ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Catukkaniddesavaṇṇanā
     [966] Catubbidhasaṅgahāvasāne diṭṭhādipacchimapadassa bhedābhāvena ādito
paṭṭhāya pucchaṃ akatvā "rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutan"tiādi vuttaṃ. Tattha
rūpāyatanaṃ cakkhunā oloketvā dakkhituṃ sakkāti diṭṭhaṃ nāma jātaṃ. Saddāyatanaṃ
sotena saddaṃ 3- sutvā  jānituṃ sakkāti sutaṃ nāma jātaṃ. Gandhāyatanādittayaṃ
ghānajivhākāyehi patvā gahetabbato munitvā jānitabbaṭṭhena mutaṃ nāma jātaṃ,
phusitvā viññāṇuppattikāraṇato mutaṃ nāmātipi vuttaṃ. Sabbameva pana rūpaṃ
manoviññāṇena jānitabbanti manasā viññātaṃ nāma jātaṃ.
@Footnote: 1 ka. vedanādayo       2 Sī. pasādaghaṭṭanavasena    3 cha.Ma. ayaṃ pāṭho na dissati
                         Pañcakaniddesavaṇṇanā
     [967] Pañcavidhasaṅgahaniddese kakkhaḷanti thaddhaṃ. Kharameva kharagataṃ, pharusanti
attho. Itare dvepi sabhāvaniddesāyeva. 1- Ajjhattanti niyakajjhattaṃ. Bahiddhā vāti
bāhiraṃ. Upādinnanti na kammasamuṭṭhānameva, avisesena pana sarīraṭṭhakassetaṃ 2- gahaṇaṃ.
Sarīraṭṭhakaṃ hi upādinnaṃ vā hotu anupādinnaṃ vā, ādinnagahitaparāmaṭṭhavasena
sabbaṃ upādinnameva nāma jātaṃ. 3-
     [969] Tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ, tejoeva vā
tejobhāvaṃ gatanti tejogataṃ. Usmāti usmākāro. Usmāgatanti usmābhāvaṃ gataṃ,
usmākārassetaṃ nāmaṃ. Usumanti balavausmā. Usumameva usumabhāvaṃ gatanti usumagataṃ.
     [970] Vāyanakavasena vāyo. Vāyova vāyobhāvaṃ gatattā vāyogataṃ.
Thambhitattanti uppalanāḷatacādīnaṃ viya vātapuṇṇānaṃ thambhitabhāvo rūpassa.
                         Chakkādiniddesavaṇṇanā
     [972-3] Chabbidhādisaṅgahānaṃ tiṇṇaṃ osānapadassa bhedābhāvato
ādito paṭṭhāya apucchitvāva niddeso kato. Tattha cakkhuviññāṇena jānituṃ
sakkāti cakkhuviññeyyaṃ .pe. Manoviññāṇena jānituṃ sakkāti manoviññeyyaṃ.
Tividhāya manodhātuyā jānituṃ sakkāti manodhātuviññeyyaṃ. Sabbaṃ rūpanti ettha
yasmā ekaṃ rūpampi manoviññāṇadhātuyā ajānitabbaṃ nāma natthi, tasmā
"sabbaṃ rūpan"ti vuttaṃ. Sammāsambuddhena hi abhidhammaṃ patvā nayaṃ kātuṃ
yuttaṭṭhāne nayo akato nāma natthi. Idañca ekassa rūpassāpi manoviññāṇadhātuyā
ajānitabbassa 4- abhāvena nayaṃ kātuṃ yuttaṭṭhānaṃ nāma, tasmā nayaṃ
karonto "sabbaṃ rūpan"ti āha.
     [974] Sukhasamphassoti sukhavedanāpaṭilābhapaccayo. Dukkhasamphassoti
dukkhavedanāpaṭilābhapaccayo. Idhāpi phoṭṭhabbārammaṇassa sukhadukkhassa sabbhāvato ayaṃ
nayo dinno.
@Footnote: 1 Sī.,Ma. bhāvaniddesā                  2 Ma. sarīraṭṭhakasseva
@3 cha.Ma. ayaṃ pāṭho na dissati              4 Sī. avijānitabbassa
                         Navakādiniddesavaṇṇanā
     [975] Navake pana na 1- indriyarūpassa nāma atthitāya nayo dinno,
tasseva sappaṭighaappaṭighatāya dasake nayo dinno. Ekādasake aḍḍhekādasa
āyatanāni vibhattāni, tesaṃ tesaṃ niddesavāro 2- heṭṭhā vuttanayena vitthārato
veditabbo. 3- Sesaṃ sabbattha uttānatthameva.
                          -------------
                            Pakiṇṇakakathā
     imesu pana rūpesu asammohatthaṃ samodhānaṃ samuṭṭhānaṃ parinipphannañca
saṅkhatanti idaṃ pakiṇṇakaṃ veditabbaṃ.
     Tattha samodhānanti sabbameva hi 4- rūpaṃ samodhānato cakkhāyatanaṃ .pe.
Kabaḷiṅkāro āhāro, phoṭṭhabbāyatanaṃ, āpodhātūti pañcavīsatisaṅkhyaṃ hoti. Taṃ
vatthurūpena saddhiṃ chabbīsatisaṅkhyaṃ veditabbaṃ, ito aññaṃ rūpaṃ nāma natthīti. 5-
Keci pana "middhavādino 6- middharūpaṃ nāma atthī"ti vadanti. Te "addhā munīsi
sambuddho, natthi nīvaraṇā tavā"tiādīni 7- vatvā "middharūpaṃ nāma natthī"ti
paṭisedhetabbā. Apare "balarūpena saddhiṃ sattavīsati, sambhavarūpena saddhiṃ aṭṭhavīsati,
jātirūpena saddhiṃ ekūnatiṃsati, rogarūpena saddhiṃ samatiṃsa rūpānī"ti vadanti. Tepi tesaṃ
visuṃ abhāvaṃ dassetvā paṭikkhipitabbā. Vāyodhātuyā hi gahitāya balarūpaṃ gahitameva,
aññaṃ balarūpaṃ nāma natthi. Āpodhātuyā sambhavarūpaṃ, upacayasantatīhi jātirūpaṃ,
jaratāniccatāya gahitāya 8- rogarūpaṃ gahitameva, aññaṃ rogarūpaṃ nāma natthi, yopi
kaṇṇarogādiābādho, so visamapaccayasamuṭṭhitadhātumattameva, na añño tattha rogo
nāma atthīti samodhānato chabbīsatimeva rūpāni.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati    2 cha.Ma. niddesavārā
@3 cha.Ma. veditabbā           4 cha.Ma. hidaṃ
@5 cha.Ma. iti-saddo na dissati    6 cha.Ma. ayaṃ pāṭho na dissati
@7 khu.su. 25/547/441        8 cha.Ma. jaratāaniccatāhi gahitāhi
     Samuṭṭhānanti kati rūpāni katisamuṭṭhānāni? dasa ekasamuṭṭhānāni, ekaṃ
dvisamuṭṭhānaṃ, tīṇi tisamuṭṭhānāni, nava catusamuṭṭhānāni, dve na kenaci
samuṭṭhahanti.
     Tattha cakkhuppasādo .pe. Jīvitindriyanti imāni aṭṭha ekantena 1-
kammatova samuṭṭhahanti. Kāyaviññatti, vacīviññattīti dvayaṃ ekantena cittato
samuṭṭhātīti dasa ekasamuṭṭhānāni nāma. Saddo ututo ca cittato ca
samuṭṭhātīti eko dvisamuṭṭhāno nāma. Tattha aviññāṇakasaddo ututo samuṭṭhāti,
saviññāṇakasaddo cittato. Lahutādittayaṃ pana utucittāhārehi samuṭṭhātīti tīṇi
tisamuṭṭhānāni nāma. Avasesāni nava rūpāni tehi kammena cāti catūhi
samuṭṭhahantīti nava catusamuṭṭhānāni nāma. Jaratāaniccatā pana etesaṃ 2- ekatopi na
samuṭṭhahantīti dve na kenaci samuṭṭhahanti nāma. Kasmā? ajāyanato, na hi
etāni jāyanti. Kasmā? jātassa pākabhedattā, uppannaṃ hi rūpaṃ arūpaṃ vā
bhijjatīti 3- avassaṃ panetaṃ sampaṭicchitabbaṃ. Na hi uppannaṃ rūpaṃ vā arūpaṃ vā
akkhayaṃ nāma dissati. Yāva pana na bhijjati, tāvassa paripākoti siddhametaṃ
jātassa pākabhedattāti. Yadi ca tāni jāyeyyuṃ, tesampi pākabhedā bhaveyyuṃ. Na
ca pāko paccati, bhedo vā bhijjatīti 4- jātassa pākabhedattā netaṃ dvayaṃ jāyati.
     Tattha siyā:- yathā "kammassa katattā"tiādiniddesesu "rūpassa upacayo,
rūpassa santatī"ti vacanena jāti jāyatīti sampaṭicchitaṃ hoti, evaṃ pākopi
paccatu, bhedopi bhijjatūti. Na tattha jāti jāyatīti sampaṭicchitaṃ, ye pana dhammā
kammādīhi nibbattanti, tesaṃ abhinibbattibhāvato jātiyā tappaccayabhāvavohāro
anumato, na pana paramatthato jāti jāyati, jāyamānassa hi abhinibbattimattaṃ
jāyatīti. 5-
     Tattha siyā:- yatheva jāti yesaṃ dhammānaṃ abhinibbatti tappaccayabhāvavohāraṃ
abhinibbattivohārañca labhati, tathā pākabhedāpi yesaṃ dhammānaṃ pākabhedā
@Footnote: 1 cha.Ma. ekantaṃ        2 cha.Ma. etesu       3 cha.Ma. rūpaṃ jīrati bhijjatīti
@4 Ma. bhedopi na ca bhijjatīti                   5 cha.Ma. jātīti
Tappaccayabhāvavohāraṃ abhinibbattivohārañca labhantu, evaṃ idampi dvayaṃ
kammādisamuṭṭhānamevāti vattabbaṃ bhavissatīti? na pākabhedā taṃ vohāraṃ labhanti. Kasmā?
janakapaccayānubhāvakkhaṇe abhāvato. Janakapaccayānañhi uppādetabbadhammassa
uppādakkhaṇeyeva ānubhāvo, na tato uttariṃ. Tehi abhinibbattitadhammakkhaṇasmiṃ
ca jāti paññāyamānā tappaccayabhāvavohāraṃ abhinibbattivohārañca labhati tasmiṃ
khaṇe sabbhāvato. Na itaradvayaṃ tasmiṃ khaṇe abhāvatoti nevetaṃ jāyatīti vattabbaṃ.
"jarāmaraṇaṃ bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannan"ti 1- āgatattā idampi
dvayaṃ jāyatīti ce? na pariyāyadesitattā. Tattha hi paṭiccasamuppannānaṃ dhammānaṃ
jarāmaraṇattā pariyāyena taṃ paṭiccasamuppannanti vuttaṃ.
     Yadi evaṃ tayampetaṃ ajātattā sasavisāṇaṃ viya natthi, nibbānaṃ viya
niccanti ce? na nissayapaṭibaddhavuttito. Paṭhavīādīnaṃ hi nissayānaṃ bhāve
jātiādittayaṃ paññāyati, tasmā na natthi. Tesañca abhāve na paññāyati,
tasmā na niccaṃ. Etampi ca abhinivesaṃ paṭisedhetumeva idaṃ vuttaṃ "jarāmaraṇaṃ
bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannan"ti. 1- Evamādīhi nayehi tāni dve
rūpāni na kehici samuṭṭhahantīti veditabbāni. 2-
     Apica samuṭṭhānanti ettha ayamaññopi attho, tassāyaṃ mātikā:-
kammajaṃ, kammapaccayaṃ, kammapaccayautusamuṭṭhānaṃ, āhārasamuṭṭhānaṃ, āhārapaccayaṃ,
āhārapaccayautusamuṭṭhānaṃ, utusamuṭṭhānaṃ, utupaccayaṃ, utupaccayautusamuṭṭhānaṃ,
cittasamuṭṭhānaṃ, cittapaccayaṃ, cittapaccayautusamuṭṭhānanti.
     Tattha cakkhuppasādādi aṭṭhavidhaṃ rūpaṃ saddhiṃ hadayavatthunā kammajaṃ nāma.
Kesamassū hatthidantā assabālā cāmaribālāti 3- evamādi kammapaccayaṃ nāma.
Cakkaratanaṃ devatānaṃ uyyānavimānādīnīti evamādi kammapaccayautusamuṭṭhānaṃ nāma.
@Footnote: 1 saṃ.ni. 16/20/26    2 cha.Ma. veditabbaṃ    3 Ma. cāmarivālāti, cha. camaravālāti
     Āhārato samuṭṭhitaṃ suddhaṭṭhakaṃ āhārasamuṭṭhānaṃ nāma. Kabaḷiṅkāro āhāro
dvinnampi rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādinnassa ca.
Āhārasamuṭṭhānassa janako hutvā paccayo hoti, kammajassa anupālako hutvāti
idaṃ āhārānupālitaṃ kammajarūpaṃ āhārapaccayaṃ nāma. Visabhāgāhāraṃ sevitvā
ātape gacchantassa 1- kāḷakuṭṭhādīni 2- uppajjanti, idaṃ
āhārapaccayautusamuṭṭhānaṃ nāma.
     Ututo samuṭṭhitaṃ suddhaṭṭhakaṃ utusamuṭṭhānaṃ nāma. Tasmimpi utu aññaṃ
aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayaṃ nāma. Tasmimpi utu aññaṃ aṭṭhakaṃ
samuṭṭhāpeti, idaṃ utupaccayautusamuṭṭhānaṃ nāma. Evaṃ tissoyeva santatiyo ghaṭṭetuṃ
sakkoti, na tato paraṃ. Imamatthaṃ anupādinnakenapi dīpetuṃ vaṭṭati. Utusamuṭṭhāno
nāma balāhako. Utupaccayā nāma vuṭṭhidhāRā. Deve pana vuṭṭhe bījāni virūhanti,
paṭhavī gandhaṃ muñcati, pabbatā nīlā khāyanti, samuddo vaḍḍhati, etaṃ
utupaccayautusamuṭṭhānaṃ nāma.
     Cittato samuṭṭhitaṃ suddhaṭṭhakaṃ cittasamuṭṭhānaṃ nāma. "pacchājātā cittacetasikā
dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo"ti 3- idaṃ
cittapaccayaṃ  nāma. "ākāse antalikkhe hatthimpi dassenti, assampi dassenti,
rathampi dassenti, vividhampi senābyūhaṃ dassentī"ti 4- idaṃ
cittapaccayautusamuṭṭhānaṃ nāma.
     Parinipphannanti paṇṇarasa rūpā parinipphannā 5- nāma, dasa rūpā
aparinipphannā nāma. Yadi aparinipphannā, asaṅkhatā nāma bhaveyyuṃ, tesaṃyeva pana rūpānaṃ
kāyavikāro kāyaviññatti nāma, vacīvikāro vacīviññatti nāma. Chiddaṃ vivaraṃ
ākāsadhātu nāma, lahubhāvo lahutā nāma. Mudubhāvo mudutā nāma, kammaññabhāvo
@Footnote: 1 Ma. vasantassa       2 cha.Ma. tilakakāḷakuṭṭhādīni     3 abhi. 40/11/7
@4 khu.paṭi. 31/693/601 (syā)          5 cha.Ma. rūpāni parinipphannāni. evamuparipi
Kammaññatā nāma, nibbatti upacayo nāma, pavatti santati nāma, jīraṇākāro
jaratā nāma, hutvā abhāvākāro aniccatā nāmāti sabbaṃ parinipphannaṃ
saṅkhatameva hotīti.
                         Pakiṇṇakakathā niṭṭhitā.
                     Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya
                        rūpakaṇḍavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 53 page 396-402. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9876              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9876              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=634              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=5389              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=4893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=4893              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]