ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [472] Abhidhammabhājanīye sattapi bojjhaṅge ekato pucchitvā vissajjanassa
ca pāṭiyekkaṃ pucchitvā vissajjanassa ca vasena dve nayā, tesaṃ atthavaṇṇanā
heṭṭhā vuttanayeneva veditabbā.
     Upekkhāsambojjhaṅganiddese pana upekkhanavasena upekkhā. Upekkhanākāro
upekkhanā. Upekkhitabbayutte samappavatte dhamme ikkhati na codetīti
upekkhā. Puggalaṃ upekkhāpetīti upekkhanā. Bojjhaṅgabhāvappattiyā
lokiyaupekkhanāya adhikā upekkhanā ajjhupekkhanā. Abyāpārāpajjanena majjhattabhāvo
majjhattatā. Sā pana cittassa, na sattassāti dīpetuṃ majjhattatā cittassāti
vuttanti. Ayamettha anupubbapadavaṇṇanā. 2-
@Footnote: 1 cha.Ma. pariṇamantaṃ       2 cha.Ma. apubbapadavaṇṇanā

--------------------------------------------------------------------------------------------- page340.

Nayā panettha gaṇetabbā. Sattannampi hi bojjhaṅgānaṃ ekato pucchitvā vissajjane ekekamagge nayasahassaṃ nayasahassanti cattāri nayasahassāni vibhattāni. Pāṭiyekkaṃ pucchitvā vissajjane ekekabojjhaṅgavasena cattāri cattārīti satta catukkā aṭṭhavīsati. Tāni purimehi catūhi saddhiṃ dvattiṃsāti sabbānipi abhidhammabhājanīye dvattiṃsa nayasahassāni vibhattāni kusalāneva. Yasmā pana phalakkhaṇepi bojjhaṅgā labbhanti, kusalahetukāni ca sāmaññaphalāni, tasmā tesupi bojjhaṅgadassanatthaṃ kusalaniddesapubbaṅgamāyaeva tantiyā vipākanayo āraddho. Sopi ekato pucchitvā vissajjanassa ca pāṭiyekkaṃ pucchitvā vissajjanassa ca vasena duvidho hoti. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ. Vipāke pana kusalato tiguṇā nayā kātabbāti. Abhidhammabhājanīyavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 54 page 339-340. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8050&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8050&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=553              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6249              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6249              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]