ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 54 : PALI ROMAN Vibhanga.A. (sammoha.)

                       2. Abhidhammabhajaniyavannana
     [183] Abhidhammabhajaniye sarupeneva sabbapi dhatuyo dassento attharasa
dhatuyo cakkhudhatu rupadhatutiadimaha. Tattha uddesavare tava:-
              atthato lakkhanadihi 5-       kamatavatvasankhato 6-
              paccaya atha datthabba        veditabbo vinicchayo.
     Tattha atthatoti cakkhatiti cakkhu. Rupayatiti rupam. Cakkhussa vinnanam
cakkhuvinnananti evamadina tava nayena cakkhvadinam visesatthato veditabbo
vinicchayo. Avisesena pana vidahati, dhiyate, vidhanam, vidhiyate etaya, ettha va
dhiyatiti dhatu. Lokiya hi dhatuyo karanabhavena vavatthita hutva suvannarajatadidhatuyo
viya suvannarajatadim anekappakaram samsaradukkham vidahanti. Bharaharehi ca
bharo viya sattehi dhiyante, dhariyantiti attho. Dukkhavidhanamattameva ceta
avasavattanato. Etahi ca karanabhutahi 7- samsaradukkham sattehi anuvidhiyati.
@Footnote: 1 Si. bhavetabba, cha. labhapetabba            2 cha.Ma. eva-saddo na dissati
@3 cha.Ma. abhisankhipitva   4 cha.Ma. sammasanacarova   5 cha.Ma. lakkhanadito
@6 Ma....sankhyato      7 cha.Ma. karanabhutahi
Tathavihitancetam samsaradukkham 1- etasveva dhiyati, thapiyatiti attho. Iti
cakkhvadisu ekeko dhammo yathasambhavam vidahati dhiyatetiadiatthavasena dhatuti vuccati.
     Apica yatha titthiyanam atta nama sabhavato natthi, na evameta. Eta
pana attano sabhavam dharentiti dhatuyo. Yatha ca loke vicitta haritalamanosiladayo
silavayava dhatuyoti vuccanti, evametapi dhatuyo viya dhatuyo. Vicitta
heta nananneyyavayavati. Yatha va sarirasankhatassa samudayassa avayavabhutesu
rasasonitadisu annamannam visabhagalakkhanaparicchinnesu dhatusamanna, evametesupi
pancakkhandhasankhatassa attabhavassa avayavesu dhatusamanna veditabba. Annamannam
visabhagalakkhanaparicchinna hete cakkhvadayoti. Apica dhatuti nijjivamattassetam
adhivacanam. Tatha hi bhagava "../../bdpicture/chadhaturo ayam bhikkhu puriso"tiadisu 2- jivasannasamuhanattham
dhatudesanam akasiti. Tasma yathavuttenatthena cakkhu ca tam dhatu cati
cakkhudhatu .pe. Manovinnananca tam dhatu cati manovinnanadhatuti evam
tavettha atthato vinnatabbo vinicchayo.
     Lakkhanadihiti cakkhvadinam lakkhanadihepettha veditabbo vinicchayo. Tani
ca pana nesam lakkhanadini hettha vuttanayeneva veditabbani.
     Kamatoti idhapi pubbe vuttesu uppattikkamadisu desanakkamova yujjati.
So ca panayam hetuphalanupubbavavatthanavasena vutto. Cakkhudhatu rupadhatuti idanhi
dvayam hetu, cakkhuvinnanadhatuti phalam. Evam sabbattha kamato veditabbo vinicchayo.
     Tavatvatoti tavabhavato. Idam vuttam hoti:- tesu tesu hi suttabhidhammapadesesu
abhadhatu, subhadhatu, akasanancayatanadhatu, vinnanancayatanadhatu,
akincannayatanadhatu, nevasannanasannayatanadhatu, sannavedayitanirodhadhatu,
kamadhatu, byapadadhatu, vihimsadhatu, nekkhammadhatu, abyapadadhatu, avihimsadhatu,
@Footnote: 1 cha.Ma. ayam patho na dissati       2 Ma.u. 14/343-4/306
Sukhadhatu, dukkhadhatu, somanassadhatu, domanassadhatu, upekkhadhatu, avijjadhatu,
arambhadhatu, nikkamadhatu, parakkamadhatu, hinadhatu, majjhimadhatu, panitadhatu,
pathavidhatu, apodhatu, tejodhatu, vayodhatu, akasadhatu, vinnanadhatu,
sankhatadhatu, asankhatadhatu, anekadhatunanadhatulokoti evamadayo annapi dhatuyo
dissanti.
     Evam sati sabbasam vasena paricchedam akatva kasma attharasati ayameva
paricchedo katoti ce. Sabhavato vijjamananam sabbasam dhatunam tadantogadhatta.
Rupadhatuyeva hi abhadhatu. Subhadhatu pana rupadipatibaddha. Kasma? subhanimittatta.
Subhanimittanhi subhadhatu. Tanca rupadihi vinimuttam na vijjati, kusalavipakarammana
va rupadayoeva subhadhatuti rupadimattamevesa. Akasanancayatanadhatuadisu
cittam manovinnanadhatu, sesa dhamma dhammadhatu. Sannavedayitanirodhadhatu pana
sabhavato natthi. Dhatudvayanirodhamattameva hi sa. Kamadhatu dhammadhatumattam va
hoti. Yathaha "tattha katama kamadhatu. Kamapatisamyutto takko .pe.
Micchasankappo"ti. Attharasapi dhatuyo va. Yathaha "hetthato avicinirayam pariyantam
katva uparito paranimmitavasavatti deve anto karitva yam etasmim antare
etthavacara ettha pariyapanna khandhadhatuayatana rupam 1- vedana sanna
sankhara vinnanam. Ayam vuccati kamadhatu"ti. Nekkhammadhatu dhammadhatueva. "sabbepi
kusala dhamma nekkhammadhatu"ti va vacanato manovinnanadhatupi hotiyeva.
Byapadavihimsaabyapadaavihimsasukhadukkhasomanassadomanassupekkhaavijjaarambhanikkama-
parakkamadhatuyo dhammadhatuyeva.
     Hinamajjhimapanitadhatuyo attharasadhatumattameva. Hina hi cakkhvadayo hinadhatu,
majjhimapanita cakkhvadayo majjhima ceva panita ca dhatu. Nippariyayena
pana akusala dhammadhatumanovinnanadhatuyo hinadhatu, lokiya kusalabyakata
@Footnote: 1 cha.Ma. rupa
Ubhopi cakkhudhatuadayo ca majjhimadhatu, lokuttara pana dhammadhatumanovinnanadhatuyo
panitadhatu. Pathavitejovayodhatuyo photthabbadhatuyeva. Apodhatu akasadhatu
ca dhammadhatuyeva. Vinnanadhatu cakkhuvinnanadisattavinnanadhatusankhepoyeva.
Sattarasa dhatuyo dhammadhatuekadeso ca sankhatadhatu, asankhatadhatu pana dhammadhatuekadesova.
Anekadhatunanadhatuloko pana attharasadhatuppabhedamattamevati. Iti
sabhavato vijjamananam sabbadhatunam tadantogadhatta attharaseva vuttati.
     Apica vijananasabhave vinnane jivasanninam jivasannasamuhanatthampi 1-
attharaseva vutta. Santi hi satta vijananasabhave vinnane jivasannino,
tesam cakkhusotaghanajivhakayamanovinnanadhatubhedena 2- tassa anekattam
cakkhurupadipaccayayattavuttitaya aniccatanca pakasetva digharattanusayitam jivasannam
samuhanitukamena bhagavata attharasa dhatuyo pakasita. Kinca bhiyyo:- tatha
veneyyajjhasayavasena. Ye ca imaya natisankhepavittharaya desanaya veneyya
satta, tadajjhasayavasena ca attharaseva pakasita.
                  Sankhepavittharanayena tatha tatha hi
                  dhammam pakasayati esa yatha yathassa
                  saddhammatejavihatam vilayam khanena
                  veneyyasattahadayesu tamo payatiti.
Evamettha tavatvato veditabbo vinicchayo.
     Sankhatoti cakkhudhatu tava jatito eko dhammotveva sankhyam gacchati
cakkhupasadoti. 3- Tatha sotaghanajivhakayarupasaddagandharasadhatuyo sotapasadadivasena.
Photthabbadhatu pana pathavitejovayovasena tayo dhammati sankhyam gacchati.
Cakkhuvinnanadhatu kusalakusalavipakavasena dve dhammati sankhyam gacchati. Tatha
sotaghanajivhakayavinnanadhatuyo. Manodhatu pana
@Footnote: 1 Ma. sannasamuhanatthampi       2 cha.Ma....kayavinnanamanovinnanadhatubhedena
@pancadvaravajjanakusalakusal@ 3 cha.Ma. cakkhupasadavasena
Vipakasampaticchannavasena tayo dhammati sankhyam gacchati. Dhammadhatu tinnam
arupakkhandhanam solasannam sukhumarupanam asankhataya ca dhatuya vasena visati dhammati
sankhyam gacchati. Manovinnanadhatu sesakusalakusalabyakatavinnanavasena chasattati
dhammati sankhyam gacchatiti evamettha sankhato veditabbo vinicchayo.
     Paccayati cakkhudhatuadinam cakkhuvinnanadhatuadisu paccayato veditabbo
vinicchayo. So pana nesam 1- paccayabhavo niddesavare avibhavissati.
     Datthabbati datthabbato cettha vinicchayo veditabboti attho. Sabbaeva
hi sankhata dhatuyo pubbantaparantavivittato dhuvasubhasukhattabhavasunnato
paccayayattavuttito ca datthabba. Visesato panettha bheritalam viya cakkhudhatu datthabba,
dando viya rupadhatu, saddo viya cakkhuvinnanadhatu. Tatha adasatalam viya cakkhudhatu,
mukham viya rupadhatu, mukhanimittam viya cakkhuvinnanadhatu. Athava ucchutilani
viya cakkhudhatu, yantacakkayatthi viya rupadhatu, ucchurasatelani viya cakkhuvinnanadhatu.
Tatha adhararani viya cakkhudhatu, uttararani viya rupadhatu, aggi viya cakkhuvinnanadhatu.
Esa nayo sotadhatuadisu.
     Manodhatu pana yathasambhavato cakkhuvinnanadhatuadinam purecaranucara viya
datthabba. Dhammadhatuya vedanakkhandho sallamiva sulamiva ca datthabbo,
sannasankharakkhandha vedanasallasulayoga atura viya. Puthujjananam va sanna
asadukkhajananato rittamutthi viya, ayathabhuccanimittaggahakato vanamigo viya ca. 2-
Sankhara patisandhiyam pakkhipanato angarakasuyam khipanapuriso 3- viya,
jatidukkhanubandhanato rajapurisanubandhacora viya, sabbanatthavahassa khandhasantanassa
hetuto visarukkhabijani viya, rupam nanavidhupaddavanimittato khuracakkam viya datthabbam.
     Asankhata pana dhatu amatato santato khemato ca datthabba. Kasma?
Sabbanatthapatipakkhabhutatta. Manovinnanadhatu gahitarammanam muncitvapi annam
@Footnote: 1 cha.Ma. so panetesam   2 cha.Ma. ca-saddo natthi    3 cha.Ma. khipanakapuriso
Gahetvava pavattanato mahavanamakkato 1- viya duddamanato assakhalunako viya
yatthakamanipatito vehasakhittadando viya lobhadosadinanappakarakilesayogato
ranganato viya datthabbati.
     [184] Niddesavare cakkhunca paticca rupe cati idanca dvayam paticca
annanca kiriyamanodhatunceva sampayuttakkhandhattayancati attho. Cakkhuvinnanadhatuya
hi cakkhu nissayapaccayo hoti, rupam arammanapaccayo, kiriyamanodhatu
vigatapaccayo, tayo arupino khandha 2- sahajatapaccayo. Tasma esa cakkhuvinnanadhatu
ime cattaro paticca uppajjati nama. Sotanca paticcatiadisupi eseva nayo.
     Niruddhasamanantarati niruddhaya samanantaRa. Tajja manodhatuti tasmim
arammane jata kusalakusalavipakato duvidha manodhatu sampaticchannakicca.
Sabbadhammesu va pana pathamasamannaharoti etesu cakkhuvinnanadisu sabbadhammesu
uppajjamanesu pathamasamannaharo, cakkhuvinnanadhatuadinam va arammanasankhatesu
sabbadhammesu pathamasamannaharoti ayamettha attho veditabbo. Etena
pancadvaravajjanakicca kiriyamanodhatu gahitati veditabba.
     Manodhatuyapi uppajjitva niruddhasamanantarati ettha pikaro sampindanattho.
Tasma manodhatuyapi manovinnanadhatuyapiti ayamettha attho
veditabbo. Tena ya ca vipakamanodhatuya uppajjitva niruddhaya samanantara
uppajjati santiranakicca vipakamanovinnanadhatu, ya ca tassa uppajjitva
niruddhaya samanantara uppajjati votthabbanakicca kiriyamanovinnanadhatu, ya ca
tassa uppajjitva niruddhaya samanantara uppajjati javanakicca manovinnanadhatu,
sa sabbapi kathita  hotiti veditabba. Mananca paticcati bhavangamananca. 3-
Dhamme cati catubhumikadhammarammanam. Uppajjati manovinnananti sahavajjanakam
javanam nibbattati.
@Footnote: 1 cha.Ma. vanamakkato    2 cha.Ma. arupakkhandha    3 cha.Ma. ca-saddo na dissati
     Imasmim pana thane hatthe gahitapanham nama ganhimsu. Mahadhammarakkhitatthero
kira nama dighabhanakaabhayattheram hatthe gahetva aha "paticcatipi 1- nama
agatatthane avajjanam visum na katabbam, bhavanganissitameva katabban"ti.
Tasma idha manoti sahavajjanakam bhavangam. Manovinnananti javanamanovinnananti. 2-
Imasmim pana abhidhammabhajaniye solasa dhatuyo kamavacara, dve catubhumika
lokiyalokuttaramissaka kathitati.
                     Abhidhammabhajaniyavannana nitthita.
                       ------------------



             The Pali Atthakatha in Roman Book 54 page 82-88. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1921&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1921&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=2252              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=2205              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=2205              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]