasa padāni honti, aggahitaggahaṇena satta. Tesu pañca avibhattikāni, dve savibhattikāni. Tesu cittaṃ phassapañcakavasena ceva indriyavasena ca dvīsu ṭhānesu vibhattiṃ gacchati. Vedanāphassapañcakajjhānaṅgaindriya- vasena tīsuyeva. Rāsayopi imeva tayo honti. Yevāpanako eko manasikārova. [436] Niddesavāre cakkhuviññāṇaṃ "paṇḍaran"ti vatthuto vuttaṃ. Kusalañhi attano parisuddhatāya paṇḍaraṃ nāma, akusalaṃ bhavaṅganissandena, vipākaṃ 1- vatthupaṇḍaratāya paṇḍaraṃ nāma. 1- [438] Cittekaggatāniddese "cittassa ṭhitī"ti ekameva 2- padaṃ vuttaṃ. Idampi hi dubbalaṃ cittaṃ, pavattaṭṭhitimattamevettha 3- labbhati, saṇṭhitiavaṭṭhitibhāvaṃ pāpuṇituṃ na sakkoti. Saṅgahavāre jhānaṅgamaggaṅgāni na uddhatāni. Kasmā? vitakkapacchimakaṃ hi jhānaṃ nāma, hetupacchimako maggo nāma, pakatiyā avitakkacitte jhānaṅgaṃ na labbhati, ahetukacitte ca maggaṅgaṃ. 4- Tasmā idha ubhayampi na uddhataṃ. Saṅkhārakkhandho panettha 5- caturaṅgikoyeva bhājito. Suññatavāro pākatikoyeva. Sotaviññāṇādiniddesāpi imināva nayena veditabbā. Kevalañhi cakkhuviññāṇādīsu upekkhā bhājitā, kāyaviññāṇe sukhanti ayamettha viseso. Sopi ca ghaṭṭanavasena hotīti veditabbo. Cakkhudvārādīsu hi catūsu upādārūpameva upādārūpaṃ ghaṭṭeti, upādārūpeyeva upādārūpaṃ ghaṭṭente paṭighaṭṭanānighaṃso balavā na hoti, catunnaṃ adhikaraṇīnaṃ upari cattāro kappāsapicupiṇḍe ṭhapetvā picupiṇḍeneva 6- pahatakālo viya phuṭṭhamattameva hoti, vedanā majjhattaṭṭhāne tiṭṭhati. Kāyadvāre pana bahiddhā mahābhūtārammaṇaṃ ajjhattikaṃ kāyappasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati, yathā @Footnote: 1-1 cha.Ma. vatthupaṇḍarattā 2 Ma. ettakameva 3 cha.Ma. pavattiṭṭhiti.... @4 cha.Ma. maggaṅgāni 5 cha.Ma. saṅkhārakkhandhopettha 6 cha.Ma. picupiṇḍeheva

--------------------------------------------------------------------------------------------- page321.

Adhikaraṇīmatthake kappāsapicupiṇḍaṃ ṭhapetvā kūṭena paharantaṃ 1- kappāsapicupiṇḍaṃ chinditvā kūṭaṃ adhikaraṇiṃ gaṇhātīti nighaṃso balavā hoti, evameva paṭighaṭṭanānighaṃso balavā hoti. Iṭṭhe ārammaṇe sukhasahagataṃ kāyaviññāṇaṃ uppajjati, aniṭṭhe dukkhasahagataṃ. Imesaṃ pana pañcannaṃ cittānaṃ vatthudvārārammaṇāni nibaddhāneva 2- honti, vatthādisaṅkamanaṃ nāmettha natthi. Kusalavipākacakkhuviññāṇaṃ hi cakkhuppasādaṃ vatthuṃ katvā iṭṭhe ca iṭṭhamajjhatte ca catusamuṭṭhānikarūpārammaṇe dassanakiccaṃ sādhayamānaṃ cakkhudvāre ṭhatvā vipaccati, sotaviññāṇādīni sotappasādādayo 3- vatthuṃ katvā iṭṭhaiṭṭhamajjhattesu saddādīsu savanaghāyanasāyanaphusanakiccāni sādhayamānāni sotadvārādīsu ṭhatvā vipaccanti. Saddo panettha dvisamuṭṭhānikoyeva hoti. [455] Manodhātuniddese sabhāvasuññatanissattaṭṭhena manoyeva dhātu manodhātu, sā cakkhuviññāṇādīnaṃ anantaraṃ rūpādivijānanalakkhaṇā, rūpādīnaṃ sampaṭicchannarasā, tathābhāvapaccupaṭṭhānā, cakkhuviññāṇādiapagamanapadaṭṭhānā. Idha dhammuddese dvādasa padāni honti, aggahitaggahaṇena nava. Tesu satta avibhattikāni, dve savibhattikāni. Adhimokkho manasikāroti dve yevāpanakā. Vitakkaniddeso abhiniropanaṃ pāpetvā ṭhapito. Yasmā panetaṃ cittaṃ nevakusalaṃ nākusalaṃ, tasmā "sammāsaṅkappo"ti vā "micchāsaṅkappo"ti vā na vuttaṃ. Saṅgahavāre labbhamānampi jhānaṅgaṃ pañcaviññāṇasote patitvā gatanti, maggaṅgaṃ pana na labbhatievāti na uddhataṃ. Suññatavāro pākatikoyeva. Imassa cittassa vatthu nibaddhaṃ, hadayavatthumeva hoti. Dvārārammaṇāni anibaddhāni. Tattha kiñcāpi dvārārammaṇāni saṅkamanti, ṭhānaṃ pana ekaṃ. Sampaṭicchannakiccameva hetaṃ hoti. Idañhi pañcadvāre pañcasu ārammaṇesu sampaṭicchannaṃ hutvā vipaccati. @Footnote: 1 cha. paharantassa, Ma. paharante 2 Ma. nibandhāneva 3 cha.Ma. sotapasādādīni

--------------------------------------------------------------------------------------------- page322.

Kusalavipākesu cakkhuviññāṇādīsu niruddhesu taṃsamanantarā tāneva ṭhānappattāni rūpārammaṇādīni sampaṭicchati. [469] Manoviññāṇadhātuniddesesu paṭhamamanoviññāṇadhātuyā pītipadaṃ adhikaṃ, vedanāpi somanassavedanā hoti. Ayañhi iṭṭhārammaṇasmiṃyeva pavattatīti. 1- Dutiyamanoviññāṇadhātu iṭṭhamajjhattārammaṇe. Tasmā tattha "upekkhā vedanā hotī"ti padāni manodhātuniddesasadisāneva. Ubhayatthāpi pañcaviññāṇasote patitvā gatattāyeva jhānaṅgāni na uddhatāni, tathā 2- maggaṅgāni alābhatoyeva. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. Lakkhaṇādito panesā duvidhāpi manoviññāṇadhātu ahetukavipākā chaḷārammaṇavijānanalakkhaṇā, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānāti veditabbā. Tattha paṭhamā dvīsu ṭhānesu vipaccati. Sā hi pañcadvāre kusalavipāka- cakkhuviññāṇādianantaraṃ vipākamanodhātuyā taṃ ārammaṇaṃ sampaṭicchitvā niruddhāya tasmiṃyevārammaṇe 3- santīraṇakiccaṃ sādhayamānā pañcadvāresu patvā 4- vipaccati. Chasu dvāresu pana balavārammaṇe tadārammaṇā 5- hutvā vipaccatīti. 6- Kathaṃ? yathā Hi caṇḍasote tiriyaṃ nāvāya gacchantiyā udakaṃ chijjitvā thokaṃ ṭhānaṃ nāvaṃ anubandhitvā yathāsotameva gacchati, evameva chasu dvāresu balavārammaṇe palobhayamāne āpāthaṃ gate javanaṃ javati, tasmiṃ javite bhavaṅgassa vāro. Idaṃ pana cittaṃ bhavaṅgassa vāraṃ adatvā javanena gahitārammaṇaṃ gahetvā ekaṃ dve cittavāre pavattitvā bhavaṅgameva otarati. Gavakkhandhe nadiṃ tarantepi evameva upamā vitthāretabbā. Evamesā yaṃ javanena gahitārammaṇaṃ, tasseva gahitattā tadārammaṇaṃ nāma hutvā vipaccati. @Footnote: 1 cha.Ma. iti-saddo na dissati 2 cha.Ma. ayaṃ saddo na dissati 3 Ma. tadārammaṇe @4 cha.Ma. ṭhatvā 5 Sī. tadārammaṇaṃ @6 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page323.

Dutiyā pana pañcasu ṭhānesu vipaccati. Kathaṃ? manussaloke tāva jaccandhajaccabadhirajaccajaḷajaccummattakaubhatobyañjanakanapuṃsakānaṃ paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccati, paṭisandhiyā vītivattāya yāvatāyukaṃ bhavaṅgaṃ hutvā vipaccati, iṭṭhamajjhatte pañcārammaṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chadvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti imesu pañcasu ṭhānesu vipaccatīti. Manoviññāṇadhātudvayaṃ niṭṭhitaṃ. --------------


             The Pali Atthakatha in Roman Book 53 page 319-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7976&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7976&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=3023              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2572              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]