ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page215.

2. Abhidhammabhājanīyavaṇṇanā [243] Evaṃ mahāpaṭhaviṃ pattharanto viya ākāsaṃ vitthārayanto viya ca sabbadhammesu appaṭihatañāṇo satthā suttantabhājanīye niggaṇṭhiṃ nijjaṭaṃ ca paccayākāraṃ nānācittavasena dassetvā idāni yasmā na kevalaṃ ayaṃ paccayākāro nānācittesuyeva hoti, ekacittepi hotiyeva, tasmā abhidhammabhājanīyavasena ekacittakkhaṇikaṃ paccayākāraṃ nānappakārato dassetuṃ avijjāpaccayā saṅkhāroti- ādinā nayena mātikaṃ tāva ṭhapesi. Evaṃ ṭhapitāya pana mātikāya:- avijjādīhi mūlehi nava mūlapadā nava nayā tattha catukkāni vārabhedañca dīpaye. Tatrāyaṃ dīpanā:- ettha hi avijjāsaṅkhāraviññāṇanāmachaṭṭhāyatanaphassa- vedanātaṇhupādānappabhedehi avijjādīhi navahi mūlapadehi avijjādiko saṅkhārādiko viññāṇādiko nāmādiko chaṭṭhāyatanādiko phassādiko vedanādiko taṇhādiko upādānādikoti ime nava mūlapadā nava nayā honti. Tesu yo tāva ayaṃ avijjādiko nayo, tattha paccayacatukkaṃ hetucatukkaṃ sampayuttacatukkaṃ aññamaññacatukkanti cattāri catukkāni honti. Yathā cettha, evaṃ sesesupiti ekekasmiṃ naye catunnaṃ catunnaṃ catukkānaṃ vasena chattiṃsa catukkāni. Tattha ekekena catukkena catunnaṃ catunnaṃ vārānaṃ saṅgahitattā catunnampi catukkānaṃ vasena ekekasmiṃ naye soḷasa soḷasa vārāti catucattāḷīsādhikaṃ vārasataṃ hotīti veditabbaṃ. 1. Paccayacatukka tattha yadetaṃ sabbapaṭhame avijjāmūlake naye paccayacatukkaṃ, tasmiṃ paṭhamo nāmarūpaṭṭhāne nāmassa saḷāyatanaṭṭhāne chaṭṭhāyatanassa ca vuttattā aparipuṇṇaaṅgadvayayutto dvādasaṅgikavāro nāma. Dutiyo nāmarūpaṭṭhāne nāmasseva saḷāyatanaṭṭhāne ca na kassaci vuttattā aparipuṇṇaekaṅgayutto ekādasaṅgikavāro

--------------------------------------------------------------------------------------------- page216.

Nāma. Tatiyo saḷāyatanaṭṭhāne saḷāyatanassa vuttattā paripuṇṇaekaṅgayutto dvādasaṅgikavāro nāma. Catuttho pana paripuṇṇadvādasaṅgikoyeva. Tattha siyā:- ayampi chaṭṭhāyatanapaccayā phassoti vuttattā aparipuṇṇekaṅga- yuttoyevāti. Na tassa anaṅgattā. Phassoyeva hi ettha aṅgaṃ, na chaṭṭhāyatanaṃ. Tasmā tassa anaṅgattā nāyaṃ aparipuṇṇaekaṅgayuttoti. Aṭṭhakathāyaṃ pana vuttaṃ "paṭhamo sabbasaṅgāhikaṭṭhena, dutiyo paccayavisesaṭṭhena, tatiyo gabbhaseyyakasattānaṃ vasena, catuttho opapātikasattānaṃ vasena gahito. Tathā paṭhamo sabbasaṅgāhikaṭṭhena, dutiyo paccayavisesaṭṭhena, tatiyo aparipuṇṇāyatanavasena, catuttho paripuṇṇāyatanavasena gahito. Tathā paṭhamo sabbasaṅgāhikaṭṭheneva, dutiyo mahānidānasuttantavasena, 1- tatiyo rūpabhavavasena, catuttho kāmabhavavasena gahito"ti. Tattha paṭhamo imesu dutiyādīsu tīsu vāresu na katthaci na pavisatīti sabbasaṅgāhikoti vutto. Sesānaṃ viseso parato āvībhavissati. Tassā vibhāvatthaṃ:- yaṃ yattha aññathā vuttaṃ avuttañcāpi yaṃ yahiṃ yaṃ yathā paccayo yassa taṃ sabbamūpalakkhaye. Tatrāyaṃ nayo:- avisesena tāva catūsupi etesu suttantabhājanīye viya saṅkhārāti avatvā saṅkhāroti vuttaṃ, taṃ kasmāti. Ekacittakkhaṇikattā. Tatra hi nānācittakkhaṇiko paccayākāro vibhatto, idha ekacittakkhaṇiko āraddho. Ekacittakkhaṇe ca bahū cetanā na santīti saṅkhārāti avatvā saṅkhāroti vuttaṃ. Paṭhamavāre panettha ekacittakkhaṇapariyāpannadhammasaṅgahaṇato sabbaṭṭhāna- sādhāraṇato ca rūpaṃ chaḍḍetvā "viññāṇapaccayā nāman"tveva vuttaṃ. Tañhi ekacittakkharapariyāpannaṃ sabbaṭṭhānasādhāraṇañca, na katthaci viññāṇappavattiṭṭhāne na pavattati. Yasmā ca ekacittakkhaṇapariyāpanno ekovettha phasso, tasmā tassānurūpaṃ paccayabhūtaṃ āyatanaṃ gaṇhanto saḷāyatanaṭṭhāne "nāmapaccayā @Footnote: 1 dī.Ma. 10/95/49

--------------------------------------------------------------------------------------------- page217.

Chaṭṭhāyatanan"ti ekaṃ manāyatanaṃyeva āha. Tañhi ekassa akusalaphassassa anurūpapaccayabhūtaṃ. Kāmañcetaṃ saṅkhārapaccayā viññāṇanti etthāpi vuttaṃ, hetuphalavisesadassanatthaṃ pana aṅgaparipūraṇatthañca 1- puna idha gahitaṃ. Tatra hi etassa visesena saṅkhāro hetu, avisesena nāmaṃ phalaṃ. Idha panassa avisesena nāmaṃ hetu, visesena phasso phalanti. Sokādayo pana yasmā sabbe ekacittakkhaṇe na sambhavanti, sabbasmiṃ ca cittappavattiṭṭhāne ceva citte ca nappavattanti, tasmā na gahitā. Jātijarāmaraṇāni pana acittakkhaṇamattānipi samānāni cittakkhaṇe antogadhattā aṅgaparipūraṇatthaṃ gahitāni. Evaṃ tāvettha yaṃ aññathā vuttaṃ, yañca avuttaṃ, taṃ veditabbaṃ. Yaṃ panettha ito paresu vāresu vuttaṃ, tassattho vuttanayeneva veditabbo. Yasmiṃ yasmiṃ pana vāre yo yo viseso āgato, taṃ taṃ tattha tattheva pakāsayissāma. Yaṃ yathā paccayo yassāti ettha pana saṅkhārassa avijjā sampayutta- dhammasādhāraṇehi sahajātaaññamaññanissayasampayuttaatthiavigatapaccayehi chahi hetupaccayena cāti sattadhā paccayo. Tattha yasmā parato hetucatukkādīni tīṇi catukkāni avigatasampayuttaaññamaññapaccayavasena vuttāni, tasmā idha tāni apanetvā avasesānaṃ vasena avijjā saṅkhārassa catudhā paccayoti veditabbo. Saṅkhāro viññāṇassa sādhāraṇehi chahi kammāhārapaccayehi cāti aṭṭhadhā paccayo, idha pana teyeva tayo apanetvā pañcadhāpi. Viññāṇaṃ nāmassa sādhāraṇehi chahi indriyāhārādhipatīhi cāti navadhā, idha pana teyeva tayo apanetvā chadhā. Nāmaṃ saḷāyatanassa 2- sādhāraṇehi chahi. Kiñci panettha adhipatipaccayena, kiñci āhārapaccayādīhīti anekadhā. Idha pana teyeva tayo apanetvā tidhā catudhā pañcadhā vā. Saḷāyatanaṃ phassassa yathā viññāṇaṃ nāmassa, evaṃ phasso vedanāya sādhāraṇehi chahi āhārapaccayena cāti sattadhā. Idha @Footnote: 1 cha.Ma. aṅgapuṇṇatthañca 2 cha.Ma. chaṭṭhāyatanassa

--------------------------------------------------------------------------------------------- page218.

Pana teyeva tayo apanetvā catudhā. Vedanā taṇhāya sādhāraṇehi chahi jhānindriyapaccayehi cāti aṭṭhadhā, idha pana teyeva tayo apanetvā pañcadhā. Taṇhā upādānassa yathā avijjā saṅkhārassa, evaṃ upādānaṃ bhavassa sādhāraṇehi chahi maggapaccayena cāti sattadhā, idha pana teyeva tayo apanetvā catudhā. Bhavo jātiyā yasmā jātīti idha saṅkhatalakkhaṇaṃ adhippetaṃ, tasmā pariyāyena upanissayapaccayeneva paccayo. Tathā jāti jarāmaraṇassāti. Ye ca 1- evaṃ vadanti "imasmiṃ catukke sabbesampi saṅkhārādīnaṃ avijjādayo sahajātapaccayena paccayā honti. Sahajātapaccayavaseneva hi paṭhamavāro āraddho"ti, te bhavādīnaṃ tathā abhāvaṃ sesapaccayānañca sambhavaṃ dassetvā paṭikkhipitabbā. Na hi bhavo jātiyā sahajātapaccayo hoti, na jāti jarāmaraṇassa. Ye cetesaṃ saṅkhārādīnaṃ avasesā paccayā vuttā, tepi sambhavantiyeva. Tasmā na sakkā chaḍḍetunti. Evaṃ tāva paṭhamavāre yaṃ yattha aññathā vuttaṃ, avuttañcāpi yaṃ yahiṃ, yañca yathā yassa paccayo hoti, taṃ veditabbaṃ. Dutiyavārādīsupi eseva nayo. Ayaṃ pana viseso:- dutiyavāre "nāmapaccayā phasso"ti vatvā saḷāyatanaṭṭhāne na kiñci vuttaṃ, taṃ kimatthanti. Paccayavisesadassanatthañceva mahānidānadesanāsaṅgahatthañca. Phassassa hi na kevalañca saḷāyatanameva 2- paccayo, vedanākkhandhādayo pana tayo khandhāpi paccayāyeva. Mahānidānasuttante cassa "atthi idappaccayā phassoti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ. Kiṃpaccayā phassoti iti ce vadeyya, nāmapaccayā phassoti iccassa vacanīyan"ti 3- evaṃ saḷāyatanaṃ chaḍḍetvā ekādasaṅgiko paṭiccasamuppādo vutto. Tasmā imassa paccayavisesassa dassanatthaṃ imissā ca mahānidānasuttantadesanāya @Footnote: 1 cha.Ma. pana 2 cha.Ma. chaṭṭhāyatanameva @3 dī.Ma. 10/96/50

--------------------------------------------------------------------------------------------- page219.

Pariggahatthaṃ dutiyavāre "nāmapaccayā phasso"ti vatvā saḷāyatanaṭṭhāne na kiñci vuttanti. Esa tāva dutiyavāre viseso. Tatiyavāre pana "viññāṇapaccayā nāmarūpan"ti suttantabhājanīye āgatameva catutthamaṅgaṃ vuttaṃ, taṃ ekacittakkhaṇikattā paccayākārassa idha ayuttanti ce. Taṃ nāyuttaṃ, kasmā? salakkhaṇe 1- paccayabhāvato. Sacepi hi tattha rūpaṃ cittakkhaṇato uddhaṃ tiṭṭhati, tathāpissa taṃ viññāṇaṃ salakkhaṇe paccayo hoti. Kathaṃ? purejātassa tāva cittasamuṭṭhānassa aññassa vā pacchājātapaccayena. Vuttañhetaṃ "pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo"ti. 2- Sahajātassa pana cittasamuṭṭhānassa nissayapaccayena paccayo. Yathāha "cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo"ti. 3- Yadi evaṃ purimavāresu kasmā evaṃ na vuttanti. Rūpappavattidesaṃ sandhāya desitattā. Ayañhi paccayākāro rūpappavattidese kāmabhave gabbhaseyyakānañceva aparipuṇṇāyatanaopapātikānañca rūpāvacaradevānañca vasena desito. Tenevettha "nāmarūpapaccayā saḷāyatanan"ti avatvā chaṭṭhāyatananti vuttaṃ. Tattha nāmaṃ heṭṭhā vuttanayameva. Rūpaṃ pana hadayarūpaṃ veditabbaṃ. Taṃ panetassa saḷāyatanassa nissayapaccayena ceva purejātapaccayena cāti dvidhā paccayo hotīti esa tatiyavāre viseso. Catutthavāro pana yonivasena saṃsedajaopapātikānaṃ 4- āyatanavasena paripuṇṇāyatanānaṃ bhavavasena kāmāvacarasattānaṃ vasena vutto. Tenevettha "nāmarūpa- paccayā saḷāyatanan"ti vuttaṃ. Tattha nāmaṃ saḷāyatanassa sahajātādīhi, cakkhvāyatanādīnaṃ pacchājātapaccayena. Rūpe hadayarūpaṃ saḷāyatanassa nissayapaccayapurejātapaccayehi, @Footnote: 1 cha.Ma. sakakkhaṇe. evamuparipi 2 abhi. 40/11/7 @3 abhi. 40/8/5 4 cha.Ma. opapātikānaṃ

--------------------------------------------------------------------------------------------- page220.

Cattāri mahābhūtāni cakkhvāyatanādīnaṃ sahajātanissayaatthiavigatehi. Yasmā panesa ekacittakkhaṇiko paccayākāro, tasmā ettha saḷāyatanapaccayāti avatvā "../../bdpicture/chaṭṭhāyatanapaccayā phasso"ti vuttoti ayaṃ catutthavāre visesoti. 1- Evametesaṃ nānākāraṇaṃ 2- ñatvā puna sabbesveva tesu visesena paṭhamakā dve vārā arūpabhave paccayākāradassanatthaṃ vuttāti veditabbā. Arūpabhavasmiñhi rūpena asammissāni paṭiccasamuppādaṅgāni pavattanti. Tatiyo rūpabhave paccayākāra- dassanatthaṃ vutto. Rūpabhavasmiñhi satipi rūpasammissakatte saḷāyatanaṃ nappavattati. Catuttho kāmabhave paccayākāradassanatthaṃ vutto. Kāmabhavasmiñhi sakalaṃ saḷāyatanaṃ pavattati. Tatiyo vā rūpabhave ceva kāmbhave ca aparipuṇṇāyatanānaṃ akusalappavattikkhaṇaṃ sandhāya vutto. Catuttho vā kāmabhave paripuṇṇāyatanānaṃ. Paṭhamo vā sabbatthagāmitaṃ sandhāya vutto. So hi na katthaci cittappavattidese na pavattati. Dutiyo paccayavisesaṃ sandhāya vutto. Ekādasaṅgikattañhettha phassassa ca nāmapaccayattaṃ paccayaviseso. Tatiyo purimayonidvayaṃ sandhāya vutto. Purimāsu hi dvīsu yonīsu so sambhavati tattha sadā saḷāyatanassa asambhavato. Catuttho pacchimayonidvayaṃ sandhāya vutto. Pacchimāsu hi dvīsu yonīsu so sambhavati tattha sadā saḷāyatanassa sambhavatoti. Ettāvatā ca yaṃ vuttaṃ catūsupi vāresu:- "yaṃ yattha aññathā vuttaṃ avuttañcāpi yaṃ yahiṃ yaṃ yathā paccayo yassa taṃ sabbamūpalakkhaye"ti. Gāthāya atthadīpanā katā hotīti. 3- Etenevānusārena sabbametaṃ nayaṃ ito viseso yo ca taṃ jaññā catukkesu paresupi. @Footnote: 1 cha.Ma. iti-saddo na dissati 2 cha.Ma. nānākaraṇaṃ 3 cha.Ma. hoti

--------------------------------------------------------------------------------------------- page221.

2. Hetucatukka [244] Tattha yo tāva idha vutto nayo, so sabbattha pākaṭoyeva. Viseso pana evaṃ veditabbo:- hetucatukke tāva avijjā hetu assāti avijjāhetuko, avijjā assa sahavattanato yāva bhaṅgā pavattikā gamikāti vuttaṃ hoti. "avijjāpaccayā"ti ca ettāvatā sahajātādipaccayavasena sādhāraṇato saṅkhārassa avijjā paccayoti dassetvā puna "avijjāhetuko"ti eteneva visesato avigatapaccayatā dassitā. Saṅkhārapaccayā viññāṇaṃ saṅkhārahetukantiādīsupi eseva nayo. Kasmā pana bhavādīsu hetukaggahaṇaṃ na katanti. Avigatapaccayaniyamābhāvato abhāvato ca avigatapaccayassa. "tattha katamo upādānapaccayā bhavo, ṭhapetvā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ vuccati upādānapaccayā bhavo"ti vacanato upādānapaccayā catunnaṃ khandhānaṃ idha bhavoti nāmaṃ. Saṅkhārakkhandhe ca "jāti dvīhi khandhehi saṅgahitā"tiādivacanato 1- jātijarāmaraṇāni antogadhāni. Tattha yāva upādānaṃ, tāva jātijarāmaraṇānaṃ anupalabbhanato upādānaṃ bhavassa na niyamato avigatapaccayo hoti. "yā tesaṃ tesaṃ dhammānaṃ jātī"tiādi- vacanato saṅkhatalakkhaṇesu jātiyā jarāmaraṇasaṅkhātassa bhavassa jātikkhaṇamatteyeva abhāvato avigatapaccayabhāvo na sambhavati. Tathā jātiyā jarāmaraṇakkhaṇe abhāvato. Upanissayapaccayeneva pana bhavo jātiyā. Jāti jarāmaraṇassa paccayoti sabbathāpi avigatapaccayaniyamābhāvato abhāvato ca avigatapaccayassa bhavādīsu hetukaggahaṇaṃ na katanti veditabbaṃ. Keci panāhu:- "bhavo duvidhenā"ti vacanato upapattimissako bhavo, na ca upapattibhavassa upādānaṃ avigatapaccayo hotīti "upādānapaccayā bhavo @Footnote: 1 abhi. 36/71/13

--------------------------------------------------------------------------------------------- page222.

Upādānahetuko"ti avatvā "upādānapaccayā bhavo"ti vutto. Idha pacchinnattā paratopi na vuttanti. Taṃ idha upapattimissakassa bhavassa anadhippetattā ayuttaṃ. Arūpakkhandhā hi idha bhavoti āgatā. Bhavapaccayā jātīti etthapi 1- ṭhapetvā jātijarāmaraṇāni avaseso bhavo jātiyā paccayoti veditabbo. Kasmā? jātiādīnaṃ jātiyā appaccayattā. Yadi evaṃ "ṭhapetvā jātijarāmaraṇāni bhavo jātiyā paccayo"ti vattabboti. Āma vattabbo, vattabbapadesābhāvato pana na vutto. Dasamaṅganiddese hi upādāna- paccayasambhūto bhavo vattabbo, ekādasamaṅganiddese jāti vattabbā. Yo pana bhavo jātiyā paccayo, tassa vattabbapadeso natthīti vattabbapadesābhāvato na vutto. Avuttopi pana yuttito gahetabboti. Viññāṇapaccayā nāmarūpantiādīsu ca viññāṇādīnaṃ avigatapaccayabhāvasambhavato viññāṇahetukādivacanaṃ katanti esa hetucatukke viseso. -------------- 3. Sampayuttacatukka [245] Sampayuttacatukkepi avijjāpaccayāti ettāvatā sahajātādipaccaya- vasena saṅkhārassa avijjāpaccayataṃ dassetvā puna "avijjāsampayutto"ti sampayuttapaccayatā dassitā. Sesapadesupi eseva nayo. Yasmā pana arūpīnaṃ dhammānaṃ rūpadhammehi sampayogo natthi, tasmā viññāṇapaccayā nāmarūpantiādīsupi 2- tatiyacatutthavārapadesu "viññāṇasampayuttaṃ nāman"tiādinā nayena yaṃ labbhati, tadeva gahitanti esa sampayuttacatukke viseso. 4. Aññamaññacatukka [246] Aññamaññacatukkepi avijjāpaccayāti sahajātādipaccayavasena saṅkhārassa avijjāpaccayataṃ dassetvā "saṅkhārapaccayāpi avijjā"ti @Footnote: 1 cha.Ma. ettha ca 2 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page223.

Aññamaññapaccayatā dassitā. Sesapadesupi eseva nayo. Yasmā pana bhavo nippadeso, upādānaṃ sappadesaṃ, sappadesadhammo ca nippadesadhammassa paccayo hoti. Na nippadesadhammo sappadesadhammassa, tasmā ettha "bhavapaccayāpi upādānan"ti na vuttaṃ. Heṭṭhā vā desanāya pacchinnattā evaṃ na vuttaṃ. Yasmā pana 1- nāmarūpapaccayā saḷāyatanaṃ atthi, saḷāyatanapaccayā ekacittakkhaṇe nāmarūpaṃ natthi, yassa saḷāyatanaṃ aññamaññapaccayo bhaveyya, tasmā catutthavāre "saḷāyatanapaccayāpi 2- nāmarūpan"ti yaṃ labbhati tadeva gahitanti esa aññamaññacatukke viseso. Avijjāmūlakanayamātikā. ---------- Saṅkhārādimūlakanayamātikā [247] Idāni saṅkhārapaccayā avijjāti saṅkhāramūlakanayo āraddho. Tatthāpi yathā avijjāmūlake, evaṃ cattāri catukkāni soḷasa ca vārā veditabbā. Paṭhamacatukke pana paṭhamavārameva dassetvā desanā saṅkhittā. Yathā cettha, evaṃ viññāṇamūlakādīsupi. Tattha sabbesveva tesu saṅkhāramūlakādīsu aṭṭhasu nayesu "saṅkhārapaccayā avijjā"tiādinā nayena sahajātādipaccayavasena avijjāya saṅkhārādipaccayataṃ dassetvā puna "avijjāpaccayā saṅkhāro"tiādinā nayena ekacittakkhaṇepi paccayākāracakkassa pavatti dassitā. Kasmā pana bhavamūlakā jātijarāmaraṇamūlakā vā nayā na vuttā, kiṃ bhavapaccayā avijjā na hotīti? no na hoti, "saṅkhārapaccayā avijjā"ti evamādīsu pana vuccamānesu na koci bhavapariyāpanno dhammo avijjāya paccayo na vutto. Tasmā apubbassa aññassa avijjāpaccayassa vattabbassa abhāvato bhavamūlakanayo na vutto. Bhavaggahaṇena ca avijjāpi saṅgahaṃ gacchati, tasmā "bhavapaccayā avijjā"ti vuccamāne "avijjāpaccayā avijjā"tipi vuttaṃ siyā, na @Footnote: 1 cha.Ma. ca 2 cha.Ma. chaṭṭhāyatanapaccayāpi

--------------------------------------------------------------------------------------------- page224.

Ca ekacittakkhaṇe avijjā avijjāya paccayo nāma hoti. Tattha pacchinnattāva jātijarāmaraṇamūlakāpi nayā na gahitā. Apica bhave jātijarāmaraṇānipi antogadhāni, na cetāni ekacittakkhaṇe avijjāya paccayā hontīti bhavamūlakā jātijarāmaraṇamūlakā vā nayā na vuttāti. Mātikāvaṇṇanā. ---------


             The Pali Atthakatha in Roman Book 54 page 215-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5069&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5069&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3774              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]