ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page325.

9. Iddhipādavibhaṅga 1. Suttantabhājanīyavaṇṇanā [431] Idāni tadanantare iddhipādavibhaṅge cattāroti gaṇanaparicchedo. Iddhipādāti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontītipi iddhi. Paṭhamenatthena iddhieva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti iddhipādo, pādoti patiṭṭhā adhigamupāyoti attho. Tena hi yasmā uparūpari visesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Ettāvatā 1- "cattāro iddhipādā"ti ettha attho veditabbo. Idāni te bhājetvā dassetuṃ idha bhikkhūtiādi āraddhaṃ. Tattha idha bhikkhūti imasmiṃ sāsane bhikkhu. Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko chandādhiko vā samādhi chandasamādhi. Kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhāRā. Catukiccasādhakassa sammappadhānaviriyassetaṃ adhivacanaṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārehi ca upetaṃ. Iddhipādanti nipphattipariyāyena vā ijjhanaṭṭhena 2- ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhagatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Yañhi parato "iddhipādoti tathābhūtassa vedanākkhandho .pe. Viññāṇakkhandho"ti vuttaṃ, taṃ iminā atthena yujjati. Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ viriyaṃ .pe. Cittaṃ. Vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsasamādhīti vuccati. @Footnote: 1 cha.Ma. evaṃ tāva 2 cha.Ma. ijjhanakaṭṭhena

--------------------------------------------------------------------------------------------- page326.

Idāni chandasamādhiādīni padāni bhājetvā dassetuṃ kathañca bhikkhūtiādi āraddhaṃ. Tattha chandañce bhikkhu adhipatiṃ karitvāti yadi bhikkhu chandaṃ adhipatiṃ chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā samādhiṃ paṭilabhati nibbatteti, evaṃ nibbattito ayaṃ samādhi chandasamādhi nāma vuccatīti attho. Viriyañcetiādīsupi eseva nayo. Ime vuccanti padhānasaṅkhārāti ettāvatā chandiddhipādaṃ bhāvayamānassa bhikkhuno padhānābhisaṅkhārasaṅkhātaṃ catukiccasādhakaṃ viriyaṃ kathitaṃ. Tadekajjhaṃ abhisaññūhitvāti taṃ sabbampi ekato rāsiṃ katvāti attho. Saṅkhyaṃ gacchatīti ekaṃ 1- vohāraṃ gacchatīti veditabbanti attho. [433] Idāni "../../bdpicture/chandasamādhipadhānasaṅkhāro"ti etasmiṃ padasamūhe chandādidhamme bhājetvā dassetuṃ tattha katamo chandotiādi āraddhaṃ. Taṃ uttānatthameva. Upeto hotīti iddhipādasaṅkhāto dhammarāsi upeto hoti. Tesaṃ dhammānanti tesaṃ sampayuttakānaṃ chandādidhammānaṃ. Iddhi samiddhītiādīni sabbāni nipphattivevacanāneva. Evaṃ santepi ijjhanakaṭṭhena iddhi. Sampuṇṇā iddhi samiddhi. Upasaggena vā padaṃ vaḍḍhitaṃ. Ijjhanākāro ijjhanā. Samijjhanāti upasaggena padaṃ vaḍḍhitaṃ. Attano santāne pātubhāvavasena labhanaṃ lābho. Parihīnānampi viriyārambhavasena puna lābho paṭilābho. Upasaggena vā padaṃ vaḍḍhitaṃ. Pattīti adhigamo. Aparihānavasena sammā pattīti sampatti. Phusanāti paṭilābhaphusanā. Sacchikiriyāti paṭilābhasacchikiriyāva. Upasampadāti paṭilābhaupasampadāevāti veditabbā. Tathābhūtassāti tenākārena bhūtassa, te chandādidhamme paṭilabhitvā ṭhitassāti attho. Vedanākkhandhotiādīhi chandādayo anto katvā cattāropi khandhā kathitā. Te dhammeti te cattāro arūpakkhandhe, chandādayo vā tayo dhammetipi vuttaṃ. Āsevatītiādīni vuttatthāneva. Sesaiddhipādaniddesesupi imināva nayena attho veditabbo. @Footnote: 1 cha.Ma. etaṃ

--------------------------------------------------------------------------------------------- page327.

Ettāvatā kiṃ kathitanti? catunnaṃ bhikkhūnaṃ matthakappattaṃ kammaṭṭhānaṃ kathitaṃ. Eko hi bhikkhu chandaṃ avassayati, kattukamyatākusaladhammacchandena atthanibbattiyaṃ 1- sati ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāroti chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbatteti. Eko viriyaṃ avassayati, eko cittaṃ avassayati, eko paññaṃ avassayati, paññāya atthanibbattiyaṃ sati ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāroti paññaṃ jeṭṭhakaṃ paññaṃ dhuraṃ paññaṃ pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbatteti. Kathaṃ? yathā hi catūsu amaccaputtesu ṭhānantaraṃ patthetvā vicarantesu Eko upaṭṭhānaṃ avassayi, eko sūrabhāvaṃ, eko jātiṃ, eko mantaṃ, kathaṃ? tesu Hi paṭhamo upaṭṭhāne appamādakāritāya atthanibbattiyā sati labbhamānaṃ "lacchāmetaṃ ṭhānantaran"ti upaṭṭhānaṃ avassayi. Dutiyo upaṭṭhāne appamattopi "ekacco saṅgāme paccupaṭṭhite saṇṭhātuṃ na sakkoti, avassaṃ kho pana rañño paccanto kuppissati. Tasmiṃ kuppite rathadhure kammaṃ katvā rājānaṃ ārādhetvā āharāpessāmetaṃ ṭhānantaran"ti sūrabhāvaṃ avassayi. Tatiyo "sūrabhāvepi sati ekacco hīnajātiko hoti, jātiṃ sodhetvā ṭhānantaraṃ dadantā mayhaṃ dassantī"ti jātiṃ avassayi. Catuttho "jātimāpi eko amantaniyo hoti, mantena kattabbakicce uppanne āharāpessāmetaṃ ṭhānantaran"ti mantaṃ avassayi. Te sabbepi attano attano avassayabalena ṭhānantarāni pāpuṇiṃsu. Tattha upaṭṭhāne appamatto hutvā ṭhānantarappatto viya chandaṃ avassāya kattukamyatākusaladhammacchandena "atthanibbattiyaṃ sati ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāro"ti chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo raṭṭhapālatthero @Footnote: 1 cha.Ma. atthanipphattiyaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page328.

Viya. 1- So hi āyasmā chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Sūrabhāvena rājānaṃ ārādhetvā ṭhānantarappatto viya viriyaṃ jeṭṭhakaṃ viriyaṃ dhuraṃ viriyaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo soṇatthero viya. 2- So hi āyasmā viriyaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Jātisampattiyā ṭhānantarappatto viya cittaṃ jeṭṭhakaṃ cittaṃ dhuraṃ cittaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo sambhūtatthero viya. So hi āyasmā cittaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Mantaṃ avassāya ṭhānantarappatto viya vīmaṃsaṃ jeṭṭhakaṃ vīmaṃsaṃ dhuraṃ vīmaṃsaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo thero mogharājā viya. So hi āyasmā vīmaṃsaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Ettha pana 3- tayo chandasamādhipadhānasaṅkhārasaṅkhātā dhammā iddhīpi honti iddhipādāpi, sesā pana sampayuttakā cattāro khandhā iddhipādāyeva. Viriyacittavīmaṃsāsamādhipadhānasaṅkhātāpi tayo dhammā iddhīpi honti iddhipādāpi, sesā pana sampayuttakā cattāro khandhā iddhipādāyeva. Ayaṃ tāva abhedato kathā. Bhedato pana chando iddhi nāma, chandadhurena bhāvitā cattāro khandhā chandiddhipādo nāma. Samādhi padhānasaṅkhāroti dve dhammā saṅkhārakkhandhavasena chandiddhipāde pavisanti. Pāde paviṭṭhātipi vattuṃ vaṭṭatiyeva. Tattheva samādhi iddhi nāma, samādhidhurena bhāvitā cattāro khandhā samādhiddhipādo nāma. Chando padhānasaṅkhāroti dve dhammā saṅkhārakkhandhavasena samādhiddhipāde pavisanti. Pāde paviṭṭhātipi vattuṃ vaṭṭatieva. Tattheva padhānasaṅkhāro iddhi nāma, padhānasaṅkhārabhāvitā cattāro khandhā padhānasaṅkhāriddhipādo nāma. Chando samādhīti dve dhammā saṅkhārakkhandhavasena padhānasaṅkhāriddhipāde pavisanti. Pāde paviṭṭhātipi vattuṃ @Footnote: 1 Ma.Ma. 13/293/268 2 vinaYu. 5/243/4 3 cha.Ma. ettha ca

--------------------------------------------------------------------------------------------- page329.

Vaṭṭatieva. Tattheva viriyaṃ iddhi nāma, cittaṃ iddhi nāma, vīmaṃsā iddhi nāma .pe. Pāde paviṭṭhātipi vattuṃ vaṭṭatieva. Ayaṃ bhedato kathā nāma. Ettha pana abhinavaṃ natthi, gahitameva vibhūtadhātukaṃ kataṃ. Kathaṃ? chando samādhi Padhānasaṅkhāroti ime tayo dhammā iddhīpi honti iddhipādāpi, sesā sampayuttakā cattāro khandhā iddhipādāyeva. Ime hi tayo dhammā ijjhamānā sampayuttakehi catūhi khandhehi saddhiṃyeva ijjhanti, na vinā. Sampayuttakā pana cattāro khandhā ijjhanakaṭṭhena iddhi nāma honti, patiṭṭhānaṭṭhena pādo nāma. Iddhīti vā iddhipādoti vā na aññassa kassaci adhivacanaṃ, sampayuttakānaṃ catunnaṃ khandhānaṃyeva adhivacanaṃ. Viriyacittavīmaṃsāsamādhipadhānasaṅkhāroti tayo dhammā .pe. Catunnaṃ khandhānaṃyeva adhivacanaṃ. Apica pubbabhāgo pubbabhāgo iddhipādo nāma, paṭilābho paṭilābho iddhi nāmāti veditabbo. Ayamattho upacārena vā vipassanāya vā dīpetabbo. Paṭhamajjhānaparikammañhi iddhipādo nāma, paṭhamajjhānaṃ iddhi nāma. Dutiyatatiyacatutthaākāsānañcāyatanaviññāṇañcāyatanaākiñcaññāyatananevasaññānāsaññāyatana- parikammaṃ iddhipādo nāma, nevasaññānāsaññāyatanaṃ iddhi nāma. Sotāpattimaggassa vipassanā iddhipādo nāma, sotāpattimaggo iddhi nāma. Sakadāgāmianāgāmi- arahattamaggassa vipassanā iddhipādo nāma, arahattamaggo iddhi nāma, paṭilābhenāpi dīpetuṃ vaṭṭatiyeva. Paṭhamajjhānañhi iddhipādo nāma, dutiyajjhānaṃ iddhi nāma. Dutiyajjhānaṃ iddhipādo nāma, tatiyajjhānaṃ iddhi nāma .pe. Anāgāmimaggo iddhipādo nāma, arahattamaggo iddhi nāma. Kenaṭṭhena iddhi, kenaṭṭhena pādoti. Ijjhanakaṭṭheneva iddhi, patiṭṭhānaṭṭheneva pādo. Evamidhāpi iddhīti vā pādoti vā na aññassa kassaci adhivacanaṃ, sampayuttakānaṃ catunnaṃ khandhānaṃyeva adhivacananti. Evaṃ vutte pana idamāhaṃsu:- catunnaṃ

--------------------------------------------------------------------------------------------- page330.

Khandhānameva adhivacanaṃ bhaveyya, yadi satthā parato uttaracūḷabhājanīyaṃ nāma na āhareyya. Uttaracūḷabhājanīye pana "../../bdpicture/chandoyeva chandiddhipādo, viriyameva, cittameva, vīmaṃsāva vīmaṃsiddhipādo"ti kathitaṃ. Keci pana "iddhi nāma anipphannā, iddhipādo nipphanno"ti vadiṃsu. Tesaṃ vacanaṃ paṭikkhipitvā iddhipi iddhipādopi nipphanno tilakkhaṇabbhāhatoti sanniṭṭhānaṃ kataṃ. Iti imasmiṃ suttantabhājanīye lokiyalokuttaramissakā iddhipādā kathitāti. Suttantabhājanīyavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 54 page 325-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7717&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7717&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=6810              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5903              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]