ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 53 : PALI ROMAN Sangani.A. (atthasalini)

     [646] Noupadaniddese yatha upadarupam upadiyateva, na annena
upadiyati, evametam na upadiyatevati noupada.
     [647-650] Phusitabbanti photthabbam, phusitva janitabbanti attho.
Photthabbanca tam ayatanancati photthabbayatanam. Apo ca tam nissattasunnatasabhavatthena
dhatu cati apodhatu. Idani yasma tini rupani phusitva janitabbani,
@Footnote: 1 cha. kumbhilananhi       2 Ma. paccantagamavasinam      3 cha.Ma. catumaharajikanam
Tasma tani bhajetva dassetum "katamantam rupam photthabbayatanam? pathavidhatu"ti-
adimaha. Tattha kakkhalattalakkhana pathavidhatu, patitthanarasa, sampaticchannapaccupatthana.
Tejodhatu unhattalakkhana, paripacanarasa, maddavanuppadanapaccupatthana.
Vayodhatu vitthambhanalakkhana, samudiranarasa, abhiniharapaccupatthana. Purima pana
apodhatu paggharanalakkhana, upabruhanarasa, sangahapaccupatthana. 1- Ekeka cettha
sesattayapadatthanati veditabba.
     Kakkhalanti thaddham. Mudukanti athaddham. Sanhanti mattham. Pharusanti kharam.
Sukhasamphassanti sukhavedanapaccayam itthaphotthabbam. Dukkhasamphassanti
dukkhavedanapaccayam anitthaphotthabbam. Garukanti bhariyam. Lahukanti abhariyam,
sallahukanti attho. Ettha ca "kakkhalam mudukam sanham pharusam garukam lahukan"ti
padehi pathavidhatueva bhajita. "yadayam kayo ayusahagato ca hoti
usmasahagato ca vinnanasahagato ca, tada lahutaro ca hoti mudutaro
ca kammannataro ca"ti 2- suttepi lahumudubhutam pathavidhatumeva sandhaya vuttam.
     "sukhasamphassam dukkhasamphassan"ti padadvayena pana tini mahabhutani bhajitani.
Pathavidhatu hi sukhasamphassapi atthi dukkhasamphassapi atthi. Tatha tejodhatu,
vayodhatu. 3- Tattha sukhasamphassa pathavidhatu mudutalahatthe 4- dahare padam 5- sambahante
assadetva assadetva "sambaha tata, sambaha tata"ti vadapanakaram
karoti. Sukhasamphassa tejodhatu sitasamaye angarakapallam aharitva gattam sedente
assadetva assadetva "sedehi tata, sedehi tata"ti vadapanakaram
karoti. Sukhasamphassa vayodhatu unhasamaye vattasampanne dahare vijanena vijante
assadetva assadetva "vija tata, vija tata"ti vadapanakaram karoti.
Thaddhahatthe pana dahare pade sambahante atthinam bhijjanakalo viya hoti, sopi
"apehi"ti vattabbatam apajjati. Unhasamaye angarakapalle abhate "apanehi nan"ti
@Footnote: 1 visuddhi. 2/189 samadhiniddesa    2 di.Ma. 10/424/267
@3 cha.Ma. tejodhatuvayodhatuyo    4 cha.Ma. mudutalunahatthe     5 cha.Ma. pade
Vattabbam hoti. Sitasamaye vijanena vijante "apehi, mam ma vija"ti vattabbam
hoti, evametasam sukhasamphassata dukkhasamphassata ca veditabba.
     "yam photthabbam anidassanam sappatighan"tiadina nayena vutta pana catuhi
catuhi nayehi patimandita terasa vara hettha rupayatanadisu vuttanayeneva
veditabba.
     Kim panetani tini mahabhutani ekappahareneva apathamagacchanti, udahu
noti? agacchanti. Evam agatani kayappasadam ghattenti na ghattentiti?
ghattenti. Ekappaharenetani arammanam katva kayavinnanam uppajjati
nuppajjatiti? nuppajjati, kasma? 1- abhujitavasena va hi ussadavasena va
arammanakaranam hoti.
     Tattha abhujitavasena tava pattasmim hi odanena puretva abhate ekam
sittham gahetva "thaddham va mudukam va"ti vimamsanto kincapi tattha tejopi atthi
vayopi atthi, pathavidhatumeva pana abhujati. 2- Unhodake hattham otaretva
vimamsanto kincapi tattha pathavipi atthi vayopi atthi, tejodhatumeva pana abhujati.
Unhasamaye vatapanam vivaritva vatena sariram paharapento thito mandamande
vate paharante kincapi tattha pathavipi atthi tejopi atthi, vayodhatumeva pana
abhujati. Evam abhujanavasena 3- arammanam karoti nama.
     Yo pana upakkhalati 4- va sisena va rukkham paharati, bhunjanto va
sakkharam damsati, so kincapi tattha tejopi atthi vayopi atthi, ussadavasena
pana pathavidhatumeva arammanam karoti. Aggim akkamantopi kincapi tattha pathavipi
atthi vayopi atthi, ussadavasena pana tejodhatumeva arammanam karoti. Bahalavate 5-
kannasakkhalim paharitva badhirabhavam karonte viya 6- kincapi tattha pathavipi atthi
tejopi atthi, ussadavasena pana vayodhatumeva arammanam karoti.
@Footnote: 1 cha.Ma. ayam patho na dissati     2 si abhunjati. evamuparipi   3 cha.Ma. abhujitavasena
@4 Si. pakkhalati  5 Ma. balavavato, cha. balavavate  6 Ma. karonto viya hoti, cha. karonte
     Yankinci dhatum arammanam karontassa 1- kayavinnanampi ekappaharena
nuppajjati, sucikalapena viddhassa ekappaharena kayo ghattiyati, yasmim yasmim
pana thane kayappasado ussanno hoti, tattha tattha kayavinnanam uppajjati.
Yattha yatthapi 2- patighattananighamso balava hoti, tattha tattha pathamam uppajjati.
Kukkutapattenapi vane badhiyamane 3- amsuamsu kayappasadam ghatteti. Yattha yattha
pana kayappasado 4- ussanno hoti, tattha tattheva kayavinnanam uppajjati. Evam
ussadavasena arammanam karoti, ussadavaseneva ca kayavinnanam uppajjati nama.
     Katham pana cittassa arammanato sankanti hotiti? dvihakarehi hoti
Ajjhasayato va visayadhimattato va. Viharapujadisu hi "tani cetiyani ceva
patimayo ca vandissami, potthakammacittakammani ca olokessami"ti ajjhasayena
gato ekam vanditva va passitva va itarassa vandanatthaya va dassanatthaya
va manam katva vanditumpi passitumpi gacchatiyeva. Evam ajjhasayato sankamati
nama.
     Kelasakutapatibhagam pana mahacetiyam olokento thitopi aparabhage
sabbaturiyesu paggahitesu ruparammanam vissajjetva saddarammanam sankamati,
manunnagandhesu pupphesu va gandhesu va agatesu 5- saddarammanam vissajjetva
gandharammanam sankamati. Evam visayadhimattato sankamati nama.
     [651] Apodhatuniddese apoti sabhavaniddeso. Apova apogatam.
Sinehavasena sineho. Sinehova sinehagatam. Bandhanattam rupassati pathavidhatuadikassa
bhutarupassa bandhanabhavo. Ayopindiadini hi apodhatu abandhitva
baddhani 6- karoti, taya abandhatta tani baddhani nama honti.
Pasanapabbatatalatthihatthidantagosingadisupi eseva nayo. Sabbani hetani apodhatueva
abandhitva baddhani karoti, apodhatuya abandhatta 7- baddhani honti.
@Footnote: 1 ka. karoti           2 Ma. yattha yattha hi     3 cha.Ma. dhoviyamane   4 cha.Ma. pasado
@5 cha.Ma. abhatesu       6 Si. thaddhani         7 cha.Ma. abaddhattava
     Kim pana pathavidhatu sesadhatunam patittha hoti, na hotiti? hoti. Phusitva
hoti udahu aphusitva, apodhatu va sesa bandhamana phusitva bandhati, 1- udahu
aphusitvati? pathavidhatu tava apodhatuya aphusitvava patittha hoti, tejodhatuya
ca vayodhatuya ca phusitva. Apodhatu pana pathavidhatumpi tejodhatuvayodhatuyopi
aphusitvava abandhati. Yadi phusitva abandheyya, photthabbayatanam nama bhaveyya.
     Tejodhatuvayodhatunampi sesadhatusu sakasakakiccakarane eseva nayo.
Tejodhatu hi pathavidhatum phusitva jhapeti, sa pana  na unha hutva jhayati.
Yadi unha hutva jhayeyya, unhattalakkhana nama bhaveyya. Apodhatum pana
aphusitvava tapeti, sapi tappamana 2- na unha hutva tappati. Yadi unha
hutva tappeyya, unhattalakkhana nama bhaveyya. Vayodhatum pana phusitvava
tapeti, sapi tappamana na unha hutva tappati. Yadi unha hutva
tappeyya, unhattalakkhana nama bhaveyya. Vayodhatu pathavidhatum phusitva vitthambheti.
Tatha tejodhatum, apodhatum pana aphusitvava vitthambheti.
     Ucchurasam pacitva phanitapinde kariyamane apodhatu thaddha hoti na
hotiti? na hoti. Sa hi paggharanalakkhana, pathavidhatu kakkhalalakkhana, omattam
pana apo adhimattapathavigatikam jatam. Sa hi rasakarena thitabhavam vijahati,
lakkhanam na vijahati. Phanitapinde viliyamanepi pathavidhatu na viliyati. Kakkhalalakkhana
hi pathavidhatu, paggharanalakkhana apodhatu, omatta pana pathavi adhimattaapagatika
hoti, sa pindikakarena 3- thitabhavam vijahati, lakkhanam na vijahati. Catunnam hi
mahabhutanam bhavannathattameva hoti, lakkhanannathattam nama natthi. Tassa abhavo
atthanaparikappasuttena dipito. Vuttanhetam:-
@Footnote: 1 cha.Ma. abandhati        2 cha.Ma. tapamana     3 cha.Ma. pindakarena
            "siya kho panananda 1- catunnam mahabhutanam annathattam
        pathavidhatuya apodhatuya tejodhatuya vayodhatuya, na tveva buddhe
        aveccappasadena samannagatassa ariyasavakassa siya annathattan"ti. 2-
     Ayanhettha attho:- ananda kakkhalattalakkhana pathavidhatu parivattetva
paggharanalakkhana apodhatu nama bhaveyya, ariyasavakassa pana annathattam nama
natthiti. Evamettha atthanaparikappo agato.
     [652] Ito paresu upadinnadiniddesesu upadinnadinam 3- attho
matikaya vuttanayeneva veditabbo. Cakkhayatanadini hettha vittharitaneva, tattha
tattha pana visesamattameva vakkhama.
     Upadinnaniddese tava cakkhayatanadini ekantam upadinnatta vuttani.
Yasma pana rupayatanadini upadinnanipi atthi anupadinnanipi, tasma tani
"yam yam va pana"ti sankhepato dassetva puna "kammassa katatta rupayatanan"ti-
adina nayena vittharitani. Imina upayena sabbayevapanakesu attho veditabbo.
     Kasma pana "kammassa katatta"ti ca "na kammassa katatta"ti ca
ubhinnampi niddese jarata ca aniccata ca na gahita, anupadinnadinamyeva
niddesesu gahitati? "na kammassa katatta"ti ettha tava kammato
annapaccayasamutthanam sangahitam, "kammassa katatta"ti ettha kammasamutthanameva, imani
ca dve rupani neva kammato, na annasma rupajanakapaccaya uppajjanti,
tasma na gahitani. Sa ca nesam anuppatti parato avibhavissati. Anupadinnanti-
adisu pana kevalam  anupadinnadiggahanena kammadisamutthanata patikkhitta, na
annapaccayasamutthanata anunnata. Tasma tattha gahitaniti veditabbaniti. 4-
     [666] Cittasamutthananiddese "kayavinnatti vacivinnatti"ti idam
dvayam yasma ekantacittasamutthanani bhutani upadaya pannayati, tasma vuttam.
@Footnote: 1 cha.Ma. siya ananda       2 an. tika. 20/76/216
@3 cha.Ma. upadinnarupadiniddesesu upadinnapadadinam
@4 cha.Ma. iti-saddo na dissati
Paramatthato pana tassa nissayabhutani bhutaneva cittasamutthanani, tannissitatta
yatha aniccassa rupassa jaramaranam aniccam nama hoti, evamidampi cittasamutthanam
nama jatam.
     [668] Cittasahabhuniddesepi eseva nayo. Yava cittam, tava pannayanato
idameva dvayam vuttam, na panetam cittena saha bhutani viya cetanadayo 1- viya
ca uppajjati.
     [670] Cittanuparivattitayapi eseva nayo. Yava cittam, tava
pannayanatoeva hetam dvayam "cittanuparivatti"ti vuttam.
     [674] Olarikanti vatthuarammanabhutatta sanghattanavasena 2- gahetabbato
thulam. Vuttavipallasato sukhumam veditabbam.
     [676] Dureti ghattanavasena aggahetabbatta duvinneyyabhavena samipe
thitampi dure. Itaram pana ghattanavasena gahetabbatta suvinneyyabhavena dure
thitampi santike cakkhayatanadiniddesa hettha vuttanayeneva vittharato veditabba.
Idam tava duvidhena rupasangahe visesamattam. Tividhasangaho uttanatthoyeva.



             The Pali Atthakatha in Roman Book 53 page 390-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9733&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9733&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=539              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=4328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=4328              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]