ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page138.

2. Pañhāpucchakavaṇṇanā [221] Pañhāpucchake sabbesampi indriyānaṃ kusalādivibhāgo pālinayānusāreneva veditabbo. [223] Ārammaṇattikesu pana sattindriyā anārammaṇāti cakkhusotaghānajivhākāyaitthīpurisindriyāni sandhāya vuttaṃ. Jīvitindriyaṃ pana arūpamissakattā idha anāgataṃ. 1- Dvindriyāti dve indriyā. Sukhadukkhadvayaṃ sandhāyetaṃ vuttaṃ. Taṃ hi ekantaparittārammaṇaṃ. Domanassindriyaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇanti kāmāvacaradhamme ārabbha pavattikāle parittārammaṇaṃ hoti, rūpāvacarārūpāvacare pana ārabbha pavattikāle mahaggatārammaṇaṃ, paṇṇattiṃ ārabbha pavattikāle navattabbārammaṇaṃ. Navindriyā siyā parittārammaṇāti manindriyajīvitindriyasomanassindriyaupekkhindriyāni ceva saddhādipañcakañca sandhāya idaṃ vuttaṃ. Jīvitindriyañhi rūpamissakattā anārammaṇesu rūpadhammesu saṅgahitampi arūpakoṭṭhāsena siyāpakkhe saṅgahitaṃ. Cattāri indriyānīti sukhadukkhadomanassaaññātāvindriyāni. Tāni hi maggārammaṇattike na bhajanti. Maggahetukanti sahajātahetuṃ sandhāya vuttaṃ. Viriyavīmaṃsajeṭṭhakakāle siyā maggādhipati, chandacittajeṭṭhakakāle siyā navattabbā. Dasindriyā siyā uppannā sīyā uppādinoti satta rūpindriyāni tīṇi ca vipākindriyāni sandhāyetaṃ vuttaṃ. Dasindriyāni domanassena saddhiṃ heṭṭhā vuttāneva. Tattha domanassindriyaṃ paṇṇattiṃ ārabbha pavattikāle navattabbārammaṇaṃ, sesāni nibbānapaccavekkhaṇakālepi. Tīṇindriyāni bahiddhārammaṇānīti tīṇi lokuttarindriyāni. Cattārīti sukhadukkhasomanassadomanassāni. Tāni hi ajjhattadhammepi bahiddhādhammepi ārabbha pavattanti. Aṭṭhindriyāti @Footnote: 1 cha.Ma. anābhaṭṭhaṃ

--------------------------------------------------------------------------------------------- page139.

Manindriyajīvitindriyaupekkhindriyāni ceva saddhādipañcakañca. Tattha ākiñcaññāyatanakāle navattabbārammaṇatā veditabbā. Iti imasmimpi pañhāpucchake dasindriyāni kāmāvacarāni, tīṇi lokuttarāni, nava lokiyalokuttaramissakāneva kathitānīti ayampi abhidhammabhājanīyena saddhiṃ ekaparicchedova hoti. Ayaṃ pana indriyavibhaṅgo dve parivaṭṭe 1- nīharitvā bhājetvā dassitoti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya indriyavibhaṅgavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. dveparivaṭṭaṃ


             The Pali Atthakatha in Roman Book 54 page 138-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3232&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3232&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3433              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3348              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3348              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]