ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [206-214] Idāni abhidhammabhājanīyaṃ hoti. Tattha "ariyasaccānī"ti avatvā nip-
padesato paccayasaṅkhātaṃ samudayaṃ dassetuṃ "cattāri saccānī"ti vuttaṃ. Ariyasaccānīti
hi vutte avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca akusalamūlāni
@Footnote: 1 cha.Ma. saṅkhaṃ     2 cha.Ma. saṅgahitattā       3 cha.Ma....yānena. evamuparipi
Sāsavāni avasesā ca sāsavā kusalā dhammā na saṅgayhanti. Na ca kevalaṃ
taṇhāva dukkhaṃ samudāneti, imepi avasesā ca kilesādayo paccayā samudānentiyeva.
Iti imepi paccayā dukkhaṃ samudānentiyevāti nippadesato paccayasaṅkhātaṃ samudayaṃ
dassetuṃ "ariyasaccānī"ti avatvā "cattāri saccānī"ti vuttaṃ.
     Niddesavāre ca nesaṃ paṭhamaṃ dukkhaṃ aniddisitvā tasseva dukkhassa
sukhaniddesanatthaṃ 1- dukkhasamudayo niddiṭṭho. Tasmiṃ hi niddiṭṭhe "avasesā ca
kilesā"tiādinā nayena dukkhasaccaṃ sukhaniddesaṃ hoti. Nirodhasaccamettha taṇhāya
pahānaṃ "taṇhāya ca avasesānañca kilesānaṃ pahānan"ti evaṃ yathāvuttassa
samudayassa pahānavasena pañcahākārehi niddiṭṭhaṃ. Maggasaccaṃ panettha
paṭhamajjhānikasotāpattimaggavasena dhammasaṅgaṇiyaṃ 2- vibhattassa desanānayassa mukhamattameva
dassentena niddiṭṭhaṃ. Tattha nayabhedo veditabbo, taṃ upari pakāsayissāma.
     Yasmā pana na kevalaṃ aṭṭhaṅgikamaggova paṭipadā, "pubbeva kho panassa
kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī"ti 3- vacanato pana puggalajjhāsayavasena
pañcaṅgikopi maggo paṭipadāevāti desito, tasmā taṃ nayaṃ dassetuṃ pañcaṅgikavāropi
niddiṭṭho. Yasmā pana 4- na kevalaṃ aṭṭhaṅgikapañcaṅgikamaggāva paṭipadā,
sampayuttakā pana atirekapaññāsadhammāpi paṭipadāeva, tasmā taṃ nayaṃ dassetuṃ
tatiyo sabbasaṅgāhikavāropi niddiṭṭho. Tattha "avasesā dhammā dukkhanirodhagāminiyā
paṭipadāya sampayuttā"ti idaṃ parihāyati. Sesaṃ sabbattha sadisameva.
     Tattha aṭṭhaṅgikavārassa "taṇhāya ca avasesānañca kilesānaṃ pahānan"tiādīsu
pañcasu koṭṭhāsesu paṭhamakoṭṭhāse tāva sotāpattimagge jhānābhinivese
suddhikapaṭipadā suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitaṃ appaṇihitapaṭipadāti
imesu pañcasu ṭhānesu 5- dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ
@Footnote: 1 cha.Ma. sukhaniddesatthaṃ       2 abhi. 34/277/84     3 Ma.u. 14/433/373
@4 cha.Ma. ca  5 cha.Ma. vāresu
Vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni.
Tāni catūhi adhipatīhi catuguṇitāni aṭṭha. Iti suddhikāni dve, sādhipatī aṭṭhāti
sabbampi nayasahassaṃ hoti. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti
cattāri nayasahassāni honti. Yathā ca paṭhamakoṭṭhāse cattāri, evaṃ sesesupīti
aṭṭhaṅgikavāre pañcasu koṭṭhāsesu vīsati nayasahassāni honti. Tathā
pañcaṅgikavāre sabbasaṅgāhikavāre cāti sabbānipi saṭṭhī nayasahassāni satthārā
vibhattāni. Pāli pana saṅkhepena āgatā. Evamidaṃ tividhamahāvāraṃ pañcadasakoṭṭhāsaṃ
saṭṭhinayasahassapaṭimaṇḍitaṃ abhidhammabhājanīyaṃ nāma niddiṭṭhanti veditabbaṃ.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 54 page 130-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3078              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3078              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=2866              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=2812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=2812              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]