ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page347.

12. Jhānavibhaṅga 1. Suttantabhājanīya mātikāvaṇṇanā [508] Idāni tadanantare jhānavibhaṅge yā tāva ayaṃ sakalassāpi suttantabhājanīyassa paṭhamaṃ mātikā ṭhapitā, tattha idhāti vacanaṃ pubbabhāgakaraṇīyasampadāya sampannassa sabbappakārajjhānanibbattakassa puggalassa sannissayabhūtasāsanaparidīpanaṃ aññasāsanassa ca tathābhāvapaṭisedhanaṃ. Vuttaṃ hetaṃ "idheva bhikkhave samaṇo .pe. Suññā parappavādā samaṇebhi aññehī"ti. Bhikkhūti tesaṃ jhānānaṃ nibbattakapuggalaparidīpanaṃ. Pāṭimokkhasaṃvarasaṃvutoti idamassa pāṭimokkhasaṃvare patiṭṭhitabhāvaparidīpanaṃ. Viharatīti idamassa tadanurūpavihārasamaṅgībhāvaparidīpanaṃ. Ācāragocarasampannoti idamassa heṭṭhā pāṭimokkhasaṃvarassa upari jhānānuyogassa ca upakāradhammaparidīpanaṃ. Anumattesu vajjesu bhayadassāvīti idamassa pāṭimokkhato acavanadhammatāparidīpanaṃ. Samādāyāti idamassa sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti idamassa sikkhāya samaṅgībhāvaparidīpanaṃ. Sikkhāpadesūti idamassa sikkhitabbadhammaparidīpanaṃ. Indriyesūti idamassa guttadvāratāya bhūmiparidīpanaṃ. Rakkhitabbokāsa- paridīpanantipi vadantieva. Guttadvāroti idamassa chasu dvāresu saṃvihitārakkhabhāvaparidīpanaṃ. Bhojane mattaññūti idamassa santosādiguṇaparidīpanaṃ. Pubbarattāpararattaṃ jāgariyānuyogamanuyuttoti idamassa kāraṇabhāvaparidīpanaṃ. Sātaccaṃ nepakkanti idamassa paññāpariggahitena viriyena sātaccakāritāparidīpanaṃ. Bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyuttoti idamassa paṭipattiyā nibbedhabhāgiyattaparidīpanaṃ. So abhikkante .pe. Tuṇhībhāve sampajānakārī hotīti idamassa sabbattha satisampajaññasamannāgatattaparidīpanaṃ. So vivittaṃ senāsanaṃ bhajatīti idamassa anurūpasenāsanapariggahaparidīpanaṃ. Araññaṃ .pe. Paṭisallānasāruppanti

--------------------------------------------------------------------------------------------- page348.

Idamassa senāsanappabhedanirādīnavatānisaṃsaparidīpanaṃ. So araññagato vāti idamassa vuttappakārena senāsanena yuttabhāvaparidīpanaṃ. Nisīdatīti imassa yogānurūpairiyāpathaparidīpanaṃ. Parimukhaṃ satiṃ upaṭṭhapetvāti idamassa yogārambhaparidīpanaṃ. So abhijjhaṃ loke pahāyātiādi panassa kammaṭṭhānānuyogena nīvaraṇappahānaparidīpanaṃ. Tasseva pahīnanīvaraṇassa vivicceva kāmehītiādi paṭipāṭiyā jhānuppattiparidīpanaṃ. Apica idha bhikkhūti imasmiṃ sāsane jhānuppādako bhikkhu. Idāni yasmā jhānuppādakena bhikkhunā cattāri sīlāni sodhetabbāni, tasmāssa pāṭimokkha- saṃvarasaṃvutoti iminā pāṭimokkhasaṃvarasīlavisuddhiṃ upadisati. Ācāragocara- sampannotiādinā ājīvapārisuddhisīlaṃ. Samādāya sikkhati sikkhāpadesūti iminā tesaṃ dvinnaṃ sīlānaṃ anavasesato ādānaṃ. Indriyesu guttadvāroti iminā indriyasaṃvarasīlaṃ. Bhojane mattaññūti iminā paccayasannissitasīlaṃ. Pubbarattāpararattantiādinā sīle patiṭṭhitassa jhānabhāvanāya upakārake dhamme. So abhikkantetiādinā tesaṃ dhammānaṃ aparihānāya kammaṭṭhānassa ca asammosāya satisampajaññasamāyogaṃ. So vivittantiādinā bhāvanānurūpasenāsanapariggahaṃ. So araññagato vātiādinā taṃ senāsanaṃ upagatassa jhānānurūpairiyāpathañceva jhānabhāvanārambhañca. So abhijjhantiādinā jhānabhāvanārambhena jhānapaccanīkadhammappahānaṃ. So ime pañca nīvaraṇe pahāyātiādinā evaṃ pahīnajjhānapaccanīkadhammassa sabbajjhānānaṃ uppattikkamaṃ upadisatīti. Mātikāvaṇṇanā. -------------


             The Pali Atthakatha in Roman Book 54 page 347-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8208&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8208&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=599              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7826              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6625              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6625              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]