ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        3. Pañhāpucchakavaṇṇanā
     [482] Pañhāpucchake pālianusāreneva bojjhaṅgānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana sabbepi te appamāṇaṃ nibbānaṃ ārabbha
pavattito appamāṇārammaṇāeva, na maggārammaṇā. Sahajātahetuvasena panettha
kusalā maggahetukā, viriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle
maggādhipatino, chandacittajeṭṭhikāya maggabhāvanāya na vattabbā maggādhipatinoti,
phalakālepi na vattabbāeva.
     Atītādīsu ekārammaṇabhāvepi 1- na vattabbā, nibbānassa pana
bahiddhādhammattā bahiddhārammaṇā nāma hontīti evametasmiṃ pañhāpucchakepi
@Footnote: 1 cha.Ma.....bhāvenapi
Nibbattitalokuttarāva bojjhaṅgā kathitā. Sammāsambuddhena hi suttantabhājanīyasseva
paṭhamanayasmiṃ lokiyā, dutiyatatiyesu lokiyalokuttaramissakā bojjhaṅgā kathitā.
Abhidhammabhājanīyassa pana catūsupi nayesu imasmiñca pañhāpucchake lokuttarāyevāti
evamayaṃ bojjhaṅgavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                     bojjhaṅgavibhaṅgavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 54 page 340-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8073              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8073              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=564              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7415              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6341              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6341              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]