ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                          Lokuttaravipākakathā
     [505] Lokuttaravipākampi kusalasadisattā kusalānugatikameva katvā bhājitaṃ.
Yasmā pana tebhūmikakusalaṃ cutipaṭisandhivasena vaṭṭaṃ ācināti vaḍḍheti, tasmā
tatra 4- "katattā upacitattā"ti vuttaṃ. Lokuttaraṃ pana tena ācitampi apacināti,
@Footnote: 1 abhi. 42/102/41    2 Ma. rūpāvacarārūpāvacaravipākaṃ   3 cha.Ma. niradhipatikāneva
@4 cha.Ma. tattha

--------------------------------------------------------------------------------------------- page348.

Sayampi cutipaṭisandhivasena na ācināti. Tenettha "katattā upacitattā"ti avatvā "katattā bhāvitattā"ti vuttaṃ. Suññatantiādīsu "maggo tāva āgamanato, saguṇato, ārammaṇatoti tīhi kāraṇehi nāmaṃ labhatī"ti idaṃ heṭṭhā kusalādhikāre vitthāritaṃ. "tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā, abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ, taṃ dvidhaṃ hoti vipassanāgamanaṃ, maggāgamananti. Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ, phalassa āgataṭṭhāne maggāgamanaṃ dhuran"ti. Idampi heṭṭhā vuttameva. Tesu idaṃ phalassa āgataṭṭhānaṃ, tasmā idha maggāgamanaṃ dhuranti veditabbaṃ. So panesa maggo āgamanato "suññatan"ti nāmaṃ labhitvā saguṇato ca ārammaṇato ca "animitto appaṇihito"tipi vuccati, tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa tīṇi nāmāni deti. Kathaṃ? ayaṃ hi suddhaāgamanavaseneva laddhanāmo suññatamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno "suññatan"ti nāmaṃ akāsi. Suññataanīmittamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno "animittan"ti nāmaṃ akāsi. Suññataappaṇihitamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno "appaṇihitan"ti nāmaṃ akāsi. Imāni pana tīṇi nāmāni maggānantare phalacittasmiṃyeva iminā nayena labbhanti, na 1- aparabhāge valañjanaphalasamāpattiyā. Aparabhāge pana aniccādīhi tīhi vipassanāhi vipassituṃ sakkoti, athassa vuṭṭhitavuṭṭhitavipassanāvasena 2- animittaappaṇihitasuññatasaṅkhātāni tīṇi phalāni uppajjanti, tesaṃ tāneva saṅkhārārammaṇāni aniccānupassanādīni ñāṇāni anulomañāṇāni nāma honti. @Footnote: 1 cha.Ma. no 2 Ma. vuṭṭhitavipassanāvasena

--------------------------------------------------------------------------------------------- page349.

Yo cāyaṃ suññatamagge vutto, appaṇihitamaggepi eseva nayo. Ayaṃ 1- hi suddhaāgamanavaseneva laddhanāmo appaṇihitamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno "appaṇihitan"ti nāmaṃ akāsi. Appaṇihitaanimittamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno "animittan"ti nāmaṃ akāsi. Appaṇihitasuññatamaggo sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno "suññatan"ti nāmaṃ akāsi. Imānipi tīṇi nāmāni maggānantare phalacittasmiṃyeva iminā nayena labbhanti, na aparabhāge valañjanasamāpattiyāti. 2- Evaṃ imasmiṃ vipākaniddese kusalacittehi tiguṇāni vipākacittāni veditabbāni. Yathā pana tebhūmikakusalāni attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkonti, na evaṃ lokuttarāni. 3- Kasmā? tebhūmikakusalānañhi añño āyūhanakālo, añño vipaccanakālo, tenetāni 4- attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkonti. Lokuttarāni pana tāya saddhāya tasmiṃ viriye tāya satiyā tasmiṃ samādhismiṃ tāya paññāya avūpasantāya apaṇṇakaṃ aviruddhaṃ 5- maggānantarameva vipākaṃ paṭilabhanti, tena attano vipākaṃ adhipatiṃ labhāpetuṃ sakkonti. Yathā hi parittakassa aggino gataṭṭhāne aggismiṃ nibbutamatteyeva uṇhākāro nibbāyitvā kiñci na hoti, mahantaṃ pana ādittaṃ aggikkhandhaṃ nibbāpetvā gomayaparibhaṇḍe katepi uṇhākāro avūpasantova hoti, evameva tebhūmikakusale añño kammakkhaṇo, añño vipākakkhaṇo, parittaaggiṭṭhāne uṇhākāranibbāpanakālo viya 6- hoti. Tasmā taṃ attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkoti, lokuttare pana tāya saddhāya .pe. Tāya paññāya avūpasantāya maggānantarameva phalaṃ uppajjati. Tasmā taṃ attano vipākaṃ adhipatiṃ labhāpetīti veditabbaṃ. Tenāhu porāṇā "vipāke adhipati natthi ṭhapetvā lokuttaran"ti. @Footnote: 1 cha.Ma. ayampi 2 cha.Ma. vaḷañjanakaphalasamāpattiyāti 3 cha.Ma. lokuttarakusalāni @4 cha.Ma. tena tāni 5 cha.Ma. aviraddhaṃ 6 cha.Ma. uṇhabhāvanibbutakālo viya

--------------------------------------------------------------------------------------------- page350.

[553] Catutthaphalaniddese aññātāvindriyanti aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa indriyaṃ, aññātāvīnaṃ vā catūsu saccesu niṭṭhitakiccānaṃ cattāri saccāni ñatvā paṭivijjhitvā ṭhitānaṃ dhammānaṃ abbhantare indattasādhanena indriyaṃ. [555] Niddesavārepissa aññātāvīnanti ājānitvā ṭhitānaṃ. Dhammānanti sampayuttadhammānaṃ abbhantare. Aññāti ājānanā. Paññā pajānanātiādīni vuttatthāneva. Maggaṅgaṃ maggapariyāpannanti phalamaggassa aṅgaṃ phalamagge ca pariyāpannanti attho. Apicettha idaṃ pakiṇṇakaṃ:- ekaṃ indriyaṃ ekaṃ ṭhānaṃ gacchati, ekaṃ chaṭṭhānāni gacchati, ekaṃ ekaṭṭhānaṃ gacchati. Ekaṃ hi anaññātaññassāmītindriyaṃ ekaṭṭhānaṃ gacchati sotāpattimaggaṃ. Ekaṃ aññindriyaṃ heṭṭhā tīṇi phalāni, upari tayo maggāti 1- chaṭṭhānāni gacchati. Ekaṃ aññātāvindriyaṃ ekaṭṭhānaṃ gacchati arahattaphalaṃ. Sabbesupi maggaphalesu atthato aṭṭha aṭṭha indriyānīti catusaṭṭhī lokuttaraindriyāni kathitāni. Pālito pana nava nava katvā dvāsattati honti. Magge "maggaṅgan"ti vuttaṃ, phalepi maggaṅgaṃ. Magge "bojjhaṅgo"ti vutto, phalepi bojjhaṅgo. Maggakkhaṇe "ārati viratī"ti vuttā, phalakkhaṇepi "ārati viratī"ti. Tattha maggo maggabhāveneva maggo, phalaṃ pana maggaṃ upādāya maggo nāma, "phalaṅgaṃ phalapariyāpannan"ti vattumpi vaṭṭati. Magge bujjhanakassa aṅgoti sambojjhaṅgo, phale buddhassa aṅgoti sambojjhaṅgo. Magge āramaṇaviramaṇavaseneva ārati virati, phale pana ārativirativasenāti. Lokuttaravipākakathā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. maggeti


             The Pali Atthakatha in Roman Book 53 page 347-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8668&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8668&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=3395              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=2942              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=2942              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]