ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        3. Pañhāpucchakavaṇṇanā
     [462] Pañhāpucchake pālianusāreneva iddhipādānaṃ kusalādibhāvo veditabbo.
Ārammaṇattikesu pana sabbepete appamāṇaṃ nibbānaṃ ārabbha pavattito
appamāṇārammaṇāeva, na maggārammaṇā. Sahajātahetuvasena pana maggahetukā,
na maggādhipatino. Cattāro hi adhipatayo aññamaññaṃ garuṃ na karonti. Kasmā?
Sayaṃ jeṭṭhakattā. Yathā hi samajātikā samavayā samathāmā samasippā cattāro
rājaputtā attano attano jeṭṭhakatāya aññamaññassa apacitiṃ na karonti,
evamimepi cattāro adhipatayo pāṭiyekkaṃ pāṭiyekkaṃ jeṭṭhakadhammatāya aññamaññaṃ
garuṃ na karontīti ekanteneva na maggādhipatino. Atītādīsu ekārammaṇabhāvepi 1-
na vattababā. Nibbānassa pana bahiddhādhammattā bahiddhārammaṇā nāma hontīti
evametasmiṃ pañhāpucchake nibbattitalokuttarāva iddhipādā kathitā.
Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā iddhipādā
kathitā. Abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyevāti evamayaṃ
iddhipādavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā 2- dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                     iddhipādavibhaṅgavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma.....bhāvenapi            2 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 54 page 330-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7852              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7852              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=536              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7107              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6126              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6126              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]