ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 54 : PALI ROMAN Vibhanga.A. (sammoha.)

                       2. Abhidhammabhajaniyavannana
     [243] Evam mahapathavim pattharanto viya akasam vittharayanto viya ca
sabbadhammesu appatihatanano sattha suttantabhajaniye nigganthim nijjatam ca
paccayakaram nanacittavasena dassetva idani yasma na kevalam ayam paccayakaro
nanacittesuyeva hoti, ekacittepi hotiyeva, tasma abhidhammabhajaniyavasena
ekacittakkhanikam paccayakaram nanappakarato dassetum avijjapaccaya sankharoti-
adina nayena matikam tava thapesi. Evam thapitaya pana matikaya:-
              avijjadihi mulehi        nava mulapada nava
              naya tattha catukkani      varabhedanca dipaye.
     Tatrayam dipana:- ettha hi avijjasankharavinnananamachatthayatanaphassa-
vedanatanhupadanappabhedehi avijjadihi navahi mulapadehi avijjadiko sankharadiko
vinnanadiko namadiko chatthayatanadiko phassadiko vedanadiko tanhadiko
upadanadikoti ime nava mulapada nava naya honti.
     Tesu yo tava ayam avijjadiko nayo, tattha paccayacatukkam hetucatukkam
sampayuttacatukkam annamannacatukkanti cattari catukkani honti. Yatha cettha, evam
sesesupiti ekekasmim naye catunnam catunnam catukkanam vasena chattimsa catukkani. Tattha
ekekena catukkena catunnam catunnam varanam sangahitatta catunnampi catukkanam vasena
ekekasmim naye solasa solasa varati catucattalisadhikam varasatam hotiti veditabbam.
                           1. Paccayacatukka
     tattha yadetam sabbapathame avijjamulake naye paccayacatukkam, tasmim pathamo
namarupatthane namassa salayatanatthane chatthayatanassa ca vuttatta
aparipunnaangadvayayutto dvadasangikavaro nama. Dutiyo namarupatthane namasseva
salayatanatthane ca na kassaci vuttatta aparipunnaekangayutto ekadasangikavaro
Nama. Tatiyo salayatanatthane salayatanassa vuttatta paripunnaekangayutto
dvadasangikavaro nama. Catuttho pana paripunnadvadasangikoyeva.
     Tattha siya:- ayampi chatthayatanapaccaya phassoti vuttatta aparipunnekanga-
yuttoyevati. Na tassa anangatta. Phassoyeva hi ettha angam, na chatthayatanam.
Tasma tassa anangatta nayam aparipunnaekangayuttoti. Atthakathayam pana vuttam
"pathamo sabbasangahikatthena, dutiyo paccayavisesatthena, tatiyo gabbhaseyyakasattanam
vasena, catuttho opapatikasattanam vasena gahito. Tatha pathamo sabbasangahikatthena,
dutiyo paccayavisesatthena, tatiyo aparipunnayatanavasena, catuttho paripunnayatanavasena
gahito. Tatha pathamo sabbasangahikattheneva, dutiyo mahanidanasuttantavasena, 1-
tatiyo rupabhavavasena, catuttho kamabhavavasena gahito"ti.
     Tattha pathamo imesu dutiyadisu tisu varesu na katthaci na pavisatiti
sabbasangahikoti vutto. Sesanam viseso parato avibhavissati. Tassa vibhavattham:-
            yam yattha annatha vuttam      avuttancapi yam yahim
            yam yatha paccayo yassa      tam sabbamupalakkhaye.
     Tatrayam nayo:- avisesena tava catusupi etesu suttantabhajaniye viya
sankharati avatva sankharoti vuttam, tam kasmati. Ekacittakkhanikatta. Tatra hi
nanacittakkhaniko paccayakaro vibhatto, idha ekacittakkhaniko araddho.
Ekacittakkhane ca bahu cetana na santiti sankharati avatva sankharoti vuttam.
     Pathamavare panettha ekacittakkhanapariyapannadhammasangahanato sabbatthana-
sadharanato ca rupam chaddetva "vinnanapaccaya naman"tveva vuttam. Tanhi
ekacittakkharapariyapannam sabbatthanasadharananca, na katthaci vinnanappavattitthane
na pavattati. Yasma ca ekacittakkhanapariyapanno ekovettha phasso, tasma
tassanurupam paccayabhutam ayatanam ganhanto salayatanatthane "namapaccaya
@Footnote: 1 di.Ma. 10/95/49
Chatthayatanan"ti ekam manayatanamyeva aha. Tanhi ekassa akusalaphassassa
anurupapaccayabhutam. Kamancetam sankharapaccaya vinnananti etthapi vuttam,
hetuphalavisesadassanattham pana angaparipuranatthanca 1- puna idha gahitam. Tatra hi
etassa visesena sankharo hetu, avisesena namam phalam. Idha panassa avisesena
namam hetu, visesena phasso phalanti. Sokadayo pana yasma sabbe ekacittakkhane
na sambhavanti, sabbasmim ca cittappavattitthane ceva citte ca nappavattanti,
tasma na gahita. Jatijaramaranani pana acittakkhanamattanipi samanani
cittakkhane antogadhatta angaparipuranattham gahitani. Evam tavettha yam annatha
vuttam, yanca avuttam, tam veditabbam.
     Yam panettha ito paresu varesu vuttam, tassattho vuttanayeneva veditabbo.
Yasmim yasmim pana vare yo yo viseso agato, tam tam tattha tattheva pakasayissama.
     Yam yatha paccayo yassati ettha pana sankharassa avijja sampayutta-
dhammasadharanehi sahajataannamannanissayasampayuttaatthiavigatapaccayehi chahi
hetupaccayena cati sattadha paccayo. Tattha yasma parato hetucatukkadini tini
catukkani avigatasampayuttaannamannapaccayavasena vuttani, tasma idha tani
apanetva avasesanam vasena avijja sankharassa catudha paccayoti veditabbo.
     Sankharo vinnanassa sadharanehi chahi kammaharapaccayehi cati atthadha
paccayo, idha pana teyeva tayo apanetva pancadhapi. Vinnanam namassa
sadharanehi chahi indriyaharadhipatihi cati navadha, idha pana teyeva tayo
apanetva chadha. Namam salayatanassa 2- sadharanehi chahi. Kinci panettha
adhipatipaccayena, kinci aharapaccayadihiti anekadha. Idha pana teyeva tayo
apanetva tidha catudha pancadha va. Salayatanam phassassa yatha vinnanam namassa,
evam phasso vedanaya sadharanehi chahi aharapaccayena cati sattadha. Idha
@Footnote: 1 cha.Ma. angapunnatthanca            2 cha.Ma. chatthayatanassa
Pana teyeva tayo apanetva catudha. Vedana tanhaya sadharanehi chahi
jhanindriyapaccayehi cati atthadha, idha pana teyeva tayo apanetva pancadha.
Tanha upadanassa yatha avijja sankharassa, evam upadanam bhavassa sadharanehi
chahi maggapaccayena cati sattadha, idha pana teyeva tayo apanetva catudha.
Bhavo jatiya yasma jatiti idha sankhatalakkhanam adhippetam, tasma pariyayena
upanissayapaccayeneva paccayo. Tatha jati jaramaranassati.
     Ye ca 1- evam vadanti "imasmim catukke sabbesampi sankharadinam avijjadayo
sahajatapaccayena paccaya honti. Sahajatapaccayavaseneva hi pathamavaro araddho"ti,
te bhavadinam tatha abhavam sesapaccayananca sambhavam dassetva patikkhipitabba. Na
hi bhavo jatiya sahajatapaccayo hoti, na jati jaramaranassa. Ye cetesam
sankharadinam avasesa paccaya vutta, tepi sambhavantiyeva. Tasma na sakka
chaddetunti. Evam tava pathamavare yam yattha annatha vuttam, avuttancapi yam
yahim, yanca yatha yassa paccayo hoti, tam veditabbam. Dutiyavaradisupi
eseva nayo.
     Ayam pana viseso:- dutiyavare "namapaccaya phasso"ti vatva
salayatanatthane na kinci vuttam, tam kimatthanti. Paccayavisesadassanatthanceva
mahanidanadesanasangahatthanca. Phassassa hi na kevalanca salayatanameva 2- paccayo,
vedanakkhandhadayo pana tayo khandhapi paccayayeva. Mahanidanasuttante cassa
"atthi idappaccaya phassoti iti putthena sata ananda atthitissa vacaniyam.
Kimpaccaya phassoti iti ce vadeyya, namapaccaya phassoti iccassa vacaniyan"ti 3-
evam salayatanam chaddetva ekadasangiko paticcasamuppado vutto. Tasma
imassa paccayavisesassa dassanattham imissa ca mahanidanasuttantadesanaya
@Footnote: 1 cha.Ma. pana       2 cha.Ma. chatthayatanameva
@3 di.Ma. 10/96/50
Pariggahattham dutiyavare "namapaccaya phasso"ti vatva salayatanatthane na kinci
vuttanti. Esa tava dutiyavare viseso.
     Tatiyavare pana "vinnanapaccaya namarupan"ti suttantabhajaniye agatameva
catutthamangam vuttam, tam ekacittakkhanikatta paccayakarassa idha ayuttanti
ce. Tam nayuttam, kasma? salakkhane 1- paccayabhavato. Sacepi hi tattha rupam
cittakkhanato uddham titthati, tathapissa tam vinnanam salakkhane paccayo hoti.
Katham? purejatassa tava cittasamutthanassa annassa va pacchajatapaccayena.
Vuttanhetam "pacchajata cittacetasika dhamma purejatassa imassa kayassa
pacchajatapaccayena paccayo"ti. 2- Sahajatassa pana cittasamutthanassa
nissayapaccayena paccayo. Yathaha "cittacetasika dhamma cittasamutthananam rupanam
nissayapaccayena paccayo"ti. 3-
     Yadi evam purimavaresu kasma evam na vuttanti. Rupappavattidesam sandhaya
desitatta. Ayanhi paccayakaro rupappavattidese kamabhave gabbhaseyyakananceva
aparipunnayatanaopapatikananca rupavacaradevananca vasena desito. Tenevettha
"namarupapaccaya salayatanan"ti avatva chatthayatananti vuttam. Tattha namam
hettha vuttanayameva. Rupam pana hadayarupam veditabbam. Tam panetassa salayatanassa
nissayapaccayena ceva purejatapaccayena cati dvidha paccayo hotiti esa tatiyavare
viseso.
     Catutthavaro pana yonivasena samsedajaopapatikanam 4- ayatanavasena
paripunnayatananam bhavavasena kamavacarasattanam vasena vutto. Tenevettha "namarupa-
paccaya salayatanan"ti vuttam. Tattha namam salayatanassa sahajatadihi, cakkhvayatanadinam
pacchajatapaccayena. Rupe hadayarupam salayatanassa nissayapaccayapurejatapaccayehi,
@Footnote: 1 cha.Ma. sakakkhane. evamuparipi         2 abhi. 40/11/7
@3 abhi. 40/8/5                   4 cha.Ma. opapatikanam
Cattari mahabhutani cakkhvayatanadinam sahajatanissayaatthiavigatehi. Yasma panesa
ekacittakkhaniko paccayakaro, tasma ettha salayatanapaccayati avatva
"../../bdpicture/chatthayatanapaccaya phasso"ti vuttoti ayam catutthavare visesoti. 1-
     Evametesam nanakaranam 2- natva puna sabbesveva tesu visesena pathamaka
dve vara arupabhave paccayakaradassanattham vuttati veditabba. Arupabhavasminhi
rupena asammissani paticcasamuppadangani pavattanti. Tatiyo rupabhave paccayakara-
dassanattham vutto. Rupabhavasminhi satipi rupasammissakatte salayatanam nappavattati.
Catuttho kamabhave paccayakaradassanattham vutto. Kamabhavasminhi sakalam salayatanam
pavattati. Tatiyo va rupabhave ceva kambhave ca aparipunnayatananam akusalappavattikkhanam
sandhaya vutto. Catuttho va kamabhave paripunnayatananam. Pathamo va sabbatthagamitam
sandhaya vutto. So hi na katthaci cittappavattidese na pavattati. Dutiyo
paccayavisesam sandhaya vutto. Ekadasangikattanhettha phassassa ca namapaccayattam
paccayaviseso. Tatiyo purimayonidvayam sandhaya vutto. Purimasu hi dvisu yonisu
so sambhavati tattha sada salayatanassa asambhavato. Catuttho pacchimayonidvayam
sandhaya vutto. Pacchimasu hi dvisu yonisu so sambhavati tattha sada salayatanassa
sambhavatoti.
     Ettavata ca yam vuttam catusupi varesu:-
           "yam yattha annatha vuttam          avuttancapi yam yahim
            yam yatha paccayo yassa          tam sabbamupalakkhaye"ti.
     Gathaya atthadipana kata hotiti. 3-
            Etenevanusarena           sabbametam nayam ito
            viseso yo ca tam janna        catukkesu paresupi.
@Footnote: 1 cha.Ma. iti-saddo na dissati      2 cha.Ma. nanakaranam     3 cha.Ma. hoti
                           2. Hetucatukka
     [244] Tattha yo tava idha vutto nayo, so sabbattha pakatoyeva.
Viseso pana evam veditabbo:- hetucatukke tava avijja hetu assati
avijjahetuko, avijja assa sahavattanato yava bhanga pavattika gamikati vuttam
hoti. "avijjapaccaya"ti ca ettavata sahajatadipaccayavasena sadharanato
sankharassa avijja paccayoti dassetva puna "avijjahetuko"ti eteneva
visesato avigatapaccayata dassita. Sankharapaccaya vinnanam sankharahetukantiadisupi
eseva nayo.
     Kasma pana bhavadisu hetukaggahanam na katanti. Avigatapaccayaniyamabhavato
abhavato ca avigatapaccayassa. "tattha katamo upadanapaccaya bhavo, thapetva
upadanam vedanakkhandho sannakkhandho sankharakkhandho vinnanakkhandho, ayam
vuccati upadanapaccaya bhavo"ti vacanato upadanapaccaya catunnam khandhanam idha
bhavoti namam. Sankharakkhandhe ca "jati dvihi khandhehi sangahita"tiadivacanato 1-
jatijaramaranani antogadhani.
     Tattha yava upadanam, tava jatijaramarananam anupalabbhanato upadanam
bhavassa na niyamato avigatapaccayo hoti. "ya tesam tesam dhammanam jati"tiadi-
vacanato sankhatalakkhanesu jatiya jaramaranasankhatassa bhavassa jatikkhanamatteyeva
abhavato avigatapaccayabhavo na sambhavati. Tatha jatiya jaramaranakkhane abhavato.
Upanissayapaccayeneva pana bhavo jatiya. Jati jaramaranassa paccayoti sabbathapi
avigatapaccayaniyamabhavato abhavato ca avigatapaccayassa bhavadisu hetukaggahanam na
katanti veditabbam.
     Keci panahu:- "bhavo duvidhena"ti vacanato upapattimissako bhavo, na
ca upapattibhavassa upadanam avigatapaccayo hotiti "upadanapaccaya bhavo
@Footnote: 1 abhi. 36/71/13
Upadanahetuko"ti avatva "upadanapaccaya bhavo"ti vutto. Idha pacchinnatta
paratopi na vuttanti. Tam idha upapattimissakassa bhavassa anadhippetatta ayuttam.
Arupakkhandha hi idha bhavoti agata.
     Bhavapaccaya jatiti etthapi 1- thapetva jatijaramaranani avaseso bhavo
jatiya paccayoti veditabbo. Kasma? jatiadinam jatiya appaccayatta. Yadi
evam "thapetva jatijaramaranani bhavo jatiya paccayo"ti vattabboti. Ama
vattabbo, vattabbapadesabhavato pana na vutto. Dasamanganiddese hi upadana-
paccayasambhuto bhavo vattabbo, ekadasamanganiddese jati vattabba. Yo pana
bhavo jatiya paccayo, tassa vattabbapadeso natthiti vattabbapadesabhavato na
vutto. Avuttopi pana yuttito gahetabboti. Vinnanapaccaya namarupantiadisu
ca vinnanadinam avigatapaccayabhavasambhavato vinnanahetukadivacanam katanti esa
hetucatukke viseso.
                         --------------
                          3. Sampayuttacatukka
     [245] Sampayuttacatukkepi avijjapaccayati ettavata sahajatadipaccaya-
vasena sankharassa avijjapaccayatam dassetva puna "avijjasampayutto"ti
sampayuttapaccayata dassita. Sesapadesupi eseva nayo. Yasma pana arupinam dhammanam
rupadhammehi sampayogo natthi, tasma vinnanapaccaya namarupantiadisupi 2-
tatiyacatutthavarapadesu "vinnanasampayuttam naman"tiadina nayena yam labbhati,
tadeva gahitanti esa sampayuttacatukke viseso.
                          4. Annamannacatukka
     [246] Annamannacatukkepi avijjapaccayati sahajatadipaccayavasena
sankharassa avijjapaccayatam dassetva "sankharapaccayapi avijja"ti
@Footnote: 1 cha.Ma. ettha ca           2 cha.Ma. pi-saddo na dissati
Annamannapaccayata dassita. Sesapadesupi eseva nayo. Yasma pana bhavo nippadeso,
upadanam sappadesam, sappadesadhammo ca nippadesadhammassa paccayo hoti. Na
nippadesadhammo sappadesadhammassa, tasma ettha "bhavapaccayapi upadanan"ti na
vuttam. Hettha va desanaya pacchinnatta evam na vuttam. Yasma pana 1-
namarupapaccaya salayatanam atthi, salayatanapaccaya ekacittakkhane namarupam natthi,
yassa salayatanam annamannapaccayo bhaveyya, tasma catutthavare "salayatanapaccayapi 2-
namarupan"ti yam labbhati tadeva gahitanti esa annamannacatukke viseso.
                        Avijjamulakanayamatika.
                           ----------
                        Sankharadimulakanayamatika
     [247] Idani sankharapaccaya avijjati sankharamulakanayo araddho.
Tatthapi yatha avijjamulake, evam cattari catukkani solasa ca vara veditabba.
Pathamacatukke pana pathamavarameva dassetva desana sankhitta. Yatha cettha, evam
vinnanamulakadisupi. Tattha sabbesveva tesu sankharamulakadisu atthasu nayesu
"sankharapaccaya avijja"tiadina nayena sahajatadipaccayavasena avijjaya
sankharadipaccayatam dassetva puna "avijjapaccaya sankharo"tiadina nayena
ekacittakkhanepi paccayakaracakkassa pavatti dassita.
     Kasma pana bhavamulaka jatijaramaranamulaka va naya na vutta, kim
bhavapaccaya avijja na hotiti? no na hoti, "sankharapaccaya avijja"ti
evamadisu pana vuccamanesu na koci bhavapariyapanno dhammo avijjaya paccayo
na vutto. Tasma apubbassa annassa avijjapaccayassa vattabbassa abhavato
bhavamulakanayo na vutto. Bhavaggahanena ca avijjapi sangaham gacchati, tasma
"bhavapaccaya avijja"ti vuccamane "avijjapaccaya avijja"tipi vuttam siya, na
@Footnote: 1 cha.Ma. ca           2 cha.Ma. chatthayatanapaccayapi
Ca ekacittakkhane avijja avijjaya paccayo nama hoti. Tattha pacchinnattava
jatijaramaranamulakapi naya na gahita. Apica bhave jatijaramarananipi antogadhani,
na cetani ekacittakkhane avijjaya paccaya hontiti bhavamulaka jatijaramaranamulaka
va naya na vuttati.
                           Matikavannana.
                            ---------



             The Pali Atthakatha in Roman Book 54 page 215-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5069&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5069&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3774              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]