ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                    Kusalamūlakavipākaniddesavaṇṇanā
     [343] Idāni abyākatesupi apareneva nayena paccayākāraṃ dassetuṃ
katame dhammā abyākatātiādimāraddhaṃ. Tattha kusalamūlapaccayāti idampi upanissaya-
paccayataṃ sandhāya vuttaṃ. Kusalavipākassa hi kusalamūlaṃ akusalavipākassa ca akusalamūlaṃ
upanissayapaccayo hoti, nānākkhaṇikakammapaccaye pana vattabbameva natthi. Tasmā
esa upanissayapaccayena ceva nānākkhaṇikakammapaccayena ca paccayo hoti. Teneva
niddesavāre "tattha katamaṃ kusalamūlan"ti avibhajitvā "tattha katamo kusalamūlapaccayā
saṅkhāro"ti vibhattaṃ. Akusalavipākepi eseva nayo.
     Avijjāmūlakakusalaniddese viya ca imasmimpi vipākaniddese paṭhamaṃ
paccayacatukkameva labbhati, tampi paṭhamavāraṃ dassetvā saṅkhittaṃ. Tasmā ekekasmiṃ
vipākacitte ekamekasseva catukkassa vasena kusalamūlake akusalamūlake 3- ca naye
vārappabhedo veditabbo. Kiriyādhammānaṃ pana yasmā neva avijjā na
@Footnote: 1 cha.Ma. pana        2 cha.Ma. upanissayavasena  3 cha.Ma. kusalamūlamūlake akusalamūlamūlake
Kusalākusalamūlāni upanissayapaccayataṃ labhanti, tasmā kiriyāvasena paccayākāro
na vuttoti.
     Evamesa:-
           akusalakusalābyākata-          dhammesu anekabhedato vatvā
           kusalākusalānaṃ pana            vipāke ca upanissayavasena.
           Puna ekadhāva vutto          vādippavarena paccayākāro
           dhammappaccayabhede            ñāṇassa pabhedajananatthaṃ.
           Pariyattisavanacintana-           paṭipattikkamavivajjitānañca
           yasmā ñāṇapabhedo           na kadācipi hoti etasmiṃ.
           Pariyattisavanacintana-           paṭipattikkamato sadā dhīro
           tattha kayirā na haññaṃ          karaṇīyataraṃ tato atthīti.
     Ayaṃ pana paccayākāro suttantaabhidhammabhājanīyavasena dveparivaṭṭameva
nīharitvā bhājetvā dassito hoti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                   paṭiccasamuppādavibhaṅgavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 54 page 229-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5415              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5415              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=416              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=5786              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5139              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5139              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]