ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        4. Catukkaniddesavaṇṇanā
     [939] Catukkaniddese taṇhuppādesu cīvarahetūti "kattha 3- manāpaṃ cīvaraṃ
labhissāmī"ti cīvarakāraṇā uppajjati. Itibhavābhavahetūti ettha itīti nidassanatthe
@Footnote: 1 cha.Ma. anāvaṭṭanā        2 cha.Ma. yāthāvato      3 Sī. tattha

--------------------------------------------------------------------------------------------- page543.

Nipāto, yathā cīvarādihetu, evaṃ bhavābhavahetūtipi attho. Bhavābhavoti cettha paṇītapaṇītatarāni telamadhuphāṇitādīni adhippetāni. Imesaṃ pana catunnaṃ taṇhuppādānaṃ pahānatthāya paṭipāṭiyāva cattāro ariyavaṃsā desitāti veditabbā. Agatigamanesu chandāgatiṃ gacchatīti chandena pemena agatiṃ gacchati, akattabbaṃ karoti. Parapadesupi eseva nayo. Tattha yo "ayaṃ me mitto vā sandiṭṭho vā sambhatto vā ñātako vā lañcaṃ vā pana me detī"ti chandavasena assāmikaṃ sāmikaṃ karoti, ayaṃ chandāgatiṃ gacchati nāma. Yo "ayaṃ me verī"ti pakativeravasena vā taṅkhaṇuppannakodhavasena vā sāmikaṃ assāmikaṃ karoti, ayaṃ dosāgatiṃ gacchati nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā vatvā assāmikaṃ sāmikaṃ karoti, ayaṃ mohāgatiṃ gacchati nāma. Yo pana "ayaṃ rājavallabho vā visamanissito vā anatthampi me kareyyā"ti bhīto assāmikaṃ sāmikaṃ karoti, ayaṃ bhayāgatiṃ gacchati nāma. Yo vā pana bhājanīyaṭṭhāne kiñci bhājento "ayaṃ me mitto vā sandiṭṭho vā sambhatto vā"ti pemavasena atirekaṃ deti, "ayaṃ me verī"ti dosavasena ūnakaṃ deti, momūhattā dinnādinnaṃ ajānamāno kassaci ūnakaṃ kassaci adhikaṃ deti, "ayaṃ imasmiṃ adīyamāne mayhaṃ anatthampi kareyyā"ti bhīto kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchati nāma. Ariyā etāya na gacchantīti agati. Anariyā iminā agatiṃ gacchantīti agatigamanaṃ. Idaṃ dvayaṃ catunnampi sādhāraṇavasena vuttaṃ. Chandena gamanaṃ chandagamanaṃ. Idaṃ dosādīnaṃ asādhāraṇavasena vuttaṃ. Sapakkharāgañca parapakkhadosañca purakkhatvā asamaggabhāvena gamanaṃ vaggagamanaṃ. Idaṃ chandadosasādhāraṇavasena vuttaṃ. Vārino viya yathā ninnaṃ gamananti vārigamanaṃ. Idaṃ catunnampi sādhāraṇavasena vuttaṃ. Vipariyesesu 1- aniccādīni vatthūni niccantiādinā nayena viparītato esantīti vipariyesā, saññāya vipariyeso saññāvipariyeso. Itaresupi dvīsu eseva nayo. @Footnote: 1 cha.Ma. vipariyāsesu

--------------------------------------------------------------------------------------------- page544.

Evamete catunnaṃ vatthūnaṃ vasena cattāro yesu vatthūsu saññādīnaṃ vasena dvādasa honti, tesu aṭṭha sotāpattimaggena pahīyanti. Asubhe subhanti saññācittavipallāsā sakadāgāmimaggena tanukā honti, anāgāmimaggena pahīyanti. Dukkhe sukhanti saññācittavipallāsā arahattamaggena pahīyantīti veditabbā. Anariyavohāresu anariyavohārāti anariyānaṃ lāmakānaṃ vohāRā. Diṭṭhavāditāti "diṭṭhaṃ mayā"ti evaṃ vāditā. Ettha ca taṃtaṃsamuṭṭhāpikacetanāvasena attho veditabbo. Saha saddena cetanā kathitātipi vuttameva. Dutiyacatukkepi eseva nayo. Ariyo hi adisvā vā "diṭṭhaṃ mayā"ti disvā vā "na diṭṭhaṃ mayā"ti vattā nāma natthi, anariyova evaṃ vadati, tasmā evaṃ vadantassa etā saha saddena aṭṭha cetanā aṭṭha anariyavohārāti veditabbā. Duccaritesu paṭhamacatukkaṃ veracetanāvasena vuttaṃ, dutiyaṃ vacīduccaritavasena. Bhayesu paṭhamacatukke jātiṃ paṭicca uppannaṃ bhayaṃ jātibhayaṃ. Sesesupi eseva nayo. Dutiyacatukke rājato uppannaṃ bhayaṃ rājabhayaṃ. Sesesupi eseva nayo. Tatiyacatukke cattāri bhayānīti mahāsamudde udakaṃ orohantassa vuttabhayāni. Mahāsamudde kira mahindavīci nāma saṭṭhī yojanāni uggacchati. Gaṅgāvīci nāma paṇṇāsa yojanāni uggacchati. Rohaṇavīci nāma cattāḷīsa yojanāni uggacchati. Evarūpā ūmiyo paṭicca uppannaṃ bhayaṃ ūmibhayaṃ nāma. Kumbhīlato uppannaṃ bhayaṃ kumbhīlabhayaṃ. Udakāvaṭṭato bhayaṃ āvaṭṭabhayaṃ. Susukā 1- vuccati caṇḍamaccho, tato bhayaṃ susukābhayaṃ. Catutthacatukke attānuvādabhayanti pāpakammino attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti āgārikassa raññā pavattitadaṇḍaṃ, anāgārikassa vinayadaṇḍaṃ paṭicca uppajjanakabhayaṃ. @Footnote: 1 ka. suṃsukā

--------------------------------------------------------------------------------------------- page545.

Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Iti imehi catūhi catukkehi soḷasa mahābhayāni nāma kathitāni. Diṭṭhicatukke timbarukkhadiṭṭhi 1- nāma kathitā. Tattha sayaṃkataṃ sukhadukkhanti vedanaṃ attato samanupassato vedanāyaeva vedanā katāti uppannā diṭṭhi. Evañca sati tassā vedanāya pubbepi atthitā āpajjatīti ayaṃ sassatadiṭṭhi nāma hoti. Saccato thetatoti saccato thirato. Paraṃkatanti paccuppannavedanato aññaṃ vedanākāraṇaṃ vedanattānaṃ samanupassato aññāya vedanāya ayaṃ vedanā katāti uppannā diṭṭhi. Evaṃ sati purimāya vedanāya kārakavedanāya ucchedo āpajjatīti ayaṃ ucchedadiṭṭhi nāma hoti. Sayaṃkatañca paraṃkatañcāti yathāvutteneva atthena upaḍḍhaṃ sayaṃ kataṃ upaḍḍhaṃ parena katanti gaṇhato uppannā diṭṭhi. Ayaṃ sassatucchedadiṭṭhi nāma. Catutthā akāraṇāeva sukhadukkhaṃ hotīti gaṇhato uppannā diṭṭhi. Evaṃ sati ayaṃ ahetukadiṭṭhi nāma. Sesamettha heṭṭhā vuttanayattā uttānatthamevāti. Catukkaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 54 page 542-545. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12754&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12754&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=961              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12793              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10192              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]