ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Kiriyābyākatavaṇṇanā
                         manodhātucittavaṇṇanā
     [566] Idāni kiriyābyākataṃ bhājetvā dassetuṃ puna "katame dhammā
abyākatā"tiādi āraddhaṃ. Tattha kiriyāti karaṇamattaṃ. Sabbesuyeva hi
kiriyācittesu yaṃ javanabhāvaṃ appattaṃ, taṃ vātapupphaṃ viya, yaṃ javanabhāvappattaṃ, taṃ
chinnamūlakarukkhapupphaṃ viya aphalaṃ hoti, taṃtaṃkiccasādhanavasena pavattattā pana
karaṇamattameva hoti. Tasmā "kiriyā"ti vuttaṃ. Neva kusalā nākusalātiādīsu
kusalamūlasaṅkhātassa kusalahetuno abhāvā neva kusalā, akusalamūlasaṅkhātassa
akusalahetuno abhāvā neva akusalā, yonisomanasikāraayonisomanasikārasaṅkhātānampi
Kusalākusalappaccayānaṃ abhāvā neva kusalā nākusalā. Kusalākusalasaṅkhātassa
janakahetuno abhāvā na ca kammavipākā. 1-
     Idhāpi cittekaggatāniddese pavattiṭṭhitimattameva labbhati. Dve
pañcaviññāṇāni, tisso manodhātuyo, tisso manoviññāṇadhātuyo, vicikicchāsahagatanti
imesu hi 2- sattarasasu cittesu dubbalattā "saṇṭhiti avaṭṭhitī"tiādīni na
labbhanti. Sesaṃ sabbaṃ vipākamanodhātuniddese vuttanayeneva veditabbaṃ aññatra
uppattiṭṭhānā. Taṃ hi cittaṃ pañcaviññāṇānantaraṃ uppajjati, idaṃ pana
pañcadvāre valañjanakappavattikāle 3- sabbesaṃ pure uppajjati. Kathaṃ? cakkhudvāre
tāva iṭṭhaiṭṭhamajjhattaaniṭṭhāniṭṭhamajjhattesu rūpārammaṇesu yena kenaci pasāde
ghaṭṭite taṃ ārammaṇaṃ gahetvā āvajjanavasena purecārikaṃ hutvā bhavaṅgaṃ
āvaṭṭiyamānaṃ uppajjati. Sotadvārādīsupi eseva nayoti.
                       Kiriyāmanodhātucittaṃ niṭṭhitaṃ.
                         --------------
                      Kiriyāmanoviññāṇadhātucittāni
     [568] Manoviññāṇadhātu uppannā hoti .pe. Somanassasahagatāti
idaṃ cittaṃ aññesaṃ asādhāraṇaṃ khīṇāsavasseva pāṭipuggalikaṃ chasu dvāresu labbhati.
Cakkhudvāre hi padhānasāruppaṃ ṭhānaṃ disvā khīṇāsavo iminā cittena somanassito
hoti, sotadvāre bhaṇḍabhājanīyaṭṭhānaṃ patvā mahāsaddaṃ katvā luddhaluddhesu
gaṇhantesu "evarūpā nāma me loluppataṇhā pahīnā"ti iminā cittena
somanassito hoti, ghānadvāre gandhehi vā pupphehi vā cetiyaṃ pūjento iminā
cittena somanassito hoti, jivhādvāre rasasampannaṃ piṇḍapātaṃ laddhaṃ 4-
bhājetvā paribhuñjanto "sārāṇīyadhammo vata me pūrito"ti iminā cittena
somanassito hoti, kāyadvāre abhisamācārikavattaṃ karonto "kāyadvāre me vattaṃ
paripūritan"ti 5- iminā cittena somanassito hoti. Evaṃ tāva pañcadvāre labbhati.
@Footnote: 1 ka. neva kammavipākā  2 cha.Ma. ayaṃ saddo na dissati  3 Sī.,Ma. vaḷañjanappavattikāle
@4 cha.Ma. laddhā        5 cha.Ma. pūritanti
     Manodvāre pana atītānāgataṃ ārabbha uppajjati. Jotipālamāṇavamagha-
devarājakaṇhatāpasādikālasmiṃ 1- hi kataṃ kāraṇaṃ āvajjetvā tathāgato sitaṃ
pātvākāsi. Taṃ pana pubbenivāsañāṇasabbaññutañāṇānaṃ kiccaṃ, tesaṃ pana dvinnaṃ
ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ hāsayamānaṃ uppajjati. "anāgate tantissaro
mudiṅgasaro paccekabuddho bhavissatī"ti sitaṃ pātvākāsi. Tampi pana
anāgataṃsañāṇasabbaññutañāṇānaṃ kiccaṃ, tesaṃ pana dvinnaṃ ñāṇānaṃ ciṇṇapariyante idaṃ
cittaṃ hāsayamānaṃ uppajjati.
     Niddesavāre panassa sesaahetukacittehi balavataratāya cittekaggatā samādhibalaṃ
pāpetvā ṭhapitā, viriyampi viriyabalaṃ pāpetvā. Uddesavāre pana "samādhibalaṃ
hoti, viriyabalaṃ hotī"ti anāgatattā paripuṇṇena balaṭṭhenetaṃ dvayaṃ balaṃ nāma
na hoti. Yasmā pana neva kusalaṃ nākusalaṃ, tasmā `balan'ti avatvā 2- ṭhapitaṃ.
Yasmā pana na nippariyāyena balaṃ, tasmā saṅgahavārepi "dve balāni hontī"ti
na vuttaṃ. Sesaṃ sabbaṃ somanassasahagatāhetukamanoviññāṇadhātuniddese
vuttanayeneva veditabbaṃ.
     [574] Upekkhāsahagatāti idaṃ cittaṃ tīsu bhavesu sabbesaṃ sacittakasattānaṃ
sādhāraṇaṃ, na kassaci sacittakasattassa na uppajjati nāma. Uppajjamānaṃ pana
pañcadvāre voṭṭhavanaṃ hoti, manodvāre āvajjanaṃ. Cha asādhāraṇañāṇānipi
iminā gahitārammaṇameva gaṇhanti. Mahāgajaṃ nāmetaṃ cittaṃ. Imassa anārammaṇaṃ
nāma natthi. "asabbaññutañāṇaṃ sabbaññutañāṇagatikaṃ nāma kataman"ti vutte
"idan"ti vattabbaṃ. Sesamettha purimacitte vuttanayeneva veditabbaṃ. Kevalañhi tattha
sappītikattā navaṅgiko saṅkhārakkhandho vibhatto, idha nippītikattā aṭṭhaṅgiko.
     Idāni yāni kusalato aṭṭha mahākiriyācittāneva khīṇāsavassa uppajjanatāya
kiriyāni jātāni, tasmā tāni kusalaniddese vuttanayeneva veditabbāni.
@Footnote: 1 Ma.Ma. 13/283/259, 13/309/289      2 Sī. vatvā, cha.Ma. vatvāna
     Idha ṭhatvā hasanakacittāni samodhānetabbāni, kati panetāni hontīti?
vuccate:- terasa. Puthujjanā hi kusalato catūhi somanassasahagatehi, akusalato
catūhīti aṭṭhahi cittehi hasanti. Sekkhā kusalato catūhi somanassasahagatehi,
akusalato dvīhi diṭṭhigatavippayuttasomanassasahagatehīti chahi cittehi hasanti.
Khīṇāsavā kiriyato pañcahi somanassasahagatehi hasantīti.
                     Rūpāvacarārūpāvacarakiriyāvaṇṇanā
     [577] Rūpāvacarārūpāvacarakiriyāniddesesu diṭṭhadhammasukhavihāranti
diṭṭhadhamme imasmiṃyeva attabhāve sukhavihāramattakaṃ. Tattha khīṇāsavassa puthujjanakāle
nibbattitasamāpatti yāva naṃ na samāpajjati, tāva kusalāva. Samāpannakāle
kiriyā hoti, khīṇāsavakāle panassa nibbattitasamāpatti kiriyāva hoti. Sesaṃ sabbaṃ
taṃsadisattā kusalaniddese vuttanayeneva veditabbanti.
     Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya cittuppādakaṇḍakathā niṭṭhitā.
                 Abyākatapadaṃ pana tāva neva niṭṭhātīti. 1-
                     Cittuppādakaṇḍavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. niṭṭhitanti



             The Pali Atthakatha in Roman Book 53 page 351-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8763              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8763              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=482              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4005              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3548              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3548              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]