ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 53 : PALI ROMAN Sangani.A. (atthasalini)

                        Ekavidharupasangahavannana
     idani tam vittharato dassetum ekavidhadihi ekadasahi sangahehi matikam
thapento "sabbam rupam na hetu"tiadimaha.
     Tattha sabbam rupanti idam padam "sabbam rupam na hetu, sabbam rupam
ahetukan"ti evam sabbapadehi saddhim yojetabbam. Sabbaneva cetani "na
hetu"tiadini tecattalisa padani udditthani. Tesu patipatiya 2- cattalisa
padani matikato gahetva thapitani, avasane tini matikamuttakaniti evam
tava pathame sangahe palivavatthanameva veditabbam. Tatha dutiyasangahadisu.
@Footnote: 1 cha.Ma. putiyo             2 Ma. padapatipatiya
                         Duvidharupasangahavannana
     tatrayam nayo:- dutiyasangahe tava satam cattaro ca duka. Tattha "atthi
rupam upada, atthi rupam no upada"tiadayo adimhi cuddasa duka
annamannasambandhabhavato pakinnakaduka nama. Tato "atthi rupam cakkhusamphassassa
vatthu"tiadayo pancavisati duka vatthuavatthuupaparikkhanavasena pavattatta vatthuduka
nama. Tato "atthi rupam cakkhusamphassassa arammanan"tiadayo pancavisati duka 1-
arammananarammanaupaparikkhanavasena pavattatta arammanaduka nama. Tato
"atthi rupam cakkhayatanan"tiadayo dasa duka ayatananayatanaupaparikkhanavasena
pavattatta ayatanaduka nama. Tato "atthi rupam cakkhudhatu"tiadayo dasa duka
dhatuadhatuupaparikkhanavasena pavattatta dhatuduka nama. Tato "atthi rupam
cakkhundriyan"tiadayo attha duka indriyanindriyaupaparikkhanavasena pavattatta
indriyaduka nama. Tato "atthi rupam kayavinnatti"tiadayo dvadasa duka
sukhumaruparupaupaparikkhanavasena 2- pavattatta sukhumarupaduka namati. Idam dutiyasangahe
palivavatthanam.
                         Tividharupasangahavannana
     [585] Tatiyasangahe satam tini ca tikani. Tattha dutiyasangahe vuttesu cuddasasu
pakinnakadukesu ekam ajjhattikadukam sesehi terasahi yojetva "yantam rupam
ajjhattikam tam upada, yantam rupam bahiram tam atthi upada, atthi no upada"ti-
adina nayena thapita terasa pakinnakatika nama. Tato tameva dukam sesadukehi
saddhim yojetva "yantam rupam bahiram tam cakkhusamphassassa na vatthu, yantam rupam
ajjhattikam tam atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na vatthu"ti-
adina nayena sesattika thapita. Tesam namanca ganana ca tesamyeva vatthudukadinam
vasena veditabbati. Idam tatiyasangahe palivavatthanam.
@Footnote: 1 cha.Ma. ayam patho na dissati. evamuparipi   2 cha.Ma. sukhumasukhumarupaupaparikkhanavasena
                       Catubbidhadirupasangahavannana
     [586] Catutthasangahe dvavisati catukka. Tattha sabbapacchimo "atthi
rupam upada, atthi rupam no upada"ti evam idha vuttamatikam anamasitva
thapito, itare pana amasitva thapita. Katham? ye tava idha duvidhasangahe
pakinnakesu adito tayo duka, tesu ekekam gahetva "yantam rupam upada
tam atthi upadinnam, atthi anupadinnan"tiadina nayena pancahi pancahi dukehi
saddhim yojetva dukattayamulaka adimhi pancadasacatukka thapita.
     Idani yoyam catuttho 1- sanidassanaduko, so yasma "yantam rupam sanidassanam
tam atthi sappatigham, atthi appatighan"tiadina nayena parehi va "atthi upada
atthi no upada"tiadina nayena purimehi va dukehi saddhim atthabhavato
kamabhavato visesabhavato ca yogam na gacchati. Sanidassanam hi appatigham nama
noupada va natthiti atthabhavato yogam na gacchati. Upadinnam pana anupadinnanca
atthi, tam kamabhavato 2- yogam na gacchati. Sabbaduka hi pacchimapacchimeheva saddhim
yojita, ayamettha kamo. Purimehi pana saddhim kamabhavoti. Atthe sati kamabhavo
akaranam, tasma upadinnapadadihi saddhim yojetabboti ce. Na visesabhava.
Upadinnapadadini hi imina saddhim yojitani, tattha "upadinnam va sanidassanam,
sanidassanam va upadinnan"ti vutte viseso natthiti visesabhavapi yogam na
gacchati. Tasma tam catutthadukam anamasitva tato parehi "atthi rupam sappatighan"ti-
adihi tihi dukehi saddhim "yantam rupam sappatigham tam atthi indriyam, atthi na
indriyam, yantam rupam appatigham tam atthi indriyam, atthi na indriyan"ti-
adina nayena yujjamane dve dve duke yojetva chacatukka thapita.
     Yatha cayam catutthaduko yogam na gacchati, tatha tena saddhim adidukopi.
Kasma? anupadarupassa ekantena anidassanatta. So hi "yantam rupam no
Upada tam atthi sanidassanam, atthi anidassanan"ti evam catutthena dukena saddhim
@Footnote: 1 cha.Ma. yo yam catakko       2 cha.Ma. kamabhava
Yojiyamano yogam na gacchati, tasma tam atikkamitva pancamena saha yojito.
Evam yo yena saddhim yogam gacchati, yo ca na gacchati, so veditabboti. Idam
catutthasangahe palivavatthanam. Ito pare pana pancavidhasangahadayo sattasangaha
asammissaeva. Evam sakalayapi matikaya palivavatthanam veditabbam.



             The Pali Atthakatha in Roman Book 53 page 359-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8961&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8961&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=503              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3692              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]