ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Catukkaniddesavaṇṇanā
     [966] Catubbidhasaṅgahāvasāne diṭṭhādipacchimapadassa bhedābhāvena ādito
paṭṭhāya pucchaṃ akatvā "rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutan"tiādi vuttaṃ. Tattha
rūpāyatanaṃ cakkhunā oloketvā dakkhituṃ sakkāti diṭṭhaṃ nāma jātaṃ. Saddāyatanaṃ
sotena saddaṃ 3- sutvā  jānituṃ sakkāti sutaṃ nāma jātaṃ. Gandhāyatanādittayaṃ
ghānajivhākāyehi patvā gahetabbato munitvā jānitabbaṭṭhena mutaṃ nāma jātaṃ,
phusitvā viññāṇuppattikāraṇato mutaṃ nāmātipi vuttaṃ. Sabbameva pana rūpaṃ
manoviññāṇena jānitabbanti manasā viññātaṃ nāma jātaṃ.
@Footnote: 1 ka. vedanādayo       2 Sī. pasādaghaṭṭanavasena    3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page397.

Pañcakaniddesavaṇṇanā [967] Pañcavidhasaṅgahaniddese kakkhaḷanti thaddhaṃ. Kharameva kharagataṃ, pharusanti attho. Itare dvepi sabhāvaniddesāyeva. 1- Ajjhattanti niyakajjhattaṃ. Bahiddhā vāti bāhiraṃ. Upādinnanti na kammasamuṭṭhānameva, avisesena pana sarīraṭṭhakassetaṃ 2- gahaṇaṃ. Sarīraṭṭhakaṃ hi upādinnaṃ vā hotu anupādinnaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ upādinnameva nāma jātaṃ. 3- [969] Tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ, tejoeva vā tejobhāvaṃ gatanti tejogataṃ. Usmāti usmākāro. Usmāgatanti usmābhāvaṃ gataṃ, usmākārassetaṃ nāmaṃ. Usumanti balavausmā. Usumameva usumabhāvaṃ gatanti usumagataṃ. [970] Vāyanakavasena vāyo. Vāyova vāyobhāvaṃ gatattā vāyogataṃ. Thambhitattanti uppalanāḷatacādīnaṃ viya vātapuṇṇānaṃ thambhitabhāvo rūpassa. Chakkādiniddesavaṇṇanā [972-3] Chabbidhādisaṅgahānaṃ tiṇṇaṃ osānapadassa bhedābhāvato ādito paṭṭhāya apucchitvāva niddeso kato. Tattha cakkhuviññāṇena jānituṃ sakkāti cakkhuviññeyyaṃ .pe. Manoviññāṇena jānituṃ sakkāti manoviññeyyaṃ. Tividhāya manodhātuyā jānituṃ sakkāti manodhātuviññeyyaṃ. Sabbaṃ rūpanti ettha yasmā ekaṃ rūpampi manoviññāṇadhātuyā ajānitabbaṃ nāma natthi, tasmā "sabbaṃ rūpan"ti vuttaṃ. Sammāsambuddhena hi abhidhammaṃ patvā nayaṃ kātuṃ yuttaṭṭhāne nayo akato nāma natthi. Idañca ekassa rūpassāpi manoviññāṇadhātuyā ajānitabbassa 4- abhāvena nayaṃ kātuṃ yuttaṭṭhānaṃ nāma, tasmā nayaṃ karonto "sabbaṃ rūpan"ti āha. [974] Sukhasamphassoti sukhavedanāpaṭilābhapaccayo. Dukkhasamphassoti dukkhavedanāpaṭilābhapaccayo. Idhāpi phoṭṭhabbārammaṇassa sukhadukkhassa sabbhāvato ayaṃ nayo dinno. @Footnote: 1 Sī.,Ma. bhāvaniddesā 2 Ma. sarīraṭṭhakasseva @3 cha.Ma. ayaṃ pāṭho na dissati 4 Sī. avijānitabbassa

--------------------------------------------------------------------------------------------- page398.

Navakādiniddesavaṇṇanā [975] Navake pana na 1- indriyarūpassa nāma atthitāya nayo dinno, tasseva sappaṭighaappaṭighatāya dasake nayo dinno. Ekādasake aḍḍhekādasa āyatanāni vibhattāni, tesaṃ tesaṃ niddesavāro 2- heṭṭhā vuttanayena vitthārato veditabbo. 3- Sesaṃ sabbattha uttānatthameva. ------------- Pakiṇṇakakathā imesu pana rūpesu asammohatthaṃ samodhānaṃ samuṭṭhānaṃ parinipphannañca saṅkhatanti idaṃ pakiṇṇakaṃ veditabbaṃ. Tattha samodhānanti sabbameva hi 4- rūpaṃ samodhānato cakkhāyatanaṃ .pe. Kabaḷiṅkāro āhāro, phoṭṭhabbāyatanaṃ, āpodhātūti pañcavīsatisaṅkhyaṃ hoti. Taṃ vatthurūpena saddhiṃ chabbīsatisaṅkhyaṃ veditabbaṃ, ito aññaṃ rūpaṃ nāma natthīti. 5- Keci pana "middhavādino 6- middharūpaṃ nāma atthī"ti vadanti. Te "addhā munīsi sambuddho, natthi nīvaraṇā tavā"tiādīni 7- vatvā "middharūpaṃ nāma natthī"ti paṭisedhetabbā. Apare "balarūpena saddhiṃ sattavīsati, sambhavarūpena saddhiṃ aṭṭhavīsati, jātirūpena saddhiṃ ekūnatiṃsati, rogarūpena saddhiṃ samatiṃsa rūpānī"ti vadanti. Tepi tesaṃ visuṃ abhāvaṃ dassetvā paṭikkhipitabbā. Vāyodhātuyā hi gahitāya balarūpaṃ gahitameva, aññaṃ balarūpaṃ nāma natthi. Āpodhātuyā sambhavarūpaṃ, upacayasantatīhi jātirūpaṃ, jaratāniccatāya gahitāya 8- rogarūpaṃ gahitameva, aññaṃ rogarūpaṃ nāma natthi, yopi kaṇṇarogādiābādho, so visamapaccayasamuṭṭhitadhātumattameva, na añño tattha rogo nāma atthīti samodhānato chabbīsatimeva rūpāni. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. niddesavārā @3 cha.Ma. veditabbā 4 cha.Ma. hidaṃ @5 cha.Ma. iti-saddo na dissati 6 cha.Ma. ayaṃ pāṭho na dissati @7 khu.su. 25/547/441 8 cha.Ma. jaratāaniccatāhi gahitāhi

--------------------------------------------------------------------------------------------- page399.

Samuṭṭhānanti kati rūpāni katisamuṭṭhānāni? dasa ekasamuṭṭhānāni, ekaṃ dvisamuṭṭhānaṃ, tīṇi tisamuṭṭhānāni, nava catusamuṭṭhānāni, dve na kenaci samuṭṭhahanti. Tattha cakkhuppasādo .pe. Jīvitindriyanti imāni aṭṭha ekantena 1- kammatova samuṭṭhahanti. Kāyaviññatti, vacīviññattīti dvayaṃ ekantena cittato samuṭṭhātīti dasa ekasamuṭṭhānāni nāma. Saddo ututo ca cittato ca samuṭṭhātīti eko dvisamuṭṭhāno nāma. Tattha aviññāṇakasaddo ututo samuṭṭhāti, saviññāṇakasaddo cittato. Lahutādittayaṃ pana utucittāhārehi samuṭṭhātīti tīṇi tisamuṭṭhānāni nāma. Avasesāni nava rūpāni tehi kammena cāti catūhi samuṭṭhahantīti nava catusamuṭṭhānāni nāma. Jaratāaniccatā pana etesaṃ 2- ekatopi na samuṭṭhahantīti dve na kenaci samuṭṭhahanti nāma. Kasmā? ajāyanato, na hi etāni jāyanti. Kasmā? jātassa pākabhedattā, uppannaṃ hi rūpaṃ arūpaṃ vā bhijjatīti 3- avassaṃ panetaṃ sampaṭicchitabbaṃ. Na hi uppannaṃ rūpaṃ vā arūpaṃ vā akkhayaṃ nāma dissati. Yāva pana na bhijjati, tāvassa paripākoti siddhametaṃ jātassa pākabhedattāti. Yadi ca tāni jāyeyyuṃ, tesampi pākabhedā bhaveyyuṃ. Na ca pāko paccati, bhedo vā bhijjatīti 4- jātassa pākabhedattā netaṃ dvayaṃ jāyati. Tattha siyā:- yathā "kammassa katattā"tiādiniddesesu "rūpassa upacayo, rūpassa santatī"ti vacanena jāti jāyatīti sampaṭicchitaṃ hoti, evaṃ pākopi paccatu, bhedopi bhijjatūti. Na tattha jāti jāyatīti sampaṭicchitaṃ, ye pana dhammā kammādīhi nibbattanti, tesaṃ abhinibbattibhāvato jātiyā tappaccayabhāvavohāro anumato, na pana paramatthato jāti jāyati, jāyamānassa hi abhinibbattimattaṃ jāyatīti. 5- Tattha siyā:- yatheva jāti yesaṃ dhammānaṃ abhinibbatti tappaccayabhāvavohāraṃ abhinibbattivohārañca labhati, tathā pākabhedāpi yesaṃ dhammānaṃ pākabhedā @Footnote: 1 cha.Ma. ekantaṃ 2 cha.Ma. etesu 3 cha.Ma. rūpaṃ jīrati bhijjatīti @4 Ma. bhedopi na ca bhijjatīti 5 cha.Ma. jātīti

--------------------------------------------------------------------------------------------- page400.

Tappaccayabhāvavohāraṃ abhinibbattivohārañca labhantu, evaṃ idampi dvayaṃ kammādisamuṭṭhānamevāti vattabbaṃ bhavissatīti? na pākabhedā taṃ vohāraṃ labhanti. Kasmā? janakapaccayānubhāvakkhaṇe abhāvato. Janakapaccayānañhi uppādetabbadhammassa uppādakkhaṇeyeva ānubhāvo, na tato uttariṃ. Tehi abhinibbattitadhammakkhaṇasmiṃ ca jāti paññāyamānā tappaccayabhāvavohāraṃ abhinibbattivohārañca labhati tasmiṃ khaṇe sabbhāvato. Na itaradvayaṃ tasmiṃ khaṇe abhāvatoti nevetaṃ jāyatīti vattabbaṃ. "jarāmaraṇaṃ bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannan"ti 1- āgatattā idampi dvayaṃ jāyatīti ce? na pariyāyadesitattā. Tattha hi paṭiccasamuppannānaṃ dhammānaṃ jarāmaraṇattā pariyāyena taṃ paṭiccasamuppannanti vuttaṃ. Yadi evaṃ tayampetaṃ ajātattā sasavisāṇaṃ viya natthi, nibbānaṃ viya niccanti ce? na nissayapaṭibaddhavuttito. Paṭhavīādīnaṃ hi nissayānaṃ bhāve jātiādittayaṃ paññāyati, tasmā na natthi. Tesañca abhāve na paññāyati, tasmā na niccaṃ. Etampi ca abhinivesaṃ paṭisedhetumeva idaṃ vuttaṃ "jarāmaraṇaṃ bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannan"ti. 1- Evamādīhi nayehi tāni dve rūpāni na kehici samuṭṭhahantīti veditabbāni. 2- Apica samuṭṭhānanti ettha ayamaññopi attho, tassāyaṃ mātikā:- kammajaṃ, kammapaccayaṃ, kammapaccayautusamuṭṭhānaṃ, āhārasamuṭṭhānaṃ, āhārapaccayaṃ, āhārapaccayautusamuṭṭhānaṃ, utusamuṭṭhānaṃ, utupaccayaṃ, utupaccayautusamuṭṭhānaṃ, cittasamuṭṭhānaṃ, cittapaccayaṃ, cittapaccayautusamuṭṭhānanti. Tattha cakkhuppasādādi aṭṭhavidhaṃ rūpaṃ saddhiṃ hadayavatthunā kammajaṃ nāma. Kesamassū hatthidantā assabālā cāmaribālāti 3- evamādi kammapaccayaṃ nāma. Cakkaratanaṃ devatānaṃ uyyānavimānādīnīti evamādi kammapaccayautusamuṭṭhānaṃ nāma. @Footnote: 1 saṃ.ni. 16/20/26 2 cha.Ma. veditabbaṃ 3 Ma. cāmarivālāti, cha. camaravālāti

--------------------------------------------------------------------------------------------- page401.

Āhārato samuṭṭhitaṃ suddhaṭṭhakaṃ āhārasamuṭṭhānaṃ nāma. Kabaḷiṅkāro āhāro dvinnampi rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādinnassa ca. Āhārasamuṭṭhānassa janako hutvā paccayo hoti, kammajassa anupālako hutvāti idaṃ āhārānupālitaṃ kammajarūpaṃ āhārapaccayaṃ nāma. Visabhāgāhāraṃ sevitvā ātape gacchantassa 1- kāḷakuṭṭhādīni 2- uppajjanti, idaṃ āhārapaccayautusamuṭṭhānaṃ nāma. Ututo samuṭṭhitaṃ suddhaṭṭhakaṃ utusamuṭṭhānaṃ nāma. Tasmimpi utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayaṃ nāma. Tasmimpi utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayautusamuṭṭhānaṃ nāma. Evaṃ tissoyeva santatiyo ghaṭṭetuṃ sakkoti, na tato paraṃ. Imamatthaṃ anupādinnakenapi dīpetuṃ vaṭṭati. Utusamuṭṭhāno nāma balāhako. Utupaccayā nāma vuṭṭhidhāRā. Deve pana vuṭṭhe bījāni virūhanti, paṭhavī gandhaṃ muñcati, pabbatā nīlā khāyanti, samuddo vaḍḍhati, etaṃ utupaccayautusamuṭṭhānaṃ nāma. Cittato samuṭṭhitaṃ suddhaṭṭhakaṃ cittasamuṭṭhānaṃ nāma. "pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo"ti 3- idaṃ cittapaccayaṃ nāma. "ākāse antalikkhe hatthimpi dassenti, assampi dassenti, rathampi dassenti, vividhampi senābyūhaṃ dassentī"ti 4- idaṃ cittapaccayautusamuṭṭhānaṃ nāma. Parinipphannanti paṇṇarasa rūpā parinipphannā 5- nāma, dasa rūpā aparinipphannā nāma. Yadi aparinipphannā, asaṅkhatā nāma bhaveyyuṃ, tesaṃyeva pana rūpānaṃ kāyavikāro kāyaviññatti nāma, vacīvikāro vacīviññatti nāma. Chiddaṃ vivaraṃ ākāsadhātu nāma, lahubhāvo lahutā nāma. Mudubhāvo mudutā nāma, kammaññabhāvo @Footnote: 1 Ma. vasantassa 2 cha.Ma. tilakakāḷakuṭṭhādīni 3 abhi. 40/11/7 @4 khu.paṭi. 31/693/601 (syā) 5 cha.Ma. rūpāni parinipphannāni. evamuparipi

--------------------------------------------------------------------------------------------- page402.

Kammaññatā nāma, nibbatti upacayo nāma, pavatti santati nāma, jīraṇākāro jaratā nāma, hutvā abhāvākāro aniccatā nāmāti sabbaṃ parinipphannaṃ saṅkhatameva hotīti. Pakiṇṇakakathā niṭṭhitā. Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya rūpakaṇḍavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 53 page 396-402. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9876&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9876&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=634              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=5389              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=4893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=4893              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]