ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [155] Abhidhammabhājanīye yathā heṭṭhā vipassakānaṃ upakāratthāya
"cakkhvāyatanaṃ rūpāyatanan"ti yugalato āyatanāni vuttāni, tathā avatvā
ajjhattikabāhirānaṃ sabbākārato 3- sabhāvadassanatthaṃ "cakkhvāyatanaṃ sotāyatanan"ti
evaṃ ajjhattikabāhiravavatthānanayena vuttāni.
@Footnote: 1 cha.Ma. manasikatvā      2 cha.Ma. sammasanacāro      3 cha.Ma. abbokārato

--------------------------------------------------------------------------------------------- page57.

[156] Tesaṃ niddesavāre tattha katamaṃ cakkhvāyatanantiādīni heṭṭhā vuttanayeneva veditabbāni. [167] Yaṃ panetaṃ dhammāyatananiddese "tattha katamā asaṅkhatā dhātu, rāgakkhayo dosakkhayo mohakkhayo"ti vuttaṃ, tatrāyamattho:- asaṅkhatā dhātūti asaṅkhatasabhāvaṃ nibbānaṃ. Yasmā panetaṃ āgamma rāgādayo khīyanti, tasmā "rāgakkhayo dosakkhayo mohakkhayo"ti vuttaṃ. Ayamettha ācariyānaṃ samānatthakathā. Vitaṇḍavādī panāha "pāṭiyekkaṃ nibbānaṃ nāma natthi, kilesakkhayova nibbānan"ti. Suttaṃ āharāti ca vutte "nibbānaṃ nibbānanti āvuso sāriputta vuccati, katamaṃ nu kho āvuso nibbānanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati nibbānan"ti etaṃ jambukhādakasuttaṃ 1- āharitvā "iminā suttena veditabbaṃ `pāṭiyekkaṃ nibbānaṃ nāma natthi, kilesakkhayova nibbānan"ti āha. So vattabbo "kiṃ pana yathā cetaṃ suttaṃ, tathā attho"ti. Addhā vakkhati "āma natthi suttato muñcitvā attho"ti. Tato vattabbo "idaṃ tāva te suttaṃ ābhataṃ, anantarasuttaṃ āharā"ti. Anantarasuttaṃ nāma arahattaṃ "arahattanti āvuso sāriputta vuccati, katamaṃ nu kho āvuso arahattanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati arahattan"ti 2- idaṃ tassevānantarasuttaṃ ābhataṃ. 3- Imasmiṃ pana ābhate taṃ āhaṃsu "nibbānaṃ nāma dhammāyatanapariyāpanno dhammo, arahattaṃ cattāro khandhā. Nibbānaṃ sacchikatvā viharanto dhammasenāpati nibbānaṃ pucchitopi arahattaṃ pucchitopi kilesakkhayameva āha. Kiṃ pana nibbānañca arahattañca ekaṃ, udāhu nānan"ti. Ekaṃ vā hotu nānaṃ vā, ko ettha tayā atibahuṃ cuṇṇīkaraṇaṃ karontena attho. Na tvaṃ ekaṃ nānaṃ jānāsīti. Nanu ñāte sādhu hotīti evaṃ punappunaṃ pucchito vañacetuṃ asakkonto āha "rāgādīnaṃ @Footnote: 1 saṃ.saḷā. 18/497/310 (syā) @2 saṃ.saḷā. 18/498/310 (syā) 3 cha.Ma. tassevānantaraṃ ābhatasuttaṃ

--------------------------------------------------------------------------------------------- page58.

Khīṇante 1- uppannattā arahattaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccatī"ti tato naṃ āhaṃsu "mahākammaṃ te kataṃ, lañcaṃ 2- datvāpi taṃ vadāpento etadeva vadāpeyya. Yatheva ca te etaṃ vibhajitvā kathitaṃ, evaṃ idampi sallakakhehi. Nibbānaṃ hi āgamma rāgādayo khīṇāti nibbānaṃ `rāgakkhayo dosakkhayo mohakkhayo'ti vuttaṃ. Tīṇipi hi etāni nibbānasseva adhivacanānī"ti. Sace evaṃ vutte saññattiṃ gacchati, iccetaṃ kusalaṃ. No ce, bahunibbānatāya kāretabbo. Kathaṃ? idaṃ tāva pucchitabbo "rāgakkhayo nāma rāgasseva khayo, udāhu dosamohānampi, dosakkhayo nāma dosasseva khayo, udāhu rāgamohānampi, mohakkhayo nāma mohasseva khayo, udāhu rāgadosānampī"ti. Addhā vakkhati "rāgakkhayo nāma rāgasseva khayo, dosakkhayo nāma dosasseva khayo, mohakkhayo nāma mohasseva khayo"ti. Tato vattabbo:- tava vāde rāgakkhayo ekaṃ nibbānaṃ hoti, dosakkhayo ekaṃ, mohakkhayo ekaṃ. Tiṇṇaṃ akusalamūlānaṃ khaye tīṇi nibbānāni honti, catunnaṃ upādānānaṃ khaye cattāri, pañcannaṃ nīvāraṇānaṃ khaye pañca, channaṃ taṇhākāyānaṃ khaye cha, sattannaṃ anusayānaṃ khaye satta, aṭṭhannaṃ micchattānaṃ khaye aṭṭha, navannaṃ taṇhāmūlakadhammānaṃ khaye nava, dasannaṃ saṃyojanānaṃ khaye dasa, diyaḍḍhassa kilesasahassassa khaye pāṭiyekkaṃ pāṭiyekkaṃ nibbānanti bahūni nibbānāni honti, natthi pana te nibbānānaṃ pamāṇanti. Evaṃ pana aggahetvā nibbānaṃ āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti gaṇha. Sace pana evaṃ vuttepi na sallakkheti, oḷārikatāya kāretabbo. Kathaṃ? Andhabālā hi acchadīpimigamakkaṭādayopi kilesapariyuṭṭhitā vatthuṃ paṭisevanti. Atha nesaṃ paṭisevanapariyante kilesā vūpasamanti. 3- Tava vāde acchadīpimigamakkaṭādayo @Footnote: 1 Sī. khīṇatte 2 cha.Ma. lañjaṃ. evamuparipi 3 cha.Ma. kileso vūpasammati

--------------------------------------------------------------------------------------------- page59.

Nibbānappattā nāma honti, oḷārikaṃ vata te nibbānaṃ thūlaṃ, kaṇṇepi 1- pilandhituṃ na sakkāti. Evaṃ pana aggahetvā nibbānaṃ āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti gaṇha. Sace pana evaṃ vuttepi na sallakakheti, gotrabhunāpi kāretabbo. Kathaṃ? Evaṃ tāva pucchitabbo "tvaṃ gotrabhū 2- nāma atthīti vadesī"ti. Āma vadāmīti. Gotrabhukkhaṇe kilesā khīṇā khīyanti khīyissantīti. Na khīṇā, na khīyanti, apica kho khīyissantīti. Gotrabhū pana kiṃ ārammaṇaṃ karotīti. Nibbānaṃ. Tava gotrabhukkhaṇe kilesā na khīṇā, na khīyanti, athakho khīyissanti. Tavaṃ akhīṇesuyeva kilesesu kilesakkhayaṃ nibbānaṃ paññapesi, appahīnesu anusayesu anusayappahānaṃ nibbānaṃ paññapesi. Taṃ te na sameti. Evaṃ pana aggahetvā nibbānaṃ āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti gaṇha. Sace pana evaṃ vuttepi na sallakkheti, maggena kāretababo. Kathaṃ? evaṃ Tāva pucchitabbo "tvaṃ maggaṃ nāma vadesī"ti. Āma vadāmīti. Maggakkhaṇe kilesā khīṇā khīyanti khīyissantīti. Jānamāno vakkhati "khīṇāti vā khīyissantīti vā vattuṃ na vaṭṭati, khīyantīti vattuṃ vaṭṭatī"ti. Yadi evaṃ maggassa kilesakkhayaṃ nibbānaṃ katamaṃ, maggena khīyanakakilesā katame, maggo katamaṃ kilesakkhayaṃ nibbānaṃ ārammaṇaṃ katvā katame kilese khepeti. Tasmā mā evaṃ gaṇha. Nibbānaṃ pana āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti. Evaṃ vutte evamāha "tvaṃ āgamma āgammāti vadesī"ti. Āma vadāmīti. "āgamma nāmā"ti idaṃ te kuto laddhanti. Suttato laddhanti. Āhara suttanti. @Footnote: 1 cha.Ma. kaṇṇehi 2. cha.Ma. gotrabhu. evamuparipi

--------------------------------------------------------------------------------------------- page60.

Evaṃ avijjā ca taṇhā ca taṃ āgamma tamhi bhaggā tamhi khīṇā na ca kiñci kadācīti. Evaṃ vutte paravādī tuṇhībhāvamāpannoti. Idhāpi dasāyatanāni kāmāvacarāni, dve pana catubhūmikāni lokiyalokuttaramissakānīti veditabbānīti. Abhidhammabhājanīyavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 54 page 56-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1298&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1298&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=1755              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1748              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1748              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]