ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [183] Abhidhammabhājanīye sarūpeneva sabbāpi dhātuyo dassento aṭṭhārasa
dhātuyo cakkhudhātu rūpadhātūtiādimāha. Tattha uddesavāre tāva:-
              atthato lakkhaṇādīhi 5-       kamatāvatvasaṅkhato 6-
              paccayā atha daṭṭhabbā        veditabbo vinicchayo.
     Tattha atthatoti cakkhatīti cakkhu. Rūpayatīti rūpaṃ. Cakkhussa viññāṇaṃ
cakkhuviññāṇanti evamādinā tāva nayena cakkhvādīnaṃ visesatthato veditabbo
vinicchayo. Avisesena pana vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā
dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā hutvā suvaṇṇarajatādidhātuyo
viya suvaṇṇarajatādiṃ anekappakāraṃ saṃsāradukkhaṃ vidahanti. Bhārahārehi ca
bhāro viya sattehi dhīyante, dhāriyantīti attho. Dukkhavidhānamattameva cetā
avasavattanato. Etāhi ca kāraṇabhūtāhi 7- saṃsāradukkhaṃ sattehi anuvidhīyati.
@Footnote: 1 Sī. bhāvetabbā, cha. labhāpetabbā            2 cha.Ma. eva-saddo na dissati
@3 cha.Ma. abhisaṅkhipitvā   4 cha.Ma. sammasanacārova   5 cha.Ma. lakkhaṇādito
@6 Ma....saṅkhyato      7 cha.Ma. karaṇabhūtāhi
Tathāvihitañcetaṃ saṃsāradukkhaṃ 1- etāsveva dhīyati, ṭhapiyatīti attho. Iti
cakkhvādīsu ekeko dhammo yathāsambhavaṃ vidahati dhīyatetiādiatthavasena dhātūti vuccati.
     Apica yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā. Etā
pana attano sabhāvaṃ dhārentīti dhātuyo. Yathā ca loke vicittā haritālamanosilādayo
silāvayavā dhātuyoti vuccanti, evametāpi dhātuyo viya dhātuyo. Vicittā
hetā ñāṇaññeyyāvayavāti. Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu
rasasoṇitādīsu aññamaññaṃ visabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi
pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamaññaṃ
visabhāgalakkhaṇaparicchinnā hete cakkhvādayoti. Apica dhātūti nijjīvamattassetaṃ
adhivacanaṃ. Tathā hi bhagavā "../../bdpicture/chadhāturo ayaṃ bhikkhu puriso"tiādīsu 2- jīvasaññāsamūhanatthaṃ
dhātudesanaṃ akāsīti. Tasmā yathāvuttenatthena cakkhu ca taṃ dhātu cāti
cakkhudhātu .pe. Manoviññāṇañca taṃ dhātu cāti manoviññāṇadhātūti evaṃ
tāvettha atthato viññātabbo vinicchayo.
     Lakkhaṇādīhīti cakkhvādīnaṃ lakkhaṇādīhepettha veditabbo vinicchayo. Tāni
ca pana nesaṃ lakkhaṇādīni heṭṭhā vuttanayeneva veditabbāni.
     Kamatoti idhāpi pubbe vuttesu uppattikkamādīsu desanākkamova yujjati.
So ca panāyaṃ hetuphalānupubbavavatthānavasena vutto. Cakkhudhātu rūpadhātūti idañhi
dvayaṃ hetu, cakkhuviññāṇadhātūti phalaṃ. Evaṃ sabbattha kamato veditabbo vinicchayo.
     Tāvatvatoti tāvabhāvato. Idaṃ vuttaṃ hoti:- tesu tesu hi suttābhidhammapadesesu
ābhādhātu, subhadhātu, ākāsānañcāyatanadhātu, viññāṇañcāyatanadhātu,
ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu,
kāmadhātu, byāpādadhātu, vihiṃsādhātu, nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu,
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 Ma.u. 14/343-4/306
Sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu,
ārambhadhātu, nikkamadhātu, parakkamadhātu, hīnadhātu, majjhimadhātu, paṇītadhātu,
paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu,
saṅkhatadhātu, asaṅkhatadhātu, anekadhātunānādhātulokoti evamādayo aññāpi dhātuyo
dissanti.
     Evaṃ sati sabbāsaṃ vasena paricchedaṃ akatvā kasmā aṭṭhārasāti ayameva
paricchedo katoti ce. Sabhāvato vijjamānānaṃ sabbāsaṃ dhātūnaṃ tadantogadhattā.
Rūpadhātuyeva hi ābhādhātu. Subhadhātu pana rūpādipaṭibaddhā. Kasmā? subhanimittattā.
Subhanimittañhi subhadhātu. Tañca rūpādīhi vinimuttaṃ na vijjati, kusalavipākārammaṇā
vā rūpādayoeva subhadhātūti rūpādimattamevesā. Ākāsānañcāyatanadhātuādīsu
cittaṃ manoviññāṇadhātu, sesā dhammā dhammadhātu. Saññāvedayitanirodhadhātu pana
sabhāvato natthi. Dhātudvayanirodhamattameva hi sā. Kāmadhātu dhammadhātumattaṃ vā
hoti. Yathāha "tattha katamā kāmadhātu. Kāmapaṭisaṃyutto takko .pe.
Micchāsaṅkappo"ti. Aṭṭhārasapi dhātuyo vā. Yathāha "heṭṭhato avīcinirayaṃ pariyantaṃ
katvā uparito paranimmitavasavattī deve anto karitvā yaṃ etasmiṃ antare
etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ 1- vedanā saññā
saṅkhārā viññāṇaṃ. Ayaṃ vuccati kāmadhātū"ti. Nekkhammadhātu dhammadhātueva. "sabbepi
kusalā dhammā nekkhammadhātū"ti vā vacanato manoviññāṇadhātupi hotiyeva.
Byāpādavihiṃsāabyāpādaavihiṃsāsukhadukkhasomanassadomanassupekkhāavijjāārambhanikkama-
parakkamadhātuyo dhammadhātuyeva.
     Hīnamajjhimapaṇītadhātuyo aṭṭhārasadhātumattameva. Hīnā hi cakkhvādayo hīnadhātu,
majjhimapaṇītā cakkhvādayo majjhimā ceva paṇītā ca dhātu. Nippariyāyena
pana akusalā dhammadhātumanoviññāṇadhātuyo hīnadhātu, lokiyā kusalābyākatā
@Footnote: 1 cha.Ma. rūpā
Ubhopi cakkhudhātuādayo ca majjhimadhātu, lokuttarā pana dhammadhātumanoviññāṇadhātuyo
paṇītadhātu. Paṭhavītejovāyodhātuyo phoṭṭhabbadhātuyeva. Āpodhātu ākāsadhātu
ca dhammadhātuyeva. Viññāṇadhātu cakkhuviññāṇādisattaviññāṇadhātusaṅkhepoyeva.
Sattarasa dhātuyo dhammadhātuekadeso ca saṅkhatadhātu, asaṅkhatadhātu pana dhammadhātuekadesova.
Anekadhātunānādhātuloko pana aṭṭhārasadhātuppabhedamattamevāti. Iti
sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā aṭṭhāraseva vuttāti.
     Apica vijānanasabhāve viññāṇe jīvasaññīnaṃ jīvasaññāsamūhanatthampi 1-
aṭṭhāraseva vuttā. Santi hi sattā vijānanasabhāve viññāṇe jīvasaññino,
tesaṃ cakkhusotaghānajivhākāyamanoviññāṇadhātubhedena 2- tassā anekattaṃ
cakkhurūpādipaccayāyattavuttitāya aniccatañca pakāsetvā dīgharattānusayitaṃ jīvasaññaṃ
samūhanitukāmena bhagavatā aṭṭhārasa dhātuyo pakāsitā. Kiñca bhiyyo:- tathā
veneyyajjhāsayavasena. Ye ca imāya nātisaṅkhepavitthārāya desanāya veneyyā
sattā, tadajjhāsayavasena ca aṭṭhāraseva pakāsitā.
                  Saṅkhepavitthāranayena tathā tathā hi
                  dhammaṃ pakāsayati esa yathā yathāssa
                  saddhammatejavihataṃ vilayaṃ khaṇena
                  veneyyasattahadayesu tamo payātīti.
Evamettha tāvatvato veditabbo vinicchayo.
     Saṅkhatoti cakkhudhātu tāva jātito eko dhammotveva saṅkhyaṃ gacchati
cakkhupasādoti. 3- Tathā sotaghānajivhākāyarūpasaddagandharasadhātuyo sotapasādādivasena.
Phoṭṭhabbadhātu pana paṭhavītejovāyovasena tayo dhammāti saṅkhyaṃ gacchati.
Cakkhuviññāṇadhātu kusalākusalavipākavasena dve dhammāti saṅkhyaṃ gacchati. Tathā
sotaghānajivhākāyaviññāṇadhātuyo. Manodhātu pana
@Footnote: 1 Ma. saññāsamūhanatthampi       2 cha.Ma....kāyaviññāṇamanoviññāṇadhātubhedena
@pañcadvārāvajjanakusalākusal@ 3 cha.Ma. cakkhupasādavasena
Vipākasampaṭicchannavasena tayo dhammāti saṅkhyaṃ gacchati. Dhammadhātu tiṇṇaṃ
arūpakkhandhānaṃ soḷasannaṃ sukhumarūpānaṃ asaṅkhatāya ca dhātuyā vasena vīsati dhammāti
saṅkhyaṃ gacchati. Manoviññāṇadhātu sesakusalākusalābyākataviññāṇavasena chasattati
dhammāti saṅkhyaṃ gacchatīti evamettha saṅkhato veditabbo vinicchayo.
     Paccayāti cakkhudhātuādīnaṃ cakkhuviññāṇadhātuādīsu paccayato veditabbo
vinicchayo. So pana nesaṃ 1- paccayabhāvo niddesavāre āvībhavissati.
     Daṭṭhabbāti daṭṭhabbato cettha vinicchayo veditabboti attho. Sabbāeva
hi saṅkhatā dhātuyo pubbantāparantavivittato dhuvasubhasukhattabhāvasuññato
paccayāyattavuttito ca daṭṭhabbā. Visesato panettha bheritalaṃ viya cakkhudhātu daṭṭhabbā,
daṇḍo viya rūpadhātu, saddo viya cakkhuviññāṇadhātu. Tathā ādāsatalaṃ viya cakkhudhātu,
mukhaṃ viya rūpadhātu, mukhanimittaṃ viya cakkhuviññāṇadhātu. Athavā ucchutilāni
viya cakkhudhātu, yantacakkayaṭṭhi viya rūpadhātu, ucchurasatelāni viya cakkhuviññāṇadhātu.
Tathā adharāraṇī viya cakkhudhātu, uttarāraṇī viya rūpadhātu, aggi viya cakkhuviññāṇadhātu.
Esa nayo sotadhātuādīsu.
     Manodhātu pana yathāsambhavato cakkhuviññāṇadhātuādīnaṃ purecarānucarā viya
daṭṭhabbā. Dhammadhātuyā vedanākkhandho sallamiva sūlamiva ca daṭṭhabbo,
saññāsaṅkhārakkhandhā vedanāsallasūlayogā āturā viya. Puthujjanānaṃ vā saññā
āsādukkhajananato rittamuṭṭhi viya, ayathābhuccanimittaggāhakato vanamigo viya ca. 2-
Saṅkhārā paṭisandhiyaṃ pakkhipanato aṅgārakāsuyaṃ khipanapuriso 3- viya,
jātidukkhānubandhanato rājapurisānubandhacorā viya, sabbānatthāvahassa khandhasantānassa
hetuto visarukkhabījāni viya, rūpaṃ nānāvidhūpaddavanimittato khuracakkaṃ viya daṭṭhabbaṃ.
     Asaṅkhatā pana dhātu amatato santato khemato ca daṭṭhabbā. Kasmā?
Sabbānatthapaṭipakkhabhūtattā. Manoviññāṇadhātu gahitārammaṇaṃ muñcitvāpi aññaṃ
@Footnote: 1 cha.Ma. so panetesaṃ   2 cha.Ma. ca-saddo natthi    3 cha.Ma. khipanakapuriso
Gahetvāva pavattanato mahāvanamakkaṭo 1- viya duddamanato assakhaluṅako viya
yatthakāmanipātito vehāsakhittadaṇḍo viya lobhadosādinānappakārakilesayogato
raṅganaṭo viya daṭṭhabbāti.
     [184] Niddesavāre cakkhuñca paṭicca rūpe cāti idañca dvayaṃ paṭicca
aññañca kiriyāmanodhātuñceva sampayuttakkhandhattayañcāti attho. Cakkhuviññāṇadhātuyā
hi cakkhu nissayapaccayo hoti, rūpaṃ ārammaṇapaccayo, kiriyāmanodhātu
vigatapaccayo, tayo arūpino khandhā 2- sahajātapaccayo. Tasmā esā cakkhuviññāṇadhātu
ime cattāro paṭicca uppajjati nāma. Sotañca paṭiccātiādīsupi eseva nayo.
     Niruddhasamanantarāti niruddhāya samanantaRā. Tajjā manodhātūti tasmiṃ
ārammaṇe jātā kusalākusalavipākato duvidhā manodhātu sampaṭicchannakiccā.
Sabbadhammesu vā pana paṭhamasamannāhāroti etesu cakkhuviññāṇādīsu sabbadhammesu
uppajjamānesu paṭhamasamannāhāro, cakkhuviññāṇadhātuādīnaṃ vā ārammaṇasaṅkhātesu
sabbadhammesu paṭhamasamannāhāroti ayamettha attho veditabbo. Etena
pañcadvārāvajjanakiccā kiriyāmanodhātu gahitāti veditabbā.
     Manodhātuyāpi uppajjitvā niruddhasamanantarāti ettha pikāro sampiṇḍanattho.
Tasmā manodhātuyāpi manoviññāṇadhātuyāpīti ayamettha attho
veditabbo. Tena yā ca vipākamanodhātuyā uppajjitvā niruddhāya samanantarā
uppajjati santīraṇakiccā vipākamanoviññāṇadhātu, yā ca tassā uppajjitvā
niruddhāya samanantarā uppajjati voṭṭhabbanakiccā kiriyāmanoviññāṇadhātu, yā ca
tassā uppajjitvā niruddhāya samanantarā uppajjati javanakiccā manoviññāṇadhātu,
sā sabbāpi kathitā  hotīti veditabbā. Manañca paṭiccāti bhavaṅgamanañca. 3-
Dhamme cāti catubhūmikadhammārammaṇaṃ. Uppajjati manoviññāṇanti sahāvajjanakaṃ
javanaṃ nibbattati.
@Footnote: 1 cha.Ma. vanamakkaṭo    2 cha.Ma. arūpakkhandhā    3 cha.Ma. ca-saddo na dissati
     Imasmiṃ pana ṭhāne hatthe gahitapañhaṃ nāma gaṇhiṃsu. Mahādhammarakkhitatthero
kira nāma dīghabhāṇakaabhayattheraṃ hatthe gahetvā āha "paṭiccātipi 1- nāma
āgataṭṭhāne āvajjanaṃ visuṃ na kātabbaṃ, bhavaṅganissitameva kātabban"ti.
Tasmā idha manoti sahāvajjanakaṃ bhavaṅgaṃ. Manoviññāṇanti javanamanoviññānanti. 2-
Imasmiṃ pana abhidhammabhājanīye soḷasa dhātuyo kāmāvacarā, dve catubhūmikā
lokiyalokuttaramissakā kathitāti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 54 page 82-88. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1921              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1921              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=2252              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=2205              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=2205              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]