ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        3. Pañhāpucchakavaṇṇanā
     [168] Idhāpi pañhāpucchake yaṃ labbhati, yañca na labbhati, taṃ sabbaṃ
pucchitvā labbhamānavaseneva vissajjanaṃ vuttaṃ. Na kevalañca idha, sabbesupi
pañhāpucchakesu eseva nayo. Idha pana dasannaṃ āyatanānaṃ rūpabhāvena
abyākatatā veditabbā. Dvinnaṃ āyatanānaṃ khandhavibhaṅge catunnaṃ khandhānaṃ viya
kusalādibhāvo veditabbo. Kevalañhi cattāro khandhā sappaccayāva saṅkhatāva,
dhammāyatanaṃ pana "siyā appaccayaṃ siyā asaṅkhatan"ti āgataṃ. Ārammaṇattikesu
ca anārammaṇaṃ sukhumarūpasaṅkhātaṃ dhammāyatanaṃ na vattabbakoṭṭhāsaṃ bhajati. Tañca
kho anārammaṇattā, na parittādibhāvena navattabbadhammārammaṇattāti ayamettha
viseso. Sesaṃ tādisameva. Idhāpi hi cattāro khandhā viya dvāyatanāni 1-
pañcapaññāsa kāmāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa
saṃvarantassa sammasantassa paccavekkhantassa ca parittārammaṇānīti 2- sabbaṃ
khandhesu vuttasadisamevāti.
                       Pañhāpucchakavaṇṇanā niṭṭhitā
                     sammohavinodaniyā vibhaṅgaṭṭhakathāya
                      āyatanavibhaṅgavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. dvāyatanā         2. cha.Ma. parittārammaṇāti



             The Pali Atthakatha in Roman Book 54 page 60. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1383&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1383&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=101              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=1807              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1780              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1780              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]