ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                          5. Indriyavibhaṅga
                       1. Abhidhammabhājanīyavaṇṇanā
     [219] Idāni tadanantare indriyavibhaṅge bāvīsatīti gaṇanaparicchedo.
Indriyānīti paricchinnadhammanidassanaṃ. Idāni tāni sarūpato dassento
cakkhundriyantiādimāha. Tattha cakkhudvāre indattaṃ kāretīti cakkhundriyaṃ.
Sotaghānajivhākāyadvāre indattaṃ kāretīti kāyindriyaṃ. Vijānanalakkhaṇe indattaṃ
kāretīti manindriyaṃ. Itthībhāve indattaṃ kāretīti itthindriyaṃ. Purisabhāve
indattaṃ kāretīti purisindriyaṃ. Anupālanalakkhaṇe indattaṃ kāretīti
jīvitindriyaṃ. Sukhalakkhaṇe indattaṃ kāretīti sukhindriyaṃ.
Dukkhasomanassadomanassaupekkhālakkhaṇe indattaṃ kāretīti upekkhindriyaṃ.
Adhimokkhalakkhaṇe indattaṃ kāretīti saddhindriyaṃ. Paggahalakkhaṇe indattaṃ
kāretīti viriyindriyaṃ. Upaṭṭhānalakkhaṇe indattaṃ kāretīti satindriyaṃ.
Avikkhepalakkhaṇe indattaṃ kāretīti samādhindriyaṃ. Dassanalakkhaṇe indattaṃ
kāretīti paññindriyaṃ. anaññātaññassāmītipavatte jānanalakkhaṇe indattaṃ kāretīti
anaññātaññassāmītindriyaṃ. Ñātānaṃyeva dhammānaṃ puna ājānane indattaṃ kāretīti
aññindriyaṃ. Aññātāvībhāve indattaṃ kāretīti aññātāvindriyaṃ.
     Idha suttantabhājanīyannāma na gahitaṃ. Kasmā? suttante imāya paṭipāṭiyā
Bāvīsatiyā indriyānaṃ anāgatattā. Suttantasmiṃ hi katthaci dve indriyāni
kathitāni, katthaci tīṇi, katthaci pañca. Evaṃ pana nirantaraṃ dvāvīsati āgatāni
nāma natthi. Ayaṃ tāvettha aṭṭhakathānayo. Ayaṃ pana aparo nayo:- etesu hi
              atthato lakkhaṇādīhi        kamato ca vijāniyā
              bhedābhedā tathā kiccā    bhūmito ca vinicchayaṃ.
     Tattha cakkhvādīnaṃ tāva "cakkhatī"tiādinā 1- nayena attho pakāsito.
Pacchimesu pana tīsu paṭhamaṃ pubbabhāge anaññātaṃ amataṃ padaṃ catusaccadhammaṃ
vā jānissāmīti evaṃ paṭipannassa uppajjanato indriyaṭṭhasambhavato ca
anaññātaññassāmītindriyanti vuttaṃ, dutiyaṃ ājānanato ca indriyaṭṭhasambhavato
ca aññindriyaṃ, tatiyaṃ aññātāvino catūsu saccesu niṭṭhitaññāṇakiccassa
khīṇāsavasseva uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ.
     Ko panesa indriyaṭṭho nāmāti. Indaliṅgaṭṭho indriyaṭṭho, indadesitaṭṭho
indriyaṭṭho, indadiṭṭhaṭṭho indriyaṭṭho, indasiṭṭhaṭṭho indriyaṭṭho,
indajuṭṭhaṭṭho indriyaṭṭho, so sabbopi idha yathāyogaṃ yujjati, bhagavā hi
sammāsambuddho paramissariyabhāvato indo, kusalākusalañca kammaṃ kammesu kassaci
issariyābhāvato. Tenevettha kammasañjanitāni tāva 2- indriyāni kusalākusalakammaṃ
ulliṅgenti, tena ca siṭṭhānīti indaliṅgaṭṭhena indasiṭṭhaṭṭhena ca
indriyāni. Sabbāneva pana tāni 3- bhagavatā yabhābhūtato pakāsitāni ca abhisambuddhāni
cāti indadesitaṭṭhena indadiṭṭhaṭṭhena ca indriyāni. Teneva bhagavatā munindena
kānici gocarāsevanāya, kānici bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenapi
indriyāni. Apica ādhipaccasaṅkhātena issariyaṭṭhenāpi etāni indriyāni.
Cakkhuviññāṇādippavattiyaṃ hi cakkhvādīnaṃ siddhamādhipaccaṃ, tasmiṃ hi tikkhe
tikkhattā mande ca mandattāti ayaṃ tāvettha atthato vinicchayo.
     Lakkhaṇādīhīti lakkhaṇarasapaccupaṭṭhānapadaṭṭhānehipi cakkhvādīnaṃ vinicchayaṃ
vijāniyāti attho. Tāni panetesaṃ 4- lakkhaṇādīni heṭṭhā vuttāneva.
Paññindriyādīni hi cattāri atthato amohoyeva. Sesāni tattha sarūpenevāgatāni.
@Footnote: 1 cha.Ma. cakkhatīti cakkhūti....     2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. etāni              4 cha.Ma. nesaṃ
     Kamatoti ayampi desanākkamova. Tattha ajjhattadhammaṃ pariññāya ariyabhūmipaṭilābho
hotīti attabhāvapariyāpannāni cakkhundriyādīni paṭhamaṃ desitāni. So pana attabhāvo
yaṃ dhammaṃ upādāya itthīti vā purisoti vā saṅkhyaṃ gacchati, ayaṃ soti nidassanatthaṃ
tato itthindriyaṃ purisindriyañca. So duvidhopi jīvitindriyapaṭibaddhavuttīti
ñāpanatthaṃ tato jīvitindriyaṃ. Yāva tassa pavatti, tāva etesaṃ vedayitānaṃ anivatti.
Yañca kiñci vedayitaṃ, sabbantaṃ sukhadukkhanti ñāpanatthaṃ tato sukhindriyādīni.
Taṃnirodhatthaṃ pana ete dhammā bhāvetabbāti paṭipattidassanatthaṃ tato saddhādīni. Imāya
paṭipattiyā ekadhammo 1- paṭhamaṃ attani pātubhavatīti paṭipattiyā amoghabhāvadassanatthaṃ
tato anaññātaññassāmītindriyaṃ, tasseva phalattā tato anantaraṃ bhāvetabbattā
ca tato aññindriyaṃ. Ito paraṃ bhāvanāya imassa adhigamo, adhigate ca panimasmiṃ
natthi kiñci uttarikaraṇīyanti ñāpanatthaṃ ante paramassāsabhūtaṃ aññātāvindriyaṃ
desitanti ayamettha kamo.
     Bhedābhedāti jīvitindriyasseva cettha bhedo. Taṃ hi rūpajīvitindriyaṃ
arūpajīvitindriyanti duvidhaṃ hoti. Sesānaṃ abhedoti evamettha bhedābhedato
vinicchayaṃ vijāniyā.
     Kiccāti kimindriyānaṃ kiccanti ce. Cakkhundriyassa tāva "cakkhvāyatanaṃ
cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo"ti
vacanato yaṃ taṃ indriyapaccayabhāvena sādhetabbaṃ attano tikkhamandādibhāvena
cakkhuviññāṇādidhammānaṃ tikkhamandādisaṅkhātaattākārānuvattāpanaṃ, idaṃ
kiccanti. 2- Evaṃ sotaghānajivhākāyānaṃ. Manindriyassa pana sahajātadhammānaṃ attano
vasavattāpanaṃ, jīvitindriyassa sahajātadhammānupālanaṃ, itthindriyapurisindriyānaṃ
itthīpurisanimittakuttākappākārānuvidhānaṃ, sukhadukkhasomanassadomanassindriyānaṃ
sahajātadhamme abhibhavitvā yathāsakaṃ oḷārikākārānupāpanaṃ, upekkhindriyassa
@Footnote: 1 cha.Ma. esa dhammo      2 cha.Ma. kiccaṃ
Santapaṇītamajjhattākārānupāpanaṃ, saddhādīnaṃ paṭipakkhābhibhavanaṃ sampayuttadhammānañca
pasannākārādibhāvasampāpanaṃ, anaññātaññassāmītindriyassa saṃyojanattayappahānañceva
sampayuttakānañca tappahānābhimukhabhāvakaraṇaṃ, aññindriyassa kāmarāgabyāpādāditanu-
karaṇappahānañceva sahajātānañca attano vasānuvattāpanaṃ, aññātāvindriyassa
sabbakiccesu ussukkappahānañceva amatābhimukhabhāvapaccayatā ca sampayuttānanti
evamettha kiccato vinicchayaṃ vijāniyā.
     Bhūmitoti cakkhusotaghānajivhākāyaitthīpurisasukhadukkhadomanassindriyāni cettha
kāmāvacarāneva, manindriyajīvitindriyaupekkhindriyāni saddhāviriyasatisamādhi-
  paññindriyāni ca catubhūmipariyāpannāni, somanassindriyaṃ kāmāvacararūpāvacara-
  lokuttaravasena bhūmittayapariyāpannaṃ, avasāne tīṇi lokuttarānevāti evaṃ bhūmito
vinicchayaṃ vijāniyā. Evaṃ hi vijānanto:-
              saṃvegabahulo bhikkhu         ṭhito indriyasaṃvare
              indriyāni pariññāya       dukkhassantaṃ nigacchatīti.
     [220] Niddesavāre "yaṃ cakkhu catunnaṃ mahābhūtānan"tiādi sabbaṃ
dhammasaṅgaṇiyaṃ padabhājane 1- vuttanayeneva veditabbaṃ. Viriyindriyasamādhindriya-
niddesādīsu ca sammāvāyāmo micchāvāyāmo sammāsamādhi micchāsamādhītiādīni na
vuttāni. Kasmā? sabbasaṅgāhikattā. 2- Sabbasaṅgāhikāni hi idha indriyāni
kathitāni. Evaṃ santepettha dasa indriyāni lokiyāni kāmāvacarāneva, tīṇi
lokuttarāni, nava lokiyalokuttaramissakānīti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 saṅgaṇī. A. 1/595/364          2 cha.Ma. sabbasaṅgāhakattā



             The Pali Atthakatha in Roman Book 54 page 134-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3141              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3141              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3282              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3282              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]