ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page332.

10. Bojjhaṅgavibhaṅga 1. Suttantabhājanīyavaṇṇanā [466] Idāni tadanantare bojjhaṅgavibhaṅge sattāti gaṇanaparicchedo. Bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti:- yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnudhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayaviriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhati kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādīni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senāṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti vā 1- bojjhaṅgā"ti. Apica "bojjhaṅgāti kenaṭṭhena bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā"ti iminā paṭisambhidānayenāpi 2- bojjhaṅgattho veditabbo. Satisambojjhaṅgotiādīsu pasaṭṭho sundaro ca bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Tattha upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo viriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Tesu "satiñca khvāhaṃ bhikkhave sabbatthikaṃ vadāmī"ti 3- vacanato sabbesaṃ sambojjhaṅgānaṃ @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 khu.paṭi. 31/579/488 (syā) 3 saṃ.Ma. 19/234/102

--------------------------------------------------------------------------------------------- page333.

Upakārakattā satisambojjhaṅgo paṭhamaṃ vutto. Tato paraṃ "so tathā sato viharanto taṃ dhammaṃ paññāya pavicinatī"tiādinā 1- nayena evaṃ anukkameneva nikkhepapayojanaṃ pāliyaṃ āgatameva. Kasmā panete satteva vuttā anūnā anadhikāti? līnuddhaccapaṭipakkhato Sabbatthikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha "yasmiñca kho bhikkhave samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo viriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāyā"ti. 2- Tayo uddhaccassa paṭipakkhā. Yathāha "yasmiñca kho bhikkhave samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāyā"ti. 3- Eko panettha loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca sabbesu rājakiccesu sabbabojjhaṅgesu icchitabbato sabbatthiko. Yathāha "satiñca khvāhaṃ bhikkhave sabbatthikaṃ vadāmī"ti. "sabbatthakan"tipi pāli, dvinnampi sabbattha icchitabbanti attho. Evaṃ līnuddhaccapaṭipakkhato sabbatthikato ca satteva vuttāti veditabbā. [467] Idāni nesaṃ ekasmiṃyevārammaṇe attano attano kiccavasena nānākāraṇaṃ 4- dassetuṃ tattha katamo satisambojjhaṅgotiādi āraddhaṃ. Tattha idha bhikkhūti imasmiṃ sāsane bhikkhu. Satimā hotīti paññāya paññavā yasena yasavā dhanena dhanavā viya satiyā satimā hoti, satisampannoti attho. Paramenāti uttamena. Tañhi paramatthasaccassa nibbānassa ceva maggasaccassa ca anulomato paramannāma hoti uttamaṃ seṭṭhaṃ. Satinepakkenāti nepakkaṃ vuccati paññā, satiyā ceva nepakkena cāti attho. @Footnote: 1 Ma.u. 14/150/133 2 saṃ.Ma. 19/234/100 @3 saṃ.Ma. 19/234/101 4 cha.Ma. nānākaraṇaṃ

--------------------------------------------------------------------------------------------- page334.

Kasmā pana imasmiṃ satibhājanīye paññā saṅgahitāti? satiyā balavabhāvadīpanatthaṃ. Sati hi paññāya saddhimpi uppajjati vināpi, paññāya saddhiṃ uppajjamānā balavatī hoti, vinā uppajjamānā dubbalā. Tenassā balavabhāvadīpanatthaṃ paññā gahitā. 1- Yathā hi dvīsu disāsu dve rājamahāmattā tiṭṭheyyuṃ. Tesu eko rājaputtaṃ gahetvā tiṭṭhati, 2- eko attano dhammatāya ekakova. Tesu rājaputtaṃ gahetvā ṭhito attanopi tejena rājaputtassapi tejena tejavā hoti, attano dhammatāya ṭhito na tena samatejo hoti, evameva rājaputtaṃ gahetvā ṭhitamahāmacco 3- viya paññāya saddhiṃ uppannā sati, attano dhammatāya ṭhito viya vinā paññāya uppannā. Tattha yathā rājaputtaṃ gahetvā ṭhito attanopi tejena rājaputtassapi tejena tejavā hoti, evaṃ paññāya saddhiṃ uppannā sati balavatī hoti. Yathā attano dhammatāya ṭhito na tena samatejo hoti, evaṃ vinā paññāya uppannā dubbalā hotīti balavabhāvadīpanatthaṃ paññā gahitāti. Cirakatampīti attano vā parassa vā kāyena cirakataṃ vattaṃ vā kasiṇamaṇḍalaṃ vā kasiṇaparikammaṃ vā. Cirabhāsitampīti attanā vā parena vā vācāya cirabhāsitaṃ bahukampi vattasīse ṭhatvā dhammakathaṃ vā kammaṭṭhānavinicchayaṃ vā, vimuttāyatanasīse vā ṭhatvā dhammakathameva. Saritā hotīti taṃ kāyaviññattiṃ vacīviññattiñca samuṭṭhāpetvā pavattaarūpadhammakoṭṭhāsaṃ "evaṃ uppajjitvā evaṃ niruddho"ti saritā hoti. Anussaritāti punappunaṃ saritā. Ayaṃ vuccati satisambojjhaṅgoti ayaṃ evaṃ uppannā sesabojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā sati satisambojjhaṅgo nāma kathiyati. So tathā sato viharantoti so bhikkhu tenākārena uppannāya satiyā sato hutvā viharanto. Taṃ dhammanti taṃ cirakataṃ cirabhāsitaṃ heṭṭhā vuttappakāradhammaṃ. @Footnote: 1 cha.Ma. saṅgahitā 2 cha.Ma. tiṭṭheyya @3 Sī. ṭhito mahāmatto, cha.Ma. ṭhitamahāmatto

--------------------------------------------------------------------------------------------- page335.

Paññāya vicinatīti paññāya aniccaṃ dukkhaṃ anattāti vicinati. Pavicinatīti aniccaṃ dukkhaṃ anattāti tattha paññaṃ carāpento pavicinati. Parivīmaṃsaṃ āpajjatīti olokanaṃ gavesanaṃ āpajjati. Ayaṃ vuccatīti idaṃ vuttappakāraṃ bojjhaṅgasamuṭṭhāpakaṃ vipassanāñāṇaṃ dhammavicayasambojjhaṅgo nāma vuccati. Tassa taṃ dhammanti tassa bhikkhuno taṃ heṭṭhā vuttappakāradhammaṃ. Āraddhaṃ hotīti paripuṇṇaṃ hoti paggahitaṃ. Asallīnanti āraddhattāyeva asallīnaṃ. Ayaṃ vuccatīti idaṃ bojjhaṅgasamuṭṭhāpakaṃ vipassanāsampayuttaṃ viriyaṃ viriyasambojjhaṅgo nāma vuccati. Nirāmisāti kāmāmisalokāmisavaṭṭāmisānaṃ abhāvena nirāmisā parisuddhā. Ayaṃ vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā pīti pītisambojjhaṅgo nāma vuccati. Pītimanassāti pītisampayuttacittassa. Kāyopi passambhatīti khandhattayasaṅkhāto nāmakāyo kilesadarathapaṭipassaddhiyā passambhati. Cittampīti viññāṇakkhandhopi tatheva passambhati. Ayaṃ vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā passaddhi passaddhisambojjhaṅgo nāma vuccati. Passaddhakāyassa sukhinoti passaddhakāyatāya uppannasukhena sukhitassa. Samādhiyatīti sammā ādhiyati, niccalaṃ hutvā ārammaṇe ṭhapiyati, appanāppattaṃ viya hoti. Ayaṃ vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā cittekaggatā samādhisambojjhaṅgo nāma vuccati. Tathā samāhitanti tena appanāppattena viya samādhinā samāhitaṃ. Sādhukaṃ ajjhupekkhitā hotīti suṭṭhu ajjhupekkhitā hoti. Tesaṃ dhammānaṃ pahānavaḍḍhane 1- abyāvaṭo 2- hutvā ajjhupekkhati. Ayaṃ vuccatīti ayaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattanabhāvasādhako majjhattākāro upekkhāsambojjhaṅgo nāma vuccati. @Footnote: 1 cha.Ma. hāpanavaḍḍhane 2 Ma. avāvaṭo

--------------------------------------------------------------------------------------------- page336.

Ettāvatā kiṃ kathitaṃ nāma hoti? apubbaṃ acarimaṃ ekacittakkhaṇe nānārasalakkhaṇā pubbabhāgavipassanā bojjhaṅgā kathitā hontīti. Paṭhamo nayo. [468-469] Idāni yena pariyāyena satta bojjhaṅgā cuddasa honti, tassa pakāsanatthaṃ dutiyanayaṃ dassento puna satta bojjhaṅgātiādimāha. Tatrāyaṃ anupubbapadavaṇṇanā:- ajjhattaṃ dhammesu satīti ajjhattike saṅkhāre pariggaṇhantassa uppannā sati. Bahiddhā dhammesu satīti bahiddhā saṅkhāre pariggaṇhantassa uppannā sati. Yadapīti yāpi. Tadapīti sāpi. Abhiññāyāti abhiññeyyadhamme abhijānanatthāya. Sambodhāyāti sambodhi vuccati maggo, maggatthāyāti attho. Nibbānāyāti vānaṃ vuccati taṇhā, sā tattha natthīti nibbānaṃ, tadatthāya, asaṅkhatāya amatadhātuyā sacchikiriyatthāya saṃvattatīti attho. Dhammavicayasambojjhaṅgepi eseva nayo. Kāyikaṃ viriyanti caṅkamaṃ adhiṭṭhahantassa uppannaviriyaṃ. Cetasikaṃ viriyanti na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccissatīti evaṃ kāyappayogaṃ vinā uppannaviriyaṃ. Kāyapassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittapassaddhīti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge satisambojjhaṅgasadisova vinicchayo. Imasmiṃ naye satta bojjhaṅgā lokiyalokuttaramissakā kathitā. Porāṇakattherā pana ettakena pākaṭaṃ na hotīti vibhajitvā dassesuṃ. Etesu hi ajjhattadhammesu sati pavicayo upekkhāti ime tayo attano khandhārammaṇattā lokiyāva honti, tathā maggaṃ appattaṃ kāyikaviriyaṃ. Avitakkaavicārā pana pītisamādhayo lokuttarā honti, sesā lokiyalokuttaramissakāti.

--------------------------------------------------------------------------------------------- page337.

Tattha ajjhattaṃ tāva dhammesu satipavicayaupekkhā ajjhattārammaṇā, lokuttarā pana bahiddhārammaṇāti tesaṃ lokuttarabhāvo mā yujjittha. Caṅkamappayogena nibbattaviriyampi lokiyanti vadanto na kilamati. Avitakkaavicārā ca 1- pītisamādhayo kadā lokuttarāva hontīti? kāmāvacare tāva pītisambojjhaṅgo labbhati, avitakkaavicārā pīti na labbhati. Rūpāvacare avitakkāvicārā pīti labbhati, pītisambojjhaṅgo pana na labbhati. Arūpāvacare sabbena sabbaṃ na labbhati. Ettha pana alabbhamānakaṃ upādāya labbhamānakāpi paṭikkhitatā. Evamayaṃ avitakkāvicāro pītisambojjhaṅgo kāmāvacaratopi nikkhanto rūpāvacaratopi arūpāvacaratopīti nibbattitalokuttaroyevāti kathito. Tathā kāmāvacare samādhisambojjhaṅgo labbhati, avitakkāvicāro ca 1- samādhi na labbhati. Rūpāvacarārūpāvacaresu avitakkāvicāro samādhi labbhati, samādhisambojjhaṅgo pana na labbhati. Ettha pana alabbhamānakaṃ upādāya labbhamānakopi paṭikkhitto. Evamayaṃ avitakkāvicāro samādhi kāmāvacaratopi nikkhanto rūpāvacaratopi arūpāvacaratopīti nibbattitalokuttaroyevāti kathitoti. 2- Apica lokiyaṃ gahetvā lokuttaro kātabbo, lokuttaraṃ gahetvā lokiyo kātabbo. Ajjhattadhammesu hi satipavicayaupekkhānaṃ lokuttarabhāvanākālopi atthi. Tatridaṃ suttaṃ:- "ajjhattavimokkhaṃ khvāhaṃ āvuso sabbaupādānakkhayaṃ vadāmi, evamassime āsavā nānusentī"ti 3- iminā suttena lokuttarā honti. Yadā pana caṅkamappayogena nibbatte kāyikaviriye avūpasanteyeva vipassanā maggena ghaṭiyati, tadā taṃ lokuttaraṃ hoti. Ye pana therā "kasiṇajjhāne ānāpānajjhāne brahmavihārajjhāne ca bojjhaṅgo uddharanto na vāretabbo"ti vadanti, tesaṃ vāde avitakkāvicārā pītisamādhisambojjhaṅgā lokiyā hontīti. Dutiyanayo. @Footnote: 1 cha.Ma. pana 2 cha.Ma. kathito 3 saṃ.ni. 16/32/52

--------------------------------------------------------------------------------------------- page338.

[470-471] Idāni bojjhaṅgānaṃ bhāvanāvasena pavattaṃ tatiyanayaṃ dassento puna satta bojjhaṅgātiādimāha. Tatthāpi ayaṃ anupubbapadavaṇṇanā:- bhāvetīti vaḍḍheti, attano santāne punappunaṃ janeti abhinibbatteti. Vivekanissitanti viveke nissitaṃ. Vivekoti vivittatā. So cāyaṃ tadaṅgaviveko vikkhambhanasamucchedapaṭipassaddhinissaraṇavivekoti pañcavidho. Tattha tadaṅgaviveko nāma vipassanā. Vikkhambhanaviveko nāma aṭṭha samāpattiyo. Samucchedaviveko nāma maggo. Paṭipassaddhiviveko nāma phalaṃ. Nissaraṇaviveko nāma sabbanimittanissaṭaṃ nibbānaṃ. Evametasmiṃ pañcavidhe viveke nissitaṃ vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca satisambojjhaṅgaṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ satisambojjhaṅgabhāvanānuyogamanuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ ajjhāsayato nissaraṇavivekanissitaṃ maggakāle pana kiccato samucchedavivekanissitaṃ ārammaṇato nissaraṇavivekanissitaṃ satisambojjhaṅgaṃ bhāveti. Pañcavidhavivekanissitampīti eke. Te hi na kevalaṃ balavavipassanāmagga- phalakkhaṇesueva bojjhaṅge 1- uddharanti, vipassanāpādakakasiṇajjhāna- ānāpānāsubhabrahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccatoeva vikkhambhanavivekanissitaṃ. Yathā ca vipassanākkhaṇe "ajjhāsayato nissaraṇavivekanissitan"ti vuttaṃ, evaṃ "paṭipassaddhivivekanissitampi bhāvetī"ti vattuṃ vaṭṭati. Eseva nayo virāganissitādīsu. Vivekatthāeva hi virāgādayo. Kevalañcettha 2- vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, @Footnote: 1 cha.Ma. bojjhaṅgaṃ 2 cha.Ma. kevalañhettha

--------------------------------------------------------------------------------------------- page339.

Maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ satisambojjhaṅgo yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇāmantaṃ 1- pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi bojjhaṅgabhāvanamanuytto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetīti. Esa nayo sesabojjhaṅgesupi. Imasmimpi naye lokiyalokuttaramissakā bojjhaṅgā kathitāti. Suttantabhājanīyavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 54 page 332-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7871&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7871&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7181              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6185              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6185              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]