ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                           Niddesavaṇṇanā
       [509] Idāni yathānikkhittaṃ mātikaṃ paṭipāṭiyā bhājetvā dassetuṃ idhāti
imissā diṭṭhiyātiādi āraddhaṃ. Tattha imissā diṭṭhiyātiādīhi dasahi padehi
sikkhattayasaṅkhātaṃ sabbaññubuddhasāsanameva kathitaṃ. Tañhi buddhena bhagavatā diṭṭhattā
Diṭṭhīti vuccati. Tasseva khamanavasena khanti, ruccanavasena ruci, gahaṇavasena ādāyo,
sabhāvaṭṭhena dhammo, sikkhitabbaṭṭhena vinayo, tadubhayenāpi dhammavinayo, pavuttavasena
pāvacanaṃ, seṭṭhacariyaṭṭhena brahmacariyaṃ, anusiṭṭhidānavasena satthusāsananti vuccati.
Tasmā imissā diṭṭhiyātiādīsu imissā buddhadiṭṭhiyā imissā buddhakhantiyā
imissā buddharuciyā imasmiṃ buddhaādāye imasmiṃ buddhadhamme imasmiṃ
buddhavinaye.
              "ye kho tvaṃ gotami dhamme jāneyyāsi `ime dhammā
         sarāgāya saṃvattanti no virāgāya, saṃyogāya saṃvattanti no
         visaṃyogāya, ācayāya saṃvattanti no apacayāya, 1- upādānāya
         saṃvattanti no paṭinissaggiyā, 1- mahicchatāya saṃvattanti no
         appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya
         saṃvattanti no pavivekāya, kosajjāya saṃvattanti no viriyārambhāya,
         dubbharatāya saṃvattanti no subharatāyā'ti. Ekaṃsena gotami dhāreyyāsi
         `neso dhammo, neso vinayo, netaṃ satthusāsanan'ti. Ye ca kho
         tvaṃ gotami dhamme jāneyyāsi `ime dhammā virāgāya saṃvattanti
         no sarāgāya .pe. Subharatāya saṃvattanti no dubbharatāyā'ti.
         Ekaṃsena hi gotami dhāreyyāsi `eso dhammo, eso vinayo,
         etaṃ satthusāsanan"ti 2-
evaṃ vutte imasmiṃ buddhadhammavinaye imasmiṃ buddhapāvacane imasmiṃ
buddhabrahmacariye imasmiṃ buddhasatthusāsaneti evamattho veditabbo.
     Apicetaṃ sikkhattayasaṅkhātaṃ sakalasāsanaṃ bhagavatā diṭṭhattā sammādiṭṭhipaccayattā
sammādiṭṭhipubbaṅgamattā ca diṭṭhi. Bhagavato khamanavasena khanti. Ruccanavasena ruci.
Gahaṇavasena ādāyo. Attano kārakaṃ apāyesu apatamānaṃ dhāretīti dhammo. Sova
@Footnote: 1-1 pāliyaṃ ime pāṭhā na dissanti
@2 vinaYu. 7/406/239, aṅ. aṭṭhaka. 23/143/288 (syā)
Saṅkilesapakkhaṃ vinetīti vinayo. Dhammo ca so vinayo cāti dhammavinayo. Kusaladhammehi
vā akusaladhammānaṃ esa vinayoti dhammavinayo. Teneva vuttaṃ:- "ye ca kho tvaṃ
gotami dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya .pe.
Ekaṃsena gotami dhāreyyāsi eso dhammo, eso vinayo, etaṃ satthusāsanan"ti. 1-
     Dhammena vā vinayo na daṇḍādīhīti dhammavinayo. Vuttampi cetaṃ:-
            "daṇḍeneke damayanti       aṅkusehi kasāhi ca
             adaṇḍena asatthena        nāgo danto mahesinā"ti. 2-
     Tathā
            "dhammena nīyamānānaṃ kā     usūyā vijānatan"ti. 3-
     Dhammāya vā vinayo dhammavinayo. Anavajjadhammatthaṃ hesa vinayo, na
bhavabhogāmisatthaṃ. Tenāha bhagavā "nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthan"ti 4-
vitthāro. Puṇṇattheropi āha "anupādāparinibbānatthaṃ kho āvuso bhagavati
brahmacariyaṃ vussatī"ti. 5- Visiṭṭhaṃ vā nayatīti vinayo. Dhammato vinayo dhammavinayo.
Saṃsāradhammato hi sokādidhammato vā esa visiṭṭhaṃ nibbānaṃ nayati. Dhammassa vā
vinayo, na titthakarānanti dhammavinayo, dhammabhūto hi bhagavā, tasseva vinayo.
Yasmā vā dhammāyeva abhiññeyyā pariññeyyā pahātabbā bhāvetabbā
sacchikātabbā ca, tasmā esa dhammesu vinayo, na sattesu na jīvesu cāti
dhammavinayo. Sātthasabyañjanatādīhi aññesaṃ vacanato padhānaṃ vacananti pavacanaṃ.
Pavacanameva pāvacanaṃ. Sabbacariyāhi visiṭṭhacariyabhāvena brahmacariyaṃ. Devamanussānaṃ
satthubhūtassa bhagavato sāsananti satthusāsanaṃ. Satthubhūtaṃ vā sāsanantipi satthusāsanaṃ.
"so vo mamaccayena satthā"ti 6- hi dhammavinayova satthāti vuttoti
evametesaṃ padānaṃ attho veditabbo.
@Footnote: 1 vinaYu. 7/406/239, aṅ. aṭṭhaka. 23/143/288 (syā)
@2 vinaYu. 7/342/135, Ma.Ma. 13/352/337               3 vinaYu. 4/63/56
@4 aṅ. catukka. 21/25/30      5 Ma.mū. 12/259/221     6 dī.Ma. 10/216/134
     Yasmā pana imasmiṃyeva sāsane sabbappakārajjhānanibbattako bhikkhu dissati,
na aññattha, 1- tasmā tattha tattha "imissā"ti ca "imasmin"ti ca ayaṃ niyamo katoti
veditabboti. Ayaṃ "idhā"ti mātikāpadaniddesassa attho.
     [510] Bhikkhuniddese samaññāyāti paññattiyā, vohārenāti attho.
Samaññāyaeva hi ekacco bhikkhūti paññāyati. Tathā hi nimantanādimhi bhikkhūsu
gaṇiyamānesu sāmaṇerepi gahetvā "sataṃ bhikkhū sahassaṃ bhikkhū"ti vadanti.
Paṭiññāyāti attano paṭijānanena. Paṭiññāyapi hi ekacco bhikkhūti paññāyati.
Tassa "ko ettha āvusoti. Ahaṃ āvuso bhikkhū"ti evamādīsu 2- sambhavo
daṭṭhabbo. Ayaṃ pana ānandattherena vuttattā dhammikā paṭiññā. Rattibhāge
pana dussīlāpi paṭipathaṃ āgacchantā "ko etthā"ti vutte adhammikāya paṭiññāya
abhūtatthāya "mayaṃ bhikkhū"ti vadanti.
     Bhikkhatīti yācati. Yo hi koci bhikkhati bhikkhaṃ esati gavesati, so taṃ
labhatu vā mā vā, athakho bhikkhatīti bhikkhu. Bhikkhakoti byañnena padaṃ vaḍḍhitaṃ,
bhikkhanadhammatāya bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhi ajjhupagataṃ
bhikkhācariyaṃ ajjhupagatattā bhikkhācariyaṃ ajjhupagato nāma. Yo hi koci appaṃ vā
mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito kasigorakkhādīhi
jīvitakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatoti bhikkhu.
Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ
ajjhupagatoti bhikkhu. Piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā
vā bhikkhācariyaṃ ajjhupagatoti bhikkhu.
     Agghaphassavaṇṇabhedena bhinnaṃ paṭaṃ dhāretīti bhinnapaṭadharo. Tattha
satthakacchedanena agghabhedo veditabbo. Sahassagghanakopi hi paṭo satthakena
khaṇḍākhaṇḍikaṃ chinno bhinnaggho hoti purimagghato upaḍḍhampi na agghati.
@Footnote: 1 cha.Ma. aññatra       2 aṅ. dasaka. 24/96/158
Suttasaṃsibbanena phassabhedo veditabbo. Sukhasamphassopi hi paṭo suttehi
saṃsibbito bhinnaphasso hoti, kharasamphassataṃ pāpuṇāti. Sūcimalādīhi vaṇṇabhedo
veditabbo. Suparisuddhopi hi paṭo sūcikammato paṭṭhāya sūcimalena
hatthasedamalajallikādīhi avasāne rajanakappakaraṇehi ca bhinnavaṇṇo hoti, pakativaṇṇaṃ vijahati.
Evaṃ tīhākārehi bhinnapaṭadhāraṇato bhinnapaṭadharoti bhikkhu. Gihivatthavisabhāgānaṃ vā
kāsāvānaṃ dhāraṇamatteneva bhinnapaṭadharoti bhikkhu.
     Bhindati pāpake akusale dhammeti bhikkhu. Sotāpattimaggena pañca kilese
bhindatīti bhikkhu. Sakadāgāmimaggena cattāro, anāgāmimaggena cattāro,
arahattamaggena aṭṭha kilese bhindatīti bhikkhu. Ettāvatā cattāro maggaṭṭhā dassitā.
Bhinnattāti iminā pana cattāro phalaṭṭhā. Sotāpanno hi sotāpattimaggena
pañca kilese bhinditvā ṭhito, sakadāgāmī sakadāgāmimaggena cattāro, anāgāmī
anāgāmimaggena cattāro, arahā arahattamaggena aṭṭha kilese bhinditvā ṭhito.
Evamayaṃ catubbidho phalaṭṭho bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhu nāma.
     Odhiso kilesānaṃ pahānāti ettha dve odhī maggodhi ca kilesodhi ca.
Odhi nāma sīmā mariyādā. Tattha sotāpanno maggodhinā odhiso kilesānaṃ
pahānā bhikkhu. Tassa hi catūsu maggesu ekeneva odhinā kilesā pahīnā, na
sakalena maggacatukkena. Sakadāgāmīanāgāmīsupi eseva nayo. Sotāpanno ca
kilesodhināpi odhiso kilesānaṃ pahānā bhikkhu. Tassa hi pahātabbakilesesu
odhināva kilesā pahīnā, na sabbena sabbaṃ. Arahā pana anodhisova kilesānaṃ
pahānā bhikkhu. Tassa hi maggacatukkena anodhināva kilesā pahīnā, na ekāya
maggasīmāya. Pahātabbakilesesu ca anodhisova kilesā pahīnā. Ekāpi hi kilesasīmā
ṭhitā nāma natthi. Evaṃ so ubhayathāpi anodhiso kilesānaṃ pahānā bhikkhu.
     Sekkhoti puthujjanakalyāṇakena saddhiṃ satta ariyā tisso sikkhā sikkhantīti
sekkhā. Tesu yo koci sekkho bhikkhūti veditabbo. Na sikkhatīti asekkho.
Sekkhadhamme atikkamma aggaphale ṭhito tato uttariṃ sikkhitabbābhāvato khīṇāsavo
asekkhoti vuccati. Avaseso puthujjanabhikkhu tisso sikkhā neva sikkhati, na
sikkhitvā ṭhitoti nevasekkhanāsekkhoti veditabbo.
      Sīlaggaṃ samādhiggaṃ paññaggaṃ vimuttagganti idamaggaṃ patvā ṭhitattā aggo
bhikkhu nāma. Bhadroti apāpako. Kalyāṇaputhujjanādayo hi yāva arahā, tāva
bhadrena sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena ca samannāgatattā
bhadro bhikkhūti saṅkhyaṃ gacchanti. Maṇḍo bhikkhūti pasanno bhikkhu, sappimaṇḍo
viya anāvilo vippasannotyattho. Sāroti  tehiyeva sīlasārādīhi samannāgatattā
sīlasamannāgamena nīlo paṭo viya sāro bhikkhūti veditabbo, vigatakilesapheggubhāvato
vā khīṇāsavova sāroti veditabbo.
     Ettha 1- ca bhindati pāpake akusale dhammeti bhikkhu, odhiso kilesānaṃ
pahānā bhikkhu, sekkho bhikkhū"ti imesu tīsu ṭhānesu satta sekkhā kathitā.
"bhinnattā pāpakānaṃ akusalānaṃ dhammānanti bhikkhu, anodhiso kilesānaṃ pahānā
bhikkhu, asekkho bhikkhu, aggo bhikkhu, maṇḍo bhikkhū"ti imesu pañcasu ṭhānesu
khīṇāsavova kathito. "nevasekkhanāsekkho"ti ettha puthujjanova kathito. Sesesu
ṭhānesu puthujjanakalyāṇako satta sekkhā khīṇāsavoti ime sabbepi kathitā.
     Evaṃ samaññādīhi bhikkhuṃ dassetvā idāni upasampadāvasena dassetuṃ
samaggena saṃghenātiādimāha. Tattha samaggena saṃghenāti sabbantimena paricchedena
pañcavaggakaraṇīye kamme yāvatikā bhikkhū kammappattā, tesaṃ āgatattā chandārahānaṃ
chandassa āhaṭattā sammukhībhūtānañca appaṭikkosanato ekasmiṃ kamme samaggabhāvaṃ
@Footnote: 1 cha.Ma. tattha
Upagatena. Ñatticatutthenāti tīhi anusāvanāhi ekāya ca ñattiyā kātabbena.
Kammenāti dhammikena vinayakammena. Akuppenāti vatthuñattianusāvanasīmāparisasampatti-
sampannattā akopetabbataṃ appaṭikkositabbataṃ upagatena. Ṭhānārahenāti
kāraṇārahena satthusāsanārahena.
     Upasampanno nāma uparibhāvaṃ samāpanno, pattoti attho. Bhikkhubhāvo hi
uparibhāvo. Tañcesa yathāvuttena kammena samāpannattā upasampannoti vuccati.
Etena yā imā ehibhikkhuupasampadā saraṇagamanaupasampadā ovādapaṭiggahaṇa-
upasampadā pañhābyākaraṇaupasampadā garudhammapaṭiggahaṇaupasampadā dūtena upasampadā
aṭṭhavācikā upasampadā ñatticatutthakammaupasampadāti aṭṭha upasampadā vuttā,
tāsaṃ ñatticatutthakammaupasampadā dūtena upasampadā aṭṭhavācikā upasampadāti
imā tisasova thāvarā, sesā buddhe dharamāneyeva ahesuṃ. Tāsu upasampadāsu
imasmiṃ ṭhāne ayaṃ ñatticatutthakammaupasampadāva adhippetā.
     [511] Pāṭimokkhasaṃvaraniddese pāṭimokkhanti sikkhāpadasīlaṃ. Tañhi yo
naṃ pāti rakkhati, taṃ mokkheti mocayati āpāyikādīhi dukkhehi, tasmā pāṭimokkhanti
vuttaṃ. Sīlaṃ patiṭṭhātiādīni tasseva vevacanāni. Tattha sīlanti kāmañcetaṃ saha
kammavācāpariyosānena ijjhanakassa pāṭimokkhassa vevacanaṃ, evaṃ santepi dhammato
etaṃ sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ mā pūrentassa
cetanādayo dhammā veditabbā. Vuttañhetaṃ paṭisambhidāyaṃ "kiṃ sīlanti cetanā sīlaṃ,
cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlan"ti. 1-
     Tattha cetanā sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ
vā pūrentassa cetanā, cetasikaṃ sīlaṃ nāma pāṇātipātādīhi viramantassa virati.
Apica cetanā sīlaṃ nāma pāṇātipātādīni pajahantassa satta kammapathacetanā,
@Footnote: 1 khu.paṭi. 31/89/64 (syā)
Cetasikaṃ sīlaṃ nāma "abhijjhaṃ pahāya vigatābhijjhena cetasā viharatī"tiādinā
nayena saṃyuttamahāvagge vuttā anabhijjhāabyāpādasammādiṭṭhidhammā. Saṃvaro sīlanti
ettha pañcavidhena saṃvaro veditabbo pāṭimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro
khantisaṃvaro viriyasaṃvaroti. Tassa nānākaraṇaṃ visuddhimagge 1- vuttaṃ. Avītikkamo
sīlanti samādinnasīlassa kāyikavācasiko avītikkamo. Ettha ca saṃvarasīlaṃ
avītikkamasīlanti idameva nippariyāyato sīlaṃ, cetanā sīlaṃ cetasikaṃ sīlanti pariyāyato
sīlanti veditabbaṃ.
     Yasmā pana pāṭimokkhasaṃvarasīlena bhikkhu sāsane patiṭṭhāti nāma, tasmā
taṃ patiṭṭhāti vuttaṃ. Patiṭṭhahati vā ettha bhikkhu, kusaladhammāeva vā ettha
patiṭṭhahantīti patiṭṭhā. Ayamattho:-
           "sīle patiṭṭhāya naro sapañño     cittaṃ paññañca bhāvayaṃ
            ātāpī nipako bhikkhu           so imaṃ vijaṭaye jaṭan"ti 2- ca
     "patiṭṭhā mahārāja sīlaṃ sabbesaṃ kusalānaṃ dhammānan"ti ca "sīle
patiṭṭhitassa kho mahārāja sabbe kusalā dhammā na parihāyantī"ti ca ādisuttavasena
veditabbo.
     Tadetaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ:-
              "tasmātiha tvaṃ uttiya ādimeva visodhehi kusalesu
         dhammesu. Ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi
         ca ujukā"ti. 3-
     Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti,
tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvā nagaraṃ māpeti, evameva
@Footnote: 1 visuddhi. 1/8 sīlaniddesa             2 saṃ.sa. 15/23/16
@3 saṃ.Ma. 19/382/144
Yogāvacaro āditova sīlaṃ visodheti, tato aparabhāge samathavipassanāmaggaphalanibbānāni
sacchikaroti. Yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe
vatthe yathicchitaṃ 1- raṅgajātaṃ upaneti. Yathā vā pana cheko cittakāro rūpaṃ
likhitukāmo āditova bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti,
evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo
dhamme sacchikaroti, tasmā sīlaṃ "ādī"ti vuttaṃ.
     Tadetaṃ caraṇasarikkhakatāya 2- caraṇaṃ. Caraṇāti hi pādā vuccanti, yathā hi
chinnacaraṇassa purisassa disaṃ gamanābhisaṅkhāro na jāyati, paripuṇṇapādasseva
jāyati, evameva yassa sīlaṃ bhinnaṃ hoti khaṇḍaṃ aparipuṇṇaṃ, tassa nibbānagamanāya
ñāṇagamanaṃ na sampajjati. Yassa pana taṃ abhinnaṃ hoti akhaṇḍaṃ paripuṇṇaṃ,
tassa nibbānagamanāya ñāṇagamanaṃ sampajjati. Tasmā sīlaṃ "caraṇan"ti vuttaṃ.
     Tadetaṃ saṃyamanavasena saññamo, saṃvaraṇavasena saṃvaro, ubhayenāpi sīlasaññamo
ceva sīlasaṃvaro ca kathito. Vacanattho panettha saṃyameti vītikkamavipphandanaṃ puggalaṃ
vā saṃyameti vītikkamavasena tassa vipphandituṃ na detīti saññamo. Vītikkamassa
pavesanadvāraṃ saṃvarati pidahatīti saṃvaro. Mokkhanti 2- uttamaṃ mukhabhūtaṃ vā. Yathā hi
sattānaṃ catubbidho āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi
catubhūmikaṃ kusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena vuttaṃ
"mokkhan"ti. Pamukhena 4- sādhūti pāmokkhaṃ, pubbaṅgamaṃ seṭṭhaṃ padhānanti attho.
Kusalānaṃ dhammānaṃ samāpattiyāti cutabhūmikakusalānaṃ paṭilābhatthāya pāmokkhaṃ pubbaṅgamaṃ
seṭṭhaṃ padhānanti veditabbaṃ.
     Kāyiko avītikkamoti tividhaṃ kāyasucaritaṃ. Vācasikoti catubbidhaṃ vacīsucaritaṃ.
Kāyikavācasikoti tadubhayaṃ. Iminā ājīvaṭṭhamakasīlaṃ pariyādāya dasseti. Saṃvutoti
@Footnote: 1 cha.Ma. yadicchakaṃ   2 cha.Ma......sarikkhatāya   3 ka. mukhanti   4 cha.Ma. pamukhe
Pihito, saṃvutindriyo pihitindriyoti attho. Yathā hi saṃvutadvāraṃ gehaṃ "saṃvutaṃ
gehaṃ pihitaṃ gehan"ti vuccati, evamidha saṃvutindriyo "saṃvuto"ti vutto.
Pāṭimokkhasaṃvarenāti pāṭimokkhena ca saṃvarena ca, pāṭimokkhasaṅkhātena vā
saṃvarena. Upetotiādīni vuttatthāneva.
     [512] Iriyatītiādīhi sattahipi padehi pāṭimokkhasaṃvarasīle ṭhitassa bhikkhuno
iriyāpathavihāro kathito.
     [513] Ācāragocaraniddese kiñcāpi bhagavā samaṇācāraṃ samaṇagocaraṃ
kathetukāmo "ācāragocarasampannoti atthi ācāro, atthi anācāro"ti padaṃ
uddhari. Yathā pana maggakusalo puriso maggaṃ ācikkhanto  "vāmaṃ muñca dakkhiṇaṃ
gaṇhā"ti paṭhamaṃ muñcitabbaṃ sabhayamaggaṃ uppathamaggaṃ ācikkhati, pacchā gahetabbaṃ
khemamaggaṃ ujumaggaṃ, evameva maggakusalapurisasadiso dhammarājā paṭhamaṃ pahātabbaṃ
buddhapaṭikuṭṭhaṃ anācāraṃ ācikkhitvā pacchā ācāraṃ ācikkhitukāmo "tattha katamo
anācāro"tiādimāha. Purisena hi ācikkhitamaggo sampajjeyya vā na vā,
tathāgatena ācikkhitamaggo apaṇṇako indena vissaṭṭhaṃ vajiraṃ viya avirajjhanako
nibbānanagaraṃyeva samosarati. Tena vuttaṃ "puriso maggakusaloti kho tissa
tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti. 1-
     Yasmā vā sasīsaṃ nahānena pahīnasedamalajallikassa purisassa mālāgandha-
vilepanādivibhūsanavidhānaṃ viya pahīnapāpadhammassa kalyāṇadhammasamāyogo sampannarūpo
hoti, tasmā sedamalajallikaṃ viya pahātabbaṃ paṭhamaṃ anācāraṃ ācikkhitvā
pahīnasedamalajallikassa mālāgandhavilepanādivibhūsanavidhānaṃ viya pacchā ācāraṃ
ācikkhitukāmopi tattha katamo anācārotyādimāha. Tattha kāyiko vītikkamoti
tividhaṃ kāyaduccaritaṃ. Vācasiko vītikkamoti catubbidhaṃ vacīduccaritaṃ. Kāyikavācasiko
vītikkamoti tadubhayaṃ. Evaṃ ājīvaṭṭhamakasīlasseva vītikkamaṃ dassesi.
@Footnote: 1 saṃ.kha. 17/84/87
     Yasmā pana na kevalaṃ kāyavācāhiyeva anācāraṃ ācarati, manasāpi ācaratieva.
Tasmā taṃ dassetuṃ "sabbampi dussīlyaṃ anācāro"ti vuttaṃ. Tattha ekacciyaṃ 1-
anācāraṃ vibhajitvā dassento idhekacco veḷudānenātiādimāha. Tattha veḷudānenāti
paccayahetukena veḷudānena. Vihāre uṭṭhitañhi araññato vā āharitvā
rakkhitagopitaṃ veḷuṃ "evaṃ me paccayaṃ dassantī"ti upaṭṭhākānaṃ dātuṃ na vaṭṭati.
Evañhi jīvitaṃ kappento anesanāya micchājīvena jīvati. So diṭṭhe ceva 2-
dhamme garahaṃ pāpuṇāti, samparāye ca apāyaparipūrako hoti. Attano puggalikaveḷuṃ
kulasaṅgahatthāya dadaṃ 3- kuladūsakadukkaṭamāpajjati, parapuggalikaṃ theyyacittena dadamāno
bhaṇḍagghena kāretabbo. Saṃghikepi eseva nayo. Sace pana taṃ issaravatāya
deti, garubhaṇḍavissajjanamāpajjati.
     Kataro pana veḷu garubhaṇḍaṃ hoti, kataro na hotīti. Yo tāva aropimo
sayaṃ jāto, so saṃghena paricchinnaṭṭhāneyeva garubhaṇḍaṃ, tato paraṃ na garubhaṇḍaṃ.
Ropitaṭṭhāne sabbena sabbaṃ garubhaṇḍaṃ. So pana pamāṇena paricchinno
telanāḷippamāṇopi garubhaṇḍaṃ, na tato heṭṭhā. Yassa pana bhikkhuno telanāḷiyā
vā kattaradaṇḍena vā attho, tena phātikammaṃ katvā gahetabbo. Phātikammaṃ
tadagghanakaṃ vā atirekaṃ vā vaṭṭati, onakaṃ 4- na vaṭṭati. Hatthakammampi udakāharaṇamattaṃ
vā appaharitakaraṇamattaṃ vā na vaṭṭati, taṃ 5- thāvaraṃ kātuṃ vaṭṭati. Tasmā
pokkharaṇito vā paṃsuṃ uddharitvā sopānaṃ vā attharāpetvā visamaṭṭhānaṃ vā
samaṃ katvā gahetuṃ vaṭṭati. Phātikammaṃ akatvā gahito tattha vasanteneva
paribhuñjitabbo, pakkamantena saṃghikaṃ katvā ṭhapetvā gantabbaṃ. Asatiyā gahetvā
gatena yattha gato sarati, tato paccāharitabbo. Sace antarā bhayaṃ hoti,
sampattavihāre ṭhapetvā gantabbaṃ.
@Footnote: 1 Ma. ekaccassa            2 cha.Ma. diṭṭheva       3 cha.Ma. dadanto
@4 Sī. omakaṃ, cha.Ma. ūnakaṃ     5 cha.Ma. ayaṃ pāṭho na dissati
     Manussā vihāraṃ gantvā veḷuṃ yācanti, bhikkhū saṃghikoti dātuṃ na visahanti,
manussā punappunaṃ yācanti vā tajjenti vā, tadā bhikkhūhi "daṇḍakammaṃ katvā
gaṇhathā"ti vattuṃ vaṭṭati. Veḷudānaṃ nāma na hoti. Sace te daṇḍakammatthāya
vāsipharasuādīni vā khādanīyabhojanīyaṃ vā denti, gahetuṃ na vaṭṭati. Vinayaṭṭhakathāyaṃ
pana "daḍḍhagehā manussā gaṇhitvā gacchantā na vāretabbā"ti vuttaṃ.
     Sace saṃghassa veḷugumbe veḷudūsikā uppajjanti, taṃ ākoṭṭāpentānaṃ 1-
veḷu nassati, kiṃ kātabbanti. Bhikkhācāre manussānaṃ ācikkhitabbaṃ. Sace koṭṭetuṃ
na icchanti, samabhāgaṃ labhissathāti vattabbā. Na icchantiyeva, dve koṭṭhāse
labhissathāti vattabbā. Evampi anicchantesu naṭṭhenattho natthi, tumhākaṃ gaṇe 2-
sati daṇḍakammaṃ karissatha, koṭṭetvā gaṇhathāti vattabbā. Veḷudānaṃ nāma na
hoti. Veḷugumbe aggimhi uṭṭhitepi udakena vuyhamānaveḷūsupi eseva nayo.
Rukkhesupi ayameva kathāmaggo. Rukkho pana sūcidaṇḍakappamāṇo garubhaṇḍaṃ hoti.
Saṃghike rukkhe koṭṭāpetvā saṃghaṃ anāpucchitvāpi saṃghikaṃ āvāsaṃ kātuṃ labbhati.
Vacanapathacchedanatthaṃ pana āpucchitvāva kātabbo.
     Puggalikaṃ kātuṃ labbhati na labbhatīti? na labbhati. Hatthakammasīsena pana
Ekasmiṃ gehe mañcaṭṭhānamattaṃ labbhati. Tīsu gehesu ekaṃ gehaṃ labhati. Sace
dabbasambhārā puggalikā honti, bhūmi saṃghikā, ekaṃ gehaṃ katvā samabhāgaṃ labhati.
Dvīsu gehesu ekaṃ gehaṃ labhati. Saṃghikarukkhe saṃghikaṃ āvāsaṃ bādhente saṃghaṃ
anāpucchā hāretuṃ vaṭṭati na vaṭṭatīti? vaṭṭati, vacanapathacchedanatthaṃ pana
āpucchitvāva hāretabbo. Sace rukkhaṃ nissāya saṃghassa mahanto lābho hoti, na
hāretabbo. Puggalikarukkhe saṃghikaṃ āvāsaṃ bādhente rukkhasāmikassa ācikkhitabbaṃ.
Sace harituṃ na icchati, chedāpetvā hāretabbo. Rukkhaṃ me dethāti codentassa
@Footnote: 1 cha.Ma. akoṭṭāpentānaṃ              2 cha.Ma. khaṇe
Rukkhaṃ agghāpetvā mūlaṃ dātabbaṃ. Saṃghike rukkhe puggalikāvāsaṃ puggalike ca
puggalikāvāsaṃ bādhentepi eseva nayo. Valliyampi ayameva kathāmaggo. Valli
pana yattha vikkāyati, dullabhā hoti, tattha garubhaṇḍaṃ. Sā ca kho upaḍḍhabāhuppamāṇato
paṭṭhāya, tato heṭṭhā vallikhaṇḍaṃ garubhaṇḍaṃ na hoti.
     Pattadānādīsupi pattadānenāti paccayahetukena pattadānenātiādi sabbaṃ
veḷudāne vuttanayeneva veditabbaṃ. Garubhaṇḍatāya panettha ayaṃ vinicchayo.
Pattampi hi yattha vikkāyati, ganthikādayo ganthapalivedhanādīnaṃ 1- atthāya gaṇhanti,
tādise dullabhaṭṭhāneyeva garubhaṇḍaṃ hotieva. Esa tāva
kiṃsukapattakaṇṇapilandhanatālapattādīsu vinicchayo.
     Tālapaṇṇampi imasmiṃyeva ṭhāne kathetabbaṃ. Tālapaṇṇampi hi sayaṃ jāte
tālavane saṃghena paricchinnaṭṭhāneyeva garubhaṇḍaṃ, na tato paraṃ. Ropimatālesu
sabbampi garubhaṇḍaṃ. Tassa pamāṇaṃ heṭṭhimakoṭiyā aṭṭhaṅgulappamāṇopi rittapotthako.
Tiṇampi ettheva pakkhipitvā kathetabbaṃ. Yattha pana tiṇaṃ natthi, tattha
muñjapalālanāḷikerapaṇṇādīhipi chādenti, tasmā tānipi tiṇeneva saṅgahitāni.
Iti muñjapalālādīsu yaṅkiñci muṭṭhippamāṇaṃ tiṇaṃ nāḷikerapaṇṇādīsu ca
ekapaṇṇampi saṃghassa dinnaṃ vā tatthajātakaṃ vā bahiārāme saṃghassa tiṇavatthumhi
jātatiṇaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ hoti. Taṃ pana saṃghakamme ca cetiyakamme ca
kate atirekaṃ puggalikakamme dātuṃ 2- vaṭṭati. Heṭṭhā vuttaveḷumhipi eseva
nayo.
     Pupphadāne "ettakesu rukkhesu pupphāni vissajjetvā yāgubhattavatte
upanentu, ettakesu senāsanapaṭisaṅkharaṇesu upanentū"ti evaṃ niyamitaṭṭhāneeva
pupphāni garubhaṇḍāni honti. Paratīre sāmaṇerā pupphāni ocinitvā rāsiṃ
karonti. Pañcaṅgasamannāgato pupphabhājako bhikkhusaṃghaṃ gaṇetvā koṭṭhāse karoti,
@Footnote: 1 cha.Ma. gandhikādayo gandhapaliveṭhānadīnaṃ      2 cha.Ma. kātuṃ
So sampattaparisāya saṃghaṃ anāpucchitvāva dātuṃ labhati, asammatena pana āpucchitvāva
dātabbaṃ. Bhikkhu pana kassa pupphāni dātuṃ labhati, kassa dātuṃ na labhatīti.
Mātāpitūnaṃ gehaṃ haritvāpi gehato pakkosāpetvāpi "vatthupūjaṃ karothā"ti dātuṃ
labhati, pilandhanatthāya dātuṃ na labhati, sesañātīnaṃ pana haritvā na dātabbaṃ,
pakkosāpetvā "pūjaṃ karothā"ti dātabbaṃ. Sesajanassa pūjanaṭṭhānaṃ sampattassa
apaccāsiṃsantena dātabbaṃ. Pupphadānaṃ nāma na hoti. Vihāre bahūni pupphāni
pupphanti. Bhikkhunā piṇḍāya carantena manusse disvā "vihāre bahūni pupphāni
pūjethā"ti vattabbaṃ. Vacanamatte doso natthi. Manussā khādanīyabhojanīyaṃ ādāya
āgamissantīti cittena pana na vattabbaṃ. Sace vadati, khādanīyabhojanīyaṃ
na paribhuñjitabbaṃ, manussā attano dhammatāya vihāre pupphāni atthīti pucchitvā
"asukadivase vihāraṃ āgamissāma, sāmaṇerānaṃ pupphāni ocinituṃ mā dethā"ti
vadanti. Bhikkhū sāmaṇerānaṃ kathetuṃ pamuṭṭhā. Sāmaṇerehi pupphāni ocinitvā
ṭhapitāni. Manussā bhikkhū upasaṅkamitvā "bhante mayaṃ tumhākaṃ asukadivaseyeva
ārocayimhā, `sāmaṇerānaṃ pupphāni ocinituṃ mā dethā'ti. Kasmā na vārayitthā"ti.
"sati me pamuṭṭhā, pupphāni ocinitamattāneva, 1- na tāva pūjā katā"ti
vattabbaṃ. "gaṇhatha pūjethā"ti na vattabbaṃ. Sace vadati, āmisaṃ na paribhuñjitabbaṃ.
       Aparo bhikkhu sāmaṇerānaṃ ācikkhati "asukagāmavāsino pupphāni mā
ocinitthāti āhaṃsū"ti. Manussāpi āmisaṃ āharitvā dānaṃ datvā vadanti
"amhākaṃ manussā na bahukā, sāmaṇere 2- amhehi saha pupphāni ocinituṃ
āṇāpethā"ti. "sāmaṇerehi bhikkhā laddhā, ye bhikkhācāraṃ na gacchanti, te
sayameva jānissanti upāsakā"ti vattabbaṃ. Ettakaṃ nayaṃ labhitvā sāmaṇere
putte vā bhātike vā katvā pupphāni ocināpetuṃ doso natthi, pupphadānaṃ
nāma na hoti.
@Footnote: 1 cha.Ma. ocita....         2 Ma. sāmaṇerehi
     Phaladāne phalampi pupphaṃ viya niyamitameva garubhaṇḍaṃ hoti. Vihāre bahukamhi
phalāphale sati aphāsukā manussā āgantvā yācanti. Bhikkhū "saṃghikan"ti dātuṃ
na ussahanti. Manussā vippaṭisārino akkosanti paribhāsanti. Tattha kiṃ
kātabbanti. Phalehi vā rukkhehi vā paricchinditvā katikā kātabbā "asuke
ca asuke ca rukkhe 1- ettakāni phalāni gaṇhantā ettakesu vā rukkhesu
phalāni gaṇhantā na vāretabbā"ti. Corā pana issarā vā balakkārena
gaṇhantā na vāretabbā. Kuddhā hi te sakalavihārampi nāseyyuṃ. Ādīnavo
pana kathetabboti.
     Sinānadāne sinānacuṇṇāni koṭṭitāni na garubhaṇḍāni. Akoṭṭito
rukkhatacova garubhaṇḍaṃ. Cuṇṇaṃ pana agilānassa rajananipakkaṃ vaṭṭati. Gilānassa
yaṅkiñci cuṇṇaṃ vaṭṭatiyeva. Mattikāpi ettheva pakkhipitvā kathetabbā. Mattikāpi
hi 2- yattha dullabhā hoti, tattheva garubhaṇḍaṃ. Sāpi heṭṭhimakoṭiyā
tiṃsapalaguḷapiṇḍappamāṇāva, tato heṭṭhā na garubhaṇḍanti.
     Dantakaṭṭhadāne dantakaṭṭhaṃ acchinnakameva garubhaṇḍaṃ. Yesaṃ sāmaṇerānaṃ
saṃghato dantakaṭṭhavāro pāpuṇāti, te attano ācariyupajjhāyānaṃ pāṭiyekkaṃ
dātuṃ na labhanti. Yehi pana ettakāni dantakaṭṭhāni āharitabbānīti
paricchinditvā vāraṃ gahitāni, te atirekāni ācariyupajjhāyānaṃ dātuṃ labhanti. Ekena
bhikkhunā dantakaṭṭhamāḷakato bahūni dantakaṭṭhāni na gahetabbāni. Devasikaṃ
ekekameva gahetabbaṃ pāṭiyekkaṃ vasantenāpi bhikkhusaṃghaṃ gaṇayitvā yattakāni
attano pāpuṇanti, tattakāneva gahetvā gantabbaṃ. Antarā āgantukesu vā
āgatesu disaṃ vā pakkamantena āharitvā gahitaṭṭhāneyeva ṭhapetabbāni.
     Cāṭukamyatāyātiādīsu cāṭukamyatā vuccati attānaṃ dāsaṃ viya nīcaṭṭhāne
ṭhapetvā parassa khalitavacanampi saṇṭhapetvā piyakāmatāya paggayhavacanaṃ. Muggasūpatāyāti 3-
muggasūpasamānāya saccālikena jīvitakappanatāyetaṃ adhivacanaṃ. Yathā hi muggasūpe
@Footnote: 1 cha.Ma. asukesu ca rukkhesu    2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. mugasūpyatāti
Paccante bahū muggā pākaṃ gacchanti, thokā na gacchanti, evameva saccālikena
jīvitakappake puggale bahu alikaṃ hoti, appakaṃ saccaṃ. Yathā vā muggasūpassa
appavisanaṭṭhānaṃ nāma natthi, evameva saccālikavuttino puggalassa appaviṭṭhavācā
nāma natthi. Siṅghāṭakaṃ viya icchiticchitadhārāya patiṭṭhāti. Tenassa sā musāvāditā
muggasūpatāti vuttā. Pāribhaṭyatāti paribhaṭakammabhāvo. Paribhaṭassa hi kammaṃ
pāribhaṭyaṃ, tassa bhāvo pāribhaṭyatā. Alaṅkārakaraṇādīhi dārakakīḷāpanassetaṃ
adhivacanaṃ.
     Jaṅghapesanikanti gāmantaradesantarādīsu tesaṃ tesaṃ gihīnaṃ sāsanapaṭisāsanaharaṇaṃ.
Idañhi jaṅghapesanikaṃ nāma attano mātāpitūnaṃ, ye cassa mātāpitaro
upaṭṭhahanti, tesaṃ sāsanaṃ gahetvā katthaci gamanavasena vaṭṭati. Cetiyassa vā
saṃghassa vā attano vā kammaṃ karontānaṃ vaḍḍhakīnampi sāsanaṃ harituṃ vaṭṭati.
Manussā "dānaṃ dassāma, pūjaṃ karissāma, bhikkhusaṃghassa ācikkhathā"ti vadanti.
"asukattherassa nāma dethā"ti piṇḍapātaṃ vā bhesajjaṃ vā cīvaraṃ vā denti,
"vihāre pūjaṃ karothā"ti mālāgandhavilepanādīni vā dhajapaṭākādīni vā niyyādenti,
sabbaṃ harituṃ vaṭṭati, jaṅghapesanikaṃ nāma na hoti. Sesānaṃ sāsanaṃ gahetvā
gacchantassa padavāre padavāre doso.
     Aññataraññatarenāti etesaṃ vā veḷudānādīnaṃ aññataraññatarena vejjakammaṃ
bhaṇḍāgārikakammaṃ piṇḍapaṭipiṇḍakammaṃ saṃghuppādacetiyuppādaupaṭṭhāpanakammanti
evarūpānaṃ vā micchājīvena jīvitakappanakakammānaṃ yena kenaci. Buddhapaṭikuṭṭhenāti
buddhehi garahitena paṭisiddhena. Ayaṃ vuccatīti ayaṃ sabbopi anācāro nāma
kathiyati. Ācāraniddeso vuttapaṭipakkhanayeneva veditabbo.
     [514] Gocaraniddesepi paṭhamaṃ agocarassa vacane kāraṇaṃ heṭṭhā
vuttanayeneva veditabbaṃ. Ettha ca gocaroti piṇḍapātādīnaṃ atthāya upasaṅkamituṃ
Yuttaṭṭhānaṃ gocaro, ayuttaṭṭhānaṃ agocaro. Vesiyā gocaro assāti vesiyāgocaro, 1-
mittasanthavavasena upasaṅkamitaṭṭhānanti attho. Tattha vesiyā nāma rūpūpajīviniyo
yena kenacideva sulabhajjhācāratāmittasanthavasinehavasena upasaṅkamanto vesiyāgocaro 1-
nāma hoti. Tasmā evaṃ upasaṅkamituṃ na vaṭṭati. Kiṃkāraṇā? ārakkhavipattito.
Evaṃ upasaṅkamantassa hi ciraṃ rakkhitagopitopi samaṇadhammo katipāheneva nassati.
Sacepi na nassati, garahaṃ labhati. Dakkhiṇāvasena pana upasaṅkamantena satiṃ
upaṭṭhāpetvā upasaṅkamitabbaṃ. Vidhavā vuccanti matapatikā vā pavutthapatikā vā.
Thullakumāriyoti mahallikā aniviṭṭhakumāriyo. 2- Paṇḍakāti lokāmisanissitakathābahulā
ussannakilesā avūpasantapariḷāhā napuṃsakā. Tesaṃ sabbesampi upasaṅkamane
ādīnavo vuttanayeneva veditabbo. Bhikkhunīsupi eseva nayo. Apica bhikkhū nāma
ussannabrahmacariyā honti, tathā bhikkhuniyo. Te aññamaññaṃ santhavavasena
katipāheneva rakkhitagopitaṃ samaṇadhammaṃ nāsenti. Gilānapucchakena pana gantuṃ
vaṭṭati. Bhikkhunā pupphāni labhitvā pūjanatthāyapi ovādadānatthāyapi gantuṃ
vaṭṭatiyeva.
     Pānāgāranti surāgāraṃ. 3- Taṃ brahmacariyantarāyakarehi surāsoṇḍehi
avivittaṃ hoti. Tattha tehi saddhiṃ sahasoṇḍavasena upasaṅkamituṃ na vaṭṭati.
Brahmacariyantarāyo hoti. Saṃsaṭṭho viharati rājūhītiādīsu rājānoti abhisittā
vā hontu anabhisittā vā, ye rajjamanusāsanti. Rājamahāmattāti rājūnaṃ
issariyasadisāya mahatiyā issariyamattāya samannāgatā. Titthiyāti viparītadassanā
bāhiraparibbājakā. Titthiyasāvakāti bhattivasena tesaṃ paccayadāyakā, etehi saddhiṃ
saṃsaggajāto hotīti attho.
     Ananulomikena saṃsaggenāti ananulomikasaṃsaggo nāma tissannaṃ sikkhānaṃ
ananulomo paccanīkasaṃsaggo, yena brahmacariyantarāyaṃ paññattivītikkamaṃ
@Footnote: 1 ka. vesiyagocaro      2 Ma. anividdhakumāriyo
@3 cha.Ma. surāpānagharaṃ
Sallekhaparihāniñca pāpuṇāti. Seyyathīdaṃ? rājarājamahāmattehi saddhiṃ sahasokitā
sahananditā samānasukhadukkhatā 1- uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjanatā,
titthiyatitthiyasāvakehi saddhiṃ ekacchandarucisamācāratā ekacchandarucisamācārabhāvāvaho
vā sinehabahumānasanthavo. Tattha rājarājamahāmattehi saddhiṃ saṃsaggo
brahmacariyantarāyaṃ karoti. Itarehi tesaṃ laddhiggahaṇaṃ. Tesaṃ pana vādaṃ bhinditvā
attano laddhiṃ gaṇhāpetuṃ samatthena upasaṅkamituṃ vaṭṭati.
     Idāni aparenapi pariyāyena agocaraṃ dassetuṃ yāni vā pana tāni
kulānītiādimāraddhaṃ. Tattha assaddhānīti buddhādīsu saddhāvirahitāni. Buddho
sabbaññū, dhammo niyyāniko, saṃgho supaṭipannoti na saddahanti. Appasannānīti
cittaṃ pasannaṃ anāvilaṃ kātuṃ na sakkonti. Akkosakaparibhāsakānīti akkosakāni
ceva paribhāsakāni ca, "corosi, bālosi, muḷhosi, oṭṭhosi, goṇosi, gadrabhosi,
āpāyikosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva
pāṭikaṅkhā"ti evaṃ dasahi akkosavatthūhi akkosanti, "hotu idāni taṃ paharissāma
bandhissāma vadhissāmā"ti evaṃ bhayadassanena paribhāsanti vātyattho. 2- Anatthakāmānīti
atthaṃ na icchanti, anatthameva icchanti. Ahitakāmānīti ahitameva icchanti, hitaṃ
na icchanti. Aphāsukakāmānīti phāsukaṃ na icchanti. Aphāsukameva icchanti.
Ayogakkhemakāmānīti catūhi yogehi khemaṃ nibbhayaṃ na icchanti, sabhayameva icchanti.
Bhikkhūnanti ettha sāmaṇerāpi saṅgahaṃ gacchanti. Bhikkhunīnanti ettha
sikkhamānasāmaṇeriyopi. Sabbesampi hi bhagavantaṃ uddissa pabbajitānañceva saraṇagatānañca
catunnampi parisānaṃ tāni anatthakāmāniyeva. Tathārūpāni kulānīti evarūpāni
khattiyakulādīni kulāni. Sevatīti nissāya jīvati. Bhajatīti upasaṅkamati. Payirupāsatīti
punappunaṃ upasaṅkamati. Ayaṃ vuccatītī ayaṃ vesiyādigocarassa vesiyādiko
@Footnote: 1 cha.Ma. samasukhadukkhatā        2 cha.Ma. cāti attho
Rājādisaṃsaṭṭhassa rājādiko assaddhakulādisevakassa assaddhakulādiko cāti tippakāropi
ayuttagocaro agocaroti veditabbo.
     Tassa iminā pariyāyena agocaratā veditabbā. Vesiyādiko tāva
pañcakāmaguṇanissayato agocaroti veditabbo. Yathāha "ko ca bhikkhave bhikkhuno
agocaro paravisayo, yadidaṃ pañca kāmaguṇā"ti. 1- Rājādiko jhānānuyogassa
anupanissayato lābhasakkārāsanicakkanipphotanadiṭṭhivipattihetuto 2- ca,
assaddhakulādiko saddhāhānicittasantosāvahanato agocaroti.
     Gocaraniddese na vesiyāgocarotiādīni vuttapaṭipakkhavasena veditabbāni.
Opānabhūtānītiādīsu pana opānabhūtānīti udapānabhūtāni bhikkhusaṃghassa catumahāpathe
khatapokkharaṇī viya yathāsukhaṃ ogāhanakkhamāni cittamahāmattassa gehasadisāni. Tassa
kira gehe kālatthambho yuttoyeva. Gharadvāraṃ sampattānaṃ bhikkhūnaṃ paccayavekallaṃ
nāma natthi. Ekadivasaṃ bhesajjavattameva 3- saṭṭhī kahāpaṇāni nikkhamanti.
Kāsāvapajjotānīti bhikkhubhikkhunīhi nivatthapārutānaṃ kāsāvānaṃyeva pabhāya ekobhāsāni
bhūtapālaseṭṭhikulasadisāni. Isivātapaṭivātānīti gehaṃ pavisantānaṃ nikkhamantānañca
bhikkhubhikkhunīsaṅkhātānaṃ isīnaṃ cīvaravātena ceva sammiñjanapasāraṇādijanitasarīravātena
ca paṭivātāni pavāyitāni viniddhutakibbisāni vā.
     [515] Aṇumattesu vajjesu bhayadassāvitāniddese aṇumattānīti
aṇuppamāṇā. Vajjāti dosā. Yāni tāni vajjānīti yāni tāni garahitabbaṭṭhena
vajjāni. Appamattakānīti parittamattakāni khuddakappamāṇāni. Oramattakānīti
parittatopi orimappamāṇattā oramattakāni. Lahusānīti lahukāni. Lahusammatānīti
lahūti sammatāni. Saññamakaraṇīyānīti saññamena kattabbapaṭikammāni. Saṃvarakaraṇīyānīti
saṃvarena 4- kātabbāni saṃvarena kattabbapaṭikammāni. Cittuppādakaraṇīyānīti
@Footnote: 1 saṃ.Ma. 19/372/128    2 cha.Ma.....nipphādanato diṭṭhivipattihetuto ca
@3 Sī. bhesajjamattameva     4 Ma. saṃvarantena
Cittuppādamattena kattabbapaṭikammāni. Manasikārapaṭibaddhānīti manasā āvajjitamatteneva
kattabbapaṭikammāni. Kāni pana tānīti. Divāvihāravāsī 1- sumatthero tāva āha
"anāpattigamanīyāni cittuppādamattakāni, yāni na puna evarūpaṃ karissāmīti
manasā āvajjitamatteneva sujjhanti. Adhiṭṭhānāvikammaṃ nāmetaṃ kathitan"ti.
Antevāsiko panassa tipiṭakacūḷanāgatthero panāha "idaṃ pāṭimokkhasaṃvarasīlasseva
bhājanīyaṃ, tasmā sabbalahukaṃ dukkaṭadubbhāsitaṃ idha vajjanti veditabbaṃ.
Vuṭṭhānāvikammannāmetaṃ kathitan"ti. Iti imesūti evaṃpakāresu imesu.
Vajjadassāvīti vajjato dosato dassanasīlo. Bhayadassāvīti catubbidhassa bhayassa kāraṇattā
bhayato dassanasīlo. Ādīnavadassāvīti idha nindāvahanato āyatiṃ dukkhavipākato
upariguṇānaṃ antarāyakaraṇato vippaṭisārajananato ca etena nānappakārena ādīnavato
dassanasīlo.
     Nissaraṇadassāvīti yaṃ tattha nissaraṇaṃ, tassa dassanasīlo. Kiṃ panettha
nissaraṇanti. Ācariyattheravāde tāva "anāpattigamanīyatāya sati adhiṭṭhānāvikammaṃ
nissaraṇan"ti kathitaṃ. Antevāsikattheravāde tāva "āpattigamanīyatāya sati
vuṭṭhānāvikammaṃ nissaraṇan"ti kathitaṃ.
     Tattha tathārūpo bhikkhu aṇumattāni vajjāni vajjato bhayato passati nāma,
taṃ dassetuṃ ayaṃ nayo kathito. Paramāṇu nāma, aṇu nāma, tajjārī nāma, rathareṇu
nāma, likkhā nāma, ūkā nāma, dhaññamāso nāma, aṅgulaṃ nāma, vidatthi nāma,
ratanaṃ nāma, yaṭṭhi nāma, usabhaṃ nāma, gāvutaṃ nāma, yojanaṃ nāma. Tattha
paramāṇu nāma ākāsakoṭṭhāsiko maṃsacakkhussa āpāthaṃ nāgacchati, dibbacakkhusseva
āgacchati. Aṇu nāma bhitticchiddatālacchiddehi paviṭṭhasuriyarasmīsu vaṭṭavaṭṭī 2-
hutvā paribbhamanto paññāyati. Tajjārī nāma gopathamanussapathacakkapathesu
@Footnote: 1 Ma. dibbavihāravāsī              2 cha.Ma. vaṭṭi vaṭṭi
Chijjitvā ubhosu passesu uggantvā tiṭṭhati. Rathareṇu nāma tattha tattheva
allīyati. Likkhādayo pākaṭāeva. Etesu pana chattiṃsa paramāṇū 1- ekassa aṇuno
pamāṇaṃ. Chattiṃsa aṇū ekāya tajjāriyā pamāṇaṃ. Chattiṃsa tajjāriyo eko
rathareṇu. Chattiṃsa rathareṇū ekā likkhā. Satta likkhā ekā ūkā. Satta ūkā
eko dhaññamāso. Satta dhaññamāsā 2- ekaṅgulaṃ. Tenaṅgulena dvādasaṅgulāni
vidatthi. Dve vidatthiyo ratanaṃ. Satta ratanāni yaṭṭhi. Tāya yaṭṭhiyā vīsati yaṭṭhiyo
usabhaṃ. Asīti usabhāni gāvutaṃ. Cattāri gāvutāni yojanaṃ. Tena yojanena
aṭṭhasaṭṭhiyojanasatasahassubbedho sinerupabbatarājā. Yo bhikkhu aṇumattaṃ vajjaṃ
aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatasadisaṃ katvā daṭṭhuṃ sakkoti, ayaṃ bhikkhu
aṇumattāni vajjāni bhayato passati nāma. Yopi bhikkhu sabbalahukaṃ
dukkaṭadubbhāsitamattaṃ paṭhamapārājikasadisaṃ katvā daṭṭhuṃ sakkoti, ayaṃ aṇumattāni
vajjāni vajjato bhayato passati nāmāti veditabbo.
     [516] Samādāya sikkhati sikkhāpadesūti padaniddese bhikkhusikkhāti bhikkhūhi
sikkhitabbasikkhā. Sā bhikkhunīhi sādhāraṇāpi asādhāraṇāpi bhikkhusikkhāeva nāma.
Bhikkhunīsikkhāti bhikkhunīhi sikkhitabbasikkhā. Sāpi bhikkhūhi sādhāraṇāpi
asādhāraṇāpi bhikkhunīsikkhāeva nāma. Sāmaṇerasikkhamānasāmaṇerīnaṃ sikkhāpi ettheva
paviṭṭhā. Upāsakasikkhāti upāsakehi sikkhitabbasikkhā. Sā pañcasīladasasīlavasena
vaṭṭati. Upāsikāsikkhāti upāsikāhi sikkhitabbasikkhā. Sāpi pañcasīladasasīlavasena
vaṭṭati. Tattha bhikkhubhikkhunīnaṃ sikkhā yāva arahattamaggā vaṭṭati. Upāsakaupāsikānaṃ
sikkhā yāva anāgāmimaggā. Tatrāyaṃ bhikkhu attanā sikkhitabbasikkhāpadesueva
sikkhati, sesasikkhā pana atthuddhāravasena sikkhāpadassa atthadassanatthaṃ 3- vuttā.
Iti imāsu sikkhāsūti evaṃpakārāsu etāsu sikkhāsu. Sabbena sabbanti sabbena
@Footnote: 1 cha.Ma. paramāṇavo      2 cha.Ma. sattadhaññamāsappamāṇaṃ
@3 cha.Ma. sikkhāpadassa atthassa dassanatthaṃ, Sī. sikkhāsaddassa atthadassanatthaṃ
Sikkhāsamādānena sabbaṃ sikkhaṃ. Sabbathā sabbanti sabbena sikkhitabbākārena sabbaṃ
sikkhaṃ. Asesaṃ nissesanti sesābhāvato asesaṃ, satisammohena 1- bhinnassapi
sikkhāpadassa puna pākatikakaraṇato nissesaṃ. Samādāya vattatīti samādiyitvā gahetvā
vattati. Tena vuccatīti yena kāraṇena etaṃ sabbaṃ sikkhāpadaṃ sabbena sikkhitabbākārena
samādiyitvā sikkhati pūreti, tena vuccati "samādāya sikkhati sikkhāpadesū"ti.
     [517-518] Indriyesu guttadvāro bhojane mattaññūti padadvayaniddese
kaṇhapakkhassa paṭhamavacane payojanaṃ ācāraniddese vuttanayeneva veditabbaṃ. Tattha
katamā indriyesu aguttadvāratātiādīsu pana yaṃ vattabbaṃ, taṃ sabbaṃ
nikkhepakaṇḍavaṇṇanāyaṃ vuttameva.
     [519] Jāgariyānuyoganiddese pubbarattāpararattanti ettha
aḍḍharattasaṅkhātāya rattiyā pubbe pubbarattaṃ. Iminā paṭhamayāmañceva pacchābhattañca
gaṇhāti. Rattiyā pacchā apararattaṃ. Iminā pacchimayāmañceva purebhattañca gaṇhāti.
Majjhimayāmo panassa bhikkhuno niddākilamathavinodanokāsoti na gahito.
Jāgariyānuyoganti jāgariyassa asupanabhāvassa anuyogaṃ. Anuyutto hotīti taṃ
anuyogasaṅkhātaṃ āsevanaṃ bhāvanaṃ anuyutto hoti payutto. 2- Niddese 3- panassa idha
bhikkhu divasanti pubbaṇho majjhaṇho sāyaṇhoti tayopi divasakoṭṭhāsā gahitā.
Caṅkamena nisajjāyāti sakalampi divasaṃ imināpi iriyāpathadvayeneva viharanto
cittassa āvaraṇato āvaraṇīyehi dhammehi pañcahipi nīvaraṇehi sabbākusaladhammehi
vā cittaṃ parisodheti. Tehi dhammehi visodheti parimoceti. Ṭhānaṃ panettha kiñcāpi
na gahitaṃ, caṅkamanisajjāsannissitaṃ pana katvā gahetabbameva. Paṭhamayāmanti
sakalasmimpi paṭhamayāme. Majjhimayāmanti rattindivassa chaṭṭhakoṭṭhāsasaṅkhāte 4-
majjhimayāme.
@Footnote: 1 cha.Ma. satisammosena          2 cha.Ma. sampayutto
@3 abhi. 35/519/300          4 cha.Ma. chakoṭṭhāsasaṅkhāte
     Sīhaseyyanti ettha kāmabhogīseyyā petaseyyā sīhaseyyā tathāgataseyyāti
catasso seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī sattā vāmena 1- passena
sentī"ti ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno nāma
natthi. "yebhuyyena bhikkhave petā uttānā sentī"ti ayaṃ petaseyyā.
Appamaṃsalohitattā hi aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti,
uttānāva senti. "sīho bhikkhave migarājā dakkhiṇena passena seyyaṃ kappeti
.pe. Attamano hotī"ti 2- ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā
dve purimapāde ekasmiṃ ṭhāne dve pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ
antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā
dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno
na uttasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti.
Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, nayidaṃ tuyhaṃ jātiyā na sūrabhāvassa
anurūpanti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā
ṭhite pana tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidanti haṭṭhatuṭṭho uṭṭhāya
sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhūnitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya
pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā
āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.
     Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya
īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake jāṇunā vā jāṇumhi
saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā
aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā
na uppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tena vuttaṃ "pāde
@Footnote: 1 cha.Ma. kāmabhogī vāmena           2 aṅ. catukka. 21/246/272
Pādaṃ accādhāyā"ti. Sato sampajānoti satiyā ceva sampajānapaññāya ca
samannāgato hutvā. Iminā supariggāhakaṃ satisampajaññaṃ kathitaṃ. Uṭṭhānasaññaṃ
manasikaritvāti "asukavelāya nāma uṭṭhahissāmī"ti evaṃ uṭṭhānavelāparicchedakaṃ
uṭṭhānasaññaṃ citte ṭhapetvā. Evaṃ katvā nippanno hi yathāparicchinnakāleyeva
uṭṭhātuṃ yutto.
     [520-521] Sātaccaṃ nepakkanti sattaṃ pavattayitabbato sātaccasaṅkhātaṃ
viriyañceva paripākagatattā nepakkasaṅkhātaṃ paññañca yutto anuyutto
pavattayamānoyeva jāgariyānuyogaṃ anuyutto viharatīti attho. Ettha ca viriyaṃ
lokiyalokuttaramissakaṃ kathitaṃ, paññāpi viriyagatikāeva. Viriye lokiyamhi lokiyā,
lokuttare lokuttarāti attho.
     [522] Bodhipakkhikānaṃ 1- dhammānanti catusaccabodhisaṅkhātassa maggaññāṇassa
pakkhe bhavānaṃ dhammānaṃ. Ettāvatā sabbepi sattatiṃsa bodhipakkhiyadhamme samūhato
gahetvā lokiyāyapi bhāvanāya ekārammaṇe ekato pavattanasamatthe bojjhaṅgeyeva
dassento satta bojjhaṅgātiādimāha. Te lokiyalokuttaramissakāva kathitāti
veditabbā. Sesamettha heṭṭhā vuttanayattā uttānatthameva.
     [523] Abhikkantetiādiniddese abhikkante paṭikkanteti ettha tāva
abhikkantaṃ vuccati purato gamanaṃ. Paṭikkantanti nivattanaṃ. Tadubhayampi catūsu
iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma.
Paṭinivattanto 2- paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onamanto 3-
abhikkamati nāma. Pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova
āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma. Pacchimaaṅgappadesaṃ
paccosaranto 4- paṭikkamati nāma. Nipajjāyapi eseva nayo.
@Footnote: 1 ka. bodhipakkhiyānaṃ         2 cha.Ma. paṭinivattento
@3 cha.Ma. onāmento       4 cha.Ma. paccāsaṃsaranto
     Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññassaseva vā
kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajññavirahito
hoti. Taṃ pana sampajaññaṃ yasmā satisampayuttameva hoti, tenassa niddese
"sato sampajāno abhikkamati, sato sampajāno paṭikkamatī"ti vuttaṃ.
     Ayañhi abhikkamanto paṭikkamanto vā na muṭṭhassatī asampajāno hoti,
satiyā pana samannāgato paññāya ca sampajānoyeva abhikkamati ceva paṭikkamati
ca. Sabbesu abhikkamādīsu catubbidhaṃ sampajaññaṃ otāreti. Catubbidhañhi sampajaññaṃ
sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti.
Tattha abhikkamanacitte uppanne cittavaseneva agantvā "kinnu kho 1- me ettha
gatena, attho atthi natthī"ti atthānatthaṃ pariggahetvā atthapariggaṇhanaṃ
sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṃghadassanathera-
dassanaasubhadassanādivasena dhammato vuḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi
buddhārammaṇaṃ pītiṃ saṃghadassanena saṃghārammaṇaṃ pītiṃ uppādetvā tadeva khayato 2-
sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ
disvā tattha paṭhamaṃ jhānaṃ uppādetvā tadeva khayato 2- sammasanto arahattaṃ
pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthaṃ. Keci pana "āmisatopi vuḍḍhi
atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattā"ti vadanti.
     Gamane pana 3- sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ
sappāyasampajaññaṃ. Seyyathīdaṃ? cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa
mahatiyā pūjāya dvādasayojanantare 4- parisā sannipatanti, attano vibhavānurūpaṃ
itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tattha cassa
iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati,
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati          2 cha.Ma. khayavayato
@3 cha.Ma. tasmiṃ pana gamane             4 cha.Ma. dasadvādasa.....
Kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahamcariyānaṃ vā antarāyo hoti. Evaṃ
taṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi
eseva nayo. Saṃghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā
sabbarattiṃ dhammassavanaṃ karontesu manussesu vuttappakāreneva janasannipāto
ceva antarāyo ca hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti, antarāyābhāve sappāyaṃ
hoti. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.
     Asubhadassanampi sātthaṃ, tadatthadīpanatthañca idaṃ vatthu:- eko kira
daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato, sāmaṇero maggā okkamitvā
purato gacchanto asubhaṃ disvā paṭhamaṃ jhānaṃ nibbattetvā tadeva pādakaṃ katvā
saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ
pariggahetvā aṭṭhāsi. Daharo taṃ apassanto "sāmaṇerā"ti pakkosi. So "mayā
pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā,
aññasmiṃ divase uparivisesaṃ nibbattessāmī"ti cintetvā "kiṃ bhante"ti
paṭivacanaṃ adāsi. "ehī"ti ca vutto ekavacaneneva āgantvā "bhante iminā
tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā"ti
āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ
janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ,
mātugāmassa ca purisāsubhaṃ. Sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ
sappāyasampajaññaṃ nāma.
     Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano
caritaruciyaṃ 1- kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva
gamanaṃ gocarasampajaññaṃ nāma, tassā vibhāvanatthaṃ idaṃ catukkaṃ veditabbaṃ:-
@Footnote: 1 cha.Ma. cittaruciyaṃ
     Idhekacco bhikkhu harati, na paccāharati, ekacco na harati, paccāharati,
ekacco pana neva harati, na paccāharati, ekacco harati ca paccāharati ca.
Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ
parisodhetvā tathā rattiyā paṭhamayāmamajjhimayāme seyyaṃ kappetvā pacchimayāmepi
nisajjacaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe
udakaṃ āsiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhāpetvā ācariyupajjhāyavattādīni
sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā
dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānamanuyuñjitvā bhikkhācāravelāya
uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ
manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ
avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānamūle
ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā
cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu
vanditabbaṃ, khuddakaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ.
Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccākāraṃ
dassetvā bodhi vanditabbā.
     So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitaṃ
bhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe
kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati. Atha naṃ manussā disvā
"ayyo no āgato"ti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe
vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā
telena makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā
honti. Sacepi na kathāpenti, janasaṅgahatthaṃ dhammakathā nāma kātabbāyevāti
Aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi. Tasmā
kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ vatvā nivattantehipi 1-
manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.
     Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccāva sāmaṇeradaharabhikkhū
disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira "amhākaṃ
upajjhāyo amhākaṃ ācariyo"ti na mukhaṃ oloketvā vattaṃ karonti,
sampattaparicchedeneva karonti. Te taṃ pucchanti "bhante ete manussā tumhākaṃ kiṃ
honti, mātipakkhato sambandhā pītipakkhato"ti. Kiṃ disvā pucchathāti. Tumhesu
etesaṃ pemaṃ bahumānanti. "āvuso yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ
karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye
bhayaṃ na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthī"ti
tesaṃ guṇe kathento gacchati. Ayaṃ vuccati harati na paccāharatīti.
     Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ 2- karontassa kammajatejo
pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muccanti,
kammaṭṭhānaṃ vīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā
gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ
gantvā pivati, athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejodhātu
upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti, ghaṭasatena nhāto viya
tejodhātupariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca
dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā
kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya pokhānupokhaṃ 3- upaṭṭhahamānaṃ
kammaṭṭhānaṃ gahetvāva āgacchati. Ayaṃ vuccati na harati paccāharatīti. Edisā ca
@Footnote: 1 cha.Ma. nivattiyamānehipi     2 Sī. vattapaṭivattaṃ      3 cha.Ma. poṅkhānupoṅkhaṃ
Bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma
gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāya na taṃ
āsanaṃ atthi, yattha yāguṃ pivitvā arahattaṃ pattā bhikkhū natthīti.
     Yo pana 1- pamādavihārī hoti, nikkhittadhuro sabbavattāni bhinditvā
pañcavidhacetokhīlavinibandhabaddhacitto viharanto "kammaṭṭhānaṃ nāma atthī"tipi saññaṃ
akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā
ca bhuñjitvā ca tuccho nikkhamati. Ayaṃ vuccati neva harati na paccāharatīti.
     Yo panāyaṃ "harati ca paccāharati cā"ti vutto, so gatapaccāgatikavattavasena
veditabbo:- atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi
tiṃsampi cattāḷīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā
viharanti "āvuso tumhe na iṇaṭṭā, na bhayaṭṭā, na ājīvikāpakatā pabbajitā,
dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilesaṃ gamaneyeva
niggaṇhatha. Ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathā"ti.
     Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvuta-
gāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva
gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā
asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So "ayaṃ bhikkhu
tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te etan"ti attānaṃ paṭicodetvā
vipassanaṃ vaḍḍhetvā ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati, athassa
pacchato āgacchantopi nisīdatīti soeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ
kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati. Na kammaṭṭhānavippayuttena
cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimapadesaññeva
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati
Eti ālindakavāsī mahāpussadevatthero viya. So kira ekūnavīsati vassāni
gatapaccāgatavattaṃ pūrentoeva vihāsi. Manussāpi sudaṃ 1- antarāmagge kasantā
ca vapantā ca maddantā ca kammāni karontā theraṃ tathā gacchantaṃ disvā
"ayaṃ thero punappunaṃ nivattitvā gacchati, kinnu kho maggamuḷho, udāhu kiñci
pamuṭṭho"ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ
karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase cassa
caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi
mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamiṃsu.
Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi "rattibhāge
āyasmato santike obhāso ahosi, kiṃ so obhāso"ti. Thero vikkhepaṃ karonto
"obhāso nāma dīpobhāsopi hoti maṇiobhāsopī"ti evamādimāha. Tato
"paṭicchādetha tumhe"ti nibaddho "āmā"ti paṭijānitvā ārocesi.
     Kālavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ
pūrento paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmīti satta vassāni ṭhānacaṅkamameva
adhiṭṭhāsi, puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi.
So kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena cittena uddhate
pāde paṭinivattento gāmasamīpaṃ gantvā "gāvī nu kho pabbajito nu kho"ti
āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakaraṇḍato 2- udakena pattaṃ dhovitvā
udakagaṇḍūsaṃ karoti. Kiṃkāraṇā? mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgacchante 3-
manusse "dīghāyukā hothā"ti vacanamattenāpi kammaṭṭhānavikkhepo ahosīti.
"ajja bhante katimī"ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ
gilitvā āroceti. Sace divasādipucchakā na honti, nikkhamanavelāya gāmadvāre
niṭṭhuhitvāva 4- yāti.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati         2 cha. kacchakantarato
@3 cha.Ma. āgate                  5 cha.Ma. niṭṭhubhitvāva
     Galambutitthavihāre 1- vassūpagatā paññāsa bhikkhū viya ca. Te kira
āsāḷhapuṇṇamāya katikavattaṃ akaṃsu "arahattaṃ appatvāva aññamaññaṃ nālapissāmā"ti.
Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu
vuttanayena paṭipajjiṃsu. Tattha manussā niṭṭhuhanaṭṭhānaṃ disvā jāniṃsu "ajjeko
āgato, ajja dve"ti. Evañca cintesuṃ "kinnu kho ete amheheva saddhiṃ
na sallapanti udāhu aññamaññampi, yadi aññamaññaṃ na sallapanti, addhā
vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā"ti sabbe vihāraṃ
gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu
cakkhumā puriso, so āha "na bho kalahakārakānaṃ vasanokāso īdiso hoti,
susammaṭṭhaṃ cetiyaṅgaṇabodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, supatiṭṭhitaṃ 2-
pānīyaparibhojanīyan"ti. Te tatova nivattā. Tepi bhikkhū antotemāseyeva arahattaṃ
patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.
     Evaṃ kālavallimaṇḍapavāsī mahānāgatthero viya galambutitthavihāre vassūpagatā
bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā
udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā
caṇḍahatthiassādayo vā natthi. Taṃ vīthiṃ paṭipajjati. Tattha piṇḍāya caranto na
turitaturito viya javena gacchati. Na hi javanapiṇḍapātikadhutaṅgaṃ nāma kiñci atthi.
Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Antaragharaṃ 3-
paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento
bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke
paṭirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ
upaṭṭhapetvā akkhabbhañjanavaṇālepanaputtamaṃsūpamavasena paccavekkhanto
@Footnote: 1 cha.Ma. kalamba.... evamuparipi      2 cha.Ma. sūpaṭṭhapitaṃ       3 cha.Ma. anugharaṃ
Aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya
.pe. Phāsuvihāro cāti. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ
paṭipassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca
kammaṭṭhānameva manasikaroti. Ayaṃ vuccati harati ca paccāharati cāti.
     Imaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatavattaṃ pūrento yadi
upanissayasampanno hoti, paṭhamavayeeva arahattaṃ pāpuṇāti. No ce paṭhamavaye
pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha
pacchimavaye pāpuṇāti. No ce pacchimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti.
No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. No ce devaputto
hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No
ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti,
seyyathāpi thero bāhiyo dāruciriyo, mahāpañño vā seyyathāpi thero sāriputto,
mahiddhiko vā seyyathāpi thero mahāmoggallāno, dhutaṅgadharo vā seyyathāpi
thero mahākassapo, dibbacakkhuko vā seyyathāpi thero anuruddho, vinayadharo vā
seyyathāpi thero upāli, dhammakathiko vā seyyathāpi thero puṇṇo mantāniputto,
āraññiko vā seyyathāpi thero revato, bahussuto vā seyyathāpi thero
ānando, sikkhākāmo vā seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ
catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāppattaṃ hoti.
     Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ, taṃ evaṃ veditabbaṃ:-
idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhabālaputhujjanā abhikkamādīsu
"attā abhikkamati, attanā abhikkamo nibbattito"ti vā "ahaṃ abhikkamāmi,
mayā abhikkamo nibbattito"ti vā sammuyhanti, tathā asammuyhanto "abhikkamāmī"ti
citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ
Janayamānā uppajjati. Iti cittakiriyāvāyodhātuvipphāravasena ayaṃ kāyasammato
aṭṭhisaṅghāto abhikkamati, tassevaṃ abhikkamato ekekapāduddharaṇe paṭhavīdhātu
āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti
balavatiyo. Tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu vāyodhātūti dve
dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo. Tathā
sannikkhepanasannirumbhanesu. 1- Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ
na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ,
vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ 2- na
pāpuṇanti. Tattha tattheva pabbapabbaṃ sandhisandhi odhiodhi hutvā tattakapāle
pakkhittaṃ tilaṃ viya taṭataṭāyantā 3- bhijjanti. Tattha ko eko abhikkamati, kassa
vā ekassa abhikkamanaṃ. Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ
nisajjā, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpehi.
           Aññaṃ uppajjati 4- cittaṃ      aññaṃ cittaṃ nirujjhati
           avīcimanusambandho            nadīsotova pavattatīti.
     Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti. Niṭṭhito
abhikkante paṭikkante sampajānakārī hotīti padassattho.
     Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ.
Vilokitaṃ nāma anudisā pekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena
olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena
pana imāneva dve gahitāni, iminā vā mukhena sabbānipi tāni gahitānevāti.
     Tattha ālokessāmīti citte uppanne cittavaseneva anoloketvā
atthapariggaṇhanaṃ sātthakasampajaññaṃ, taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ.
Vuttañhetaṃ bhagavatā:-
@Footnote: 1 cha.Ma. sannikkhepanasannirujjhanesu        2 cha.Ma. sannirujjhanaṃ
@3 cha.Ma. paṭapaṭāyantā                4 cha.Ma. uppajjate
              "sace bhikkhave nandassa puratthimā disā āloketabbā
         hoti, sabbañcetaso 1- samannāharitvā nando puratthimaṃ disaṃ
         āloketi `evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā
         pāpakā akusalā dhammā anvāssavissantī'ti. Itiha sātthakasampajāno
         hoti. Sace bhikkhave nandassa pacchimā disā, uttarā
         disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā
         hoti, sabbañcetaso 1- samannāharitvā nando anudisaṃ anuviloketi
         `evaṃ me anudisaṃ anuvilokayato .pe. Sampajāno hotī"ti. 2-
     Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā
ca veditabbā.
     Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ. Tasmā
khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva kasiṇādikammaṭṭhānikehi vā pana
kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ.
     Abbhantare attā nāma ālokitā 3- vā vilokitā 4- vā natthi,
ālokessāmīti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā
vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyāvāyodhātuvipphāravasena
heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, koci yantakena vivaranto
nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatīti evaṃ pajānanaṃ
panettha asammohasampajaññaṃ nāma.
     Apica mūlapariññāāgantukatāvakālikabhāvavasena panettha asammohasampajaññaṃ
veditabbaṃ. Mūlapariññāvasena tāva:-
@Footnote: 1 cha.Ma. sabbaṃ cetasā       2 aṅ.aṭṭhaka. 23/99/168-9 (syā)
@3 cha.Ma. āloketā        4 cha.Ma. viloketā
              Bhavaṅgamāvajjanañceva     dassanaṃ sampaṭicchanaṃ
              santīraṇaṃ voṭṭhabbanaṃ      javanaṃ bhavati sattamaṃ.
     Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā
kiriyāmanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ
sādhayamānaṃ, tannirodhā vipākamanodhātu sampaṭicchannakiccaṃ sādhayamānā, tannirodhā
vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyāmanoviññāṇadhātu
voṭṭhabbanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha
paṭhamajavanepi "ayaṃ itthī, ayaṃ puriso"ti rajjanadussanamuyhanavasena ālokitavilokitaṃ
na hoti. Dutiyajavanepi .pe. Sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu
viya heṭṭhupariyavasena bhijjitvā patitesu "ayaṃ itthī, ayaṃ puriso"ti rajjanādivasena
ālokitavilokitaṃ hoti. Evantāvettha mūlapariññāvasena asammohasampajaññaṃ
veditabbaṃ.
     Cakkhudvāre pana rūpe āpāthagate bhavaṅgacalanato uddhaṃ sakasakakiccanipphādanavasena
āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati, taṃ pubbe
uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā
paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesupi tuṇhimāsinesu
āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi
arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ
āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.
     Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti,
tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti
ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu
matesu avasesassa ekakassa taṃkhaṇaṃyeva maraṇadhammassa na yuttā naccagītādīsu
Abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva
matesu avasesassa taṃkhaṇaṃyeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena
abhirati nāma na yuttāti. Evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ
veditabbaṃ.
     Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi
cakkhu ceva rūpāni ca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā
vedanākkhandho, saññā saññākkhandho, phassādiko 1- saṅkhārakkhandho. Evametesaṃ
pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko
āloketi, ko viloketi.
     Tathā cakkhu cakkhvāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo
taṃsampayuttā dhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye
ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi.
     Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā
vedanādayo dhammā dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ
paññāyati. Tattha ko eko āloketi, ko viloketi.
     Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ
anantarasamanantarānantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo, vedanādayo
sahajātādipaccayā. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ
paññāyati. Tattha ko eko āloketi, ko viloketīti evamettha
khandhāyatanadhātupaccayapaccavekkhaṇavasenāpi asammohasampajaññaṃ veditabbaṃ.
     Sammiñjite pasāriteti pabbānaṃ sammiñjanapasāraṇe. Tattha cittavaseneva
sammiñjanapasāraṇaṃ akatvā hatthapādānaṃ sammiñjanapasāraṇapaccayā atthānatthaṃ
@Footnote: 1 cha.Ma. phassādikā
Pariggaṇhitvā 1- tattha atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha hatthapāde
aticiraṃ sammiñjitvā vā pasāretvāeva vā ṭhitassa khaṇe khaṇe vedanā
uppajjanti, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati.
Kāle sammiñjantassa kāle pasārentassa pana tā vedanā nuppajjanti,
cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ
atthānatthapariggaṇhanaṃ veditabbaṃ.
     Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā 1- sappāyapariggaṇhanaṃ
sappāyasampajaññaṃ.
     Tatrāyaṃ nayo:- mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti,
tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento
kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento
aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo bhikkhu vammike pasāresi,
so āsīvisena daṭṭho. Aparo bhikkhu cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo
ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha
sappāyasampajaññaṃ.
     Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ:- mahāthero kira
divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ sammiñjitvā
puna yathāṭhāne ṭhapetvā saṇikaṃ sammiñjesi, taṃ antevāsikā pucchiṃsu "kasmā
bhante sahasā hatthaṃ sammiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ sammiñjathā"ti. 2-
"yato paṭṭhāyāhaṃ 3- āvuso kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ
muñcitvā hattho sammiñjitapubbo, idāni pana me tumhehi saddhiṃ kathayamānena
kammaṭṭhānaṃ muñcitvā sammiñjito, tasmā puna yathāṭhāne ṭhapetvā sammiñjesin"ti.
@Footnote: 1 cha.Ma. pariggahetvā  2 cha.Ma. samiñjitthāti    3 cha.Ma. paṭṭhāya mayā
"sādhu bhante bhikkhunā nāma evarūpena bhavitabban"ti evametthāpi
kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.
     Abbhantare attā nāma koci sammiñjanto vā pasārento vā natthi,
vuttappakāracittakiriyāvāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa
hatthapādacalanaṃ viya sammiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha
asammohasampajaññanti veditabbaṃ.
     Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena
pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe
tāva nivāsetvā pārupitvā ca piṇḍāya carato "āmisalābho sītassa
paṭighātāyā"tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma.
Tassa vasena sātthakasampajaññaṃ veditabbaṃ.
     Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa
ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidānena
hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ corānaṃ lobhanīyacīvaraṃ.
Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakaraṃ vāpi 1- hoti.
Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa
akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ
sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ kammaṭṭhānāvijahanavaseneva ca
gocarasampajaññaṃ veditabbaṃ.
     Abbhantare attā nāma koci cīvaraṃ pārupanto natthi, vuttappakāracitta-
kiriyāvāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ,
kāyopi acetano. Cīvaraṃ na jānāti "mayā kāyo pārupito"ti. Kāyopi na
@Footnote: 1 cha.Ma. cāpi
Jānāti "ahaṃ cīvarena pārupito"ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya
potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ,
nāsundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci
mālāgandhadhūpavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi
asakkāraṃ. Na tena 1- nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti,
evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, nāsundaraṃ labhitvā
domanassanti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.
     Pattadhāraṇepi pattaṃ sahasāva aggahetvā "imaṃ gahetvā piṇḍāya
caramāno bhikkhaṃ labhissāmī"ti evaṃ pattaggahaṇapaccayā paṭilabhitabbaatthavasena
sātthakasampajaññaṃ veditabbaṃ. Kīsadubbalasarīrassa pana garupatto asappāyo, yassa
kassaci catupañcagaṇṭhikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na
vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyova
cīvare vuttanayeneva asappāyo. Nimittakammādivasena pana laddho, yañcassa
sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ
ekantāsappāyova, viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ
kammaṭṭhānāvijahanavaseneva gocarasampajaññaṃ veditabbaṃ.
     Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakāracittakiriyā-
vāyodhātuvipphāravaseneva pana pattaggahaṇaṃ nāma hoti. Tattha pattopi
acetano, hatthāpi acetanā. Patto na jānāti "ahaṃ hatthehi gahito"ti. Hatthāpi
na jānanti "patto amhehi gahito"ti. Dhātuyova dhātusamūhaṃ gaṇhanti saṇḍāsena
aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha
asammohasampajaññaṃ veditabbaṃ.
@Footnote: 1 cha.Ma. tehi
     Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule
nīlamakkhikasamparikiṇṇe anāthasālāyaṃ anāthamanusse disvā dayālukā purisā tesaṃ
vaṇabandhapaṭacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi
kesañci saṇhāni kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci
susaṇṭhānāni kesañci dussaṇṭhānāni pāpuṇanti. Na te tattha sumanā
vā honti dummanā vā. Vaṇapaṭicchādanamatteneva hi coḷakena
bhesajjapaṭiggahaṇamatteneva ca kapālakena tesaṃ attho, evameva yo bhikkhu vaṇacoḷakaṃ
viya cīvaraṃ bhesajjakapālakaṃ viya ca pattaṃ kapāle bhesajjamiva ca patte laddhabhikkhaṃ
sallakkheti, ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti
veditabbo.
     Asitādīsu asiteti piṇḍapātādibhojane. Pīteti yāguādipāne. Khāyiteti
piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha "neva davāyā"tiādinā
nayena vutto aṭṭhavidhopi attho attho nāma. Tassa vasena sātthakasampajaññaṃ
veditabbaṃ.
     Lūkhapaṇītatittakamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ
tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā
dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaṃ asappāyameva. Viparītaṃ
sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ kammaṭṭhānāvijahanavaseneva ca
gocarasampajaññaṃ veditabbaṃ.
     Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyāvāyodhātu-
vipphāreneva pana pattapaṭiggahaṇaṃ nāma hoti. Cittakiriyāvāyodhātuvipphāreneva
hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyāvāyodhātuvipphāreneva ālopakaraṇaṃ
ālopauddharaṇaṃ mukhavivaraṇañca hoti. Na koci kuñcikāya, na yantakena hanukaṭṭhīni 1-
@Footnote: 1 cha.Ma. hanukaṭṭhiṃ
Vivarati, cittakiriyāvāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ uparidantānaṃ
musalakiccasādhanaṃ heṭṭhādantānaṃ udukkhalakiccasādhanaṃ jivhāya hatthakiccasādhanañca
hoti. Iti naṃ tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti, taṃ
heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ
uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā anto pavesento nāma
natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ 1- katvā dhārento
nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā
pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā
yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva nīharati. Iti vāyodhātu
atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca
nīharati ca. Paṭhavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca
nīharati ca. Āpodhātu senheti 2- ca allattañca anupāleti. Tejodhātu
antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha
sammāpayogamanvāya ābhujatīti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ
veditabbaṃ.
     Apica gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato
paripakkato phalato nissandato sammakkhanatoti evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇatopettha
asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge
āhārapaṭikūlasaññāniddesato gahetabbā.
     Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pakkakāle
uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ
na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbantaṃ na
hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.
@Footnote: 1 cha.Ma. palālasanthāraṃ     2 cha.Ma. sineheti
     Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati,
jīvitantarāyo hoti. Paṭirūpe ṭhāne karontassa sabbantaṃ na hotīti idamettha
sappāyaṃ. Tassa vasena sappāyasampajaññaṃ kammaṭṭhānāvijahanavaseneva ca
gocarasampajaññaṃ veditabbaṃ.
     Abbhantare attā nāma koci uccārapassāvakammaṃ karonto natthi,
cittakiriyāvāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke
gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā
udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā
uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ
nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti na parassa,
kevalaṃ pana sarīranissandova hoti. Yathākiṃ? yathā udakakumbhato 1- purāṇaudakaṃ
chaḍḍentassa neva taṃ attano hoti na paresaṃ, kevalaṃ paṭijagganamattameva hoti,
evanti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.
     Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane.
Tattha abhikkantādīsu vuttanayeneva sampajānakāritā veditabbā.
     Ayampanettha aparopi nayo:- eko hi bhikkhu gacchanto aññaṃ
cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva
gacchati, tathā eko bhikkhu tiṭṭhanto, nisīdanto, sayanto aññaṃ cintento
aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati.
     Ettakena pana na pākaṭaṃ hotīti caṅkamena dīpayiṃsu. Yo hi bhikkhu
caṅkamanaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti, pācīnacaṅkamanakoṭiyaṃ pavattā
rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ
@Footnote: 1 cha.Ma. udakatumbato
Pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanavemajjhe pavattā
ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ
appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ, nisajjāya pavattā sayanaṃ
appatvā ettheva niruddhāti evaṃ pariggaṇhanto pariggaṇhantoyeva cittaṃ 1-
bhavaṅgaṃ otāreti, uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhāti. Ayaṃ bhikkhu gatādīsu
sampajānakārī nāma hotīti.
     Evaṃ pana sutte kammaṭṭhānaṃ avibhūtaṃ hoti, kammaṭṭhānaṃ avibhūtaṃ na
kātabbaṃ, tasmā yo bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā
sayamāno evaṃ pariggahetvā sayati, "kāyo acetano mañco acetano. Kāyo
na jānāti `ahaṃ mañce sayito'ti mañcopi na jānāti `mayi kāyo sayito'ti.
Acetano kāyo acetane mañce sayito"ti evaṃ pariggaṇhanto pariggaṇhantoyeva
cittaṃ bhavaṅgaṃ otāreti, pabujjhamāno kammaṭṭhānaṃ gahetvāva pabujjhatīti. 2- Ayaṃ
sutte sampajānakārī nāma hotīti.
     Jāgariteti jāgaraṇe. Tattha kiriyāmayapavattassa appavattiyā sati jāgaritaṃ
nāma na hoti, kiriyāmayapavattavalañje pavattante jāgaritaṃ nāma hotīti
pariggaṇhanto bhikkhu jāgarite sampajānakārī nāma hoti. Apica rattindivaṃ cha
koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma
hoti.
     Bhāsiteti kathane. Tattha upādāyarūpassa saddāyatanassa appavatte sati
bhāsitaṃ nāma na hoti, tasmiṃ pavattante hotīti pariggāhako bhikkhu bhāsite
sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi dvattiṃsa
tiracchānakathā pahāya dasakathāvatthunissitaṃ kathaṃ kathentopi bhāsite sampajānakārī
nāma hoti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 cha.Ma. pabujjhati
     Tuṇhībhāveti akathane. Tattha upādāyarūpassa saddāyatanassa pavattiyaṃ sati
tuṇhībhāvo nāma natthi, appavattiyaṃ hotīti pariggāhako bhikkhu tuṇhībhāve
sampajānakārī nāma hoti. Aṭṭhatiṃsārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā
nisinnopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārīyeva nāma hoti.
     Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato. So heṭṭhā
abhikkante paṭikkanteti ettha bhikkhācāragāmaṃ gacchato ca āgacchato ca
addhānagamanavasena kathito. Gate ṭhite nisinneti ettha vihāre
cuṇṇikapāduddhārairiyāpathavasena kathitoti veditabbo.
     [524] Tattha katamā satītiādi sabbaṃ uttānatthameva.
     [526] So vivittanti iminā kiṃ dasseti? etassa bhikkhuno upāsanaṭṭhānaṃ
Yogapathaṃ sappāyasenāsanaṃ dasseti. Yassa hi abbhantare ettakā guṇā atthi,
tassa anucchaviko araññavāso. Yassa panete natthi, tassa ananucchaviko.
Evarūpassa hi araññavāso kāḷamakkaṭaacchataracchadīpimigādīnaṃ aṭavīvāsasadiso hoti.
Kasmā? icchāya ṭhatvā paviṭṭhattā. Tassa hi araññavāsamūlako koci attho
Natthi, araññavāsañceva āraññake ca dūseti, sāsane appasādaṃ uppādeti.
Yassa pana abbhantare ettakā guṇā atthi, tasseva so anucchaviko. So hi
araññavāsaṃ nissāya vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhitvā parinibbāti,
sakalaaraññavāsaṃ upasobheti, āraññakānaṃ 1- sīsaṃ dhovati, sakalasāsanaṃ pasāreti.
Tasmā satthā evarūpassa bhikkhuno upāsanaṭṭhānaṃ yogapathaṃ sappāyasenāsanaṃ
dassento so vivittaṃ senāsanaṃ bhajatītiādimāha. Tattha vivittanti suññaṃ
appasaddaṃ appanigghosaṃ. Etameva hi atthaṃ dassetuṃ tañca anākiṇṇantiādi
vuttaṃ. Tattha anākiṇṇanti asaṅkiṇṇaṃ asambādhaṃ. Tattha yassa senāsanassa sāmantā
@Footnote: 1 cha.Ma. āraññikānaṃ
Gāvutampi aḍḍhayojanampi pabbatagahanaṃ vanagahanaṃ nadīgahanaṃ hoti, na koci
avelāya upasaṅkamituṃ sakkoti, idaṃ santikepi anākiṇṇaṃ nāma. Yaṃ pana
aḍḍhayojanikaṃ vā yojanikaṃ vā hoti, idaṃ dūratāyaeva anākiṇṇaṃ nāma hoti.
     [527] Seti ceva āsati ca etthāti senāsanaṃ. Tassa pabhedaṃ dassetuṃ
mañco pīṭhantiādi vuttaṃ. Tattha mañcoti cattāro mañcā masārako bundikābaddho
kuḷīrapādako āhaccapādakoti, tathā piṭhaṃ. Bhisīti pañca bhisiyo uṇṇābhisi coḷabhisi
vākabhisi tiṇabhisi paṇṇabhisīti. Bimbohananti sīsupadhānaṃ 1- vuttaṃ. Taṃ vitthārato
vidatthicaturaṅgulaṃ vaṭṭati, dīghato mañcavitthārappamāṇaṃ. Vihāroti samantā parihārapathaṃ
antoyeva rattiṭṭhānadivāṭṭhānāni dassetvā katasenāsanaṃ. Aḍḍhayogoti
supaṇṇavaṅkagehaṃ. Pāsādoti dve kaṇṇikāni gahetvā kato dīghapāsādo. Aṭṭoti
paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso.
Māḷoti bhojanasālasadiso maṇḍalamāḷo. Vinayaṭṭhakathāyaṃ pana ekakūṭasaṅgahito
caturassapāsādoti vuttaṃ. Leṇanti pabbataṃ khaṇitvā vā pabbhārassa appahonakaṭṭhāne
kuṭṭaṃ uṭṭhāpetvā vā katasenāsanaṃ. Guhāti bhūmidari vā yattha
rattindivaṃ dīpaṃ laddhuṃ vaṭṭati, pabbataguhā vā bhūmiguhā vā. Rukkhamūlanti rukkhassa
heṭṭhā parikkhittaṃ vā aparikkhittaṃ vā. Veḷugumboti veḷugaccho. Yattha vā
pana bhikkhū paṭikkamantīti ṭhapetvā vā etāni mañcādīni yattha bhikkhū sannipatanti,
yaṃ tesaṃ sannipātārahaṭṭhānaṃ, sabbametaṃ senāsanaṃ.
     [528] Bhajatīti upeti. Sambhajatīti tattha abhirativasena anukkaṇṭhito
suṭṭhu upeti. Sevatīti nivāsanavasena sevati. Nisevatīti anukkaṇṭhamāno sannissito
hutvā sevati. Saṃsevatīti senāsanavattaṃ sampādento sammā sevati.
     [529] Idāni yaṃ taṃ vivittanti vuttaṃ, tassa pabhedaṃ dassetuṃ araññaṃ
rukkhamūlantiādimāraddhaṃ. Ettha 2- araññanti vinayapariyāyena tāva "ṭhapetvā
@Footnote: 1 Ma. sīsappamāṇaṃ     2. cha.Ma. tattha
Gāmañca gāmūpacārañca avasesaṃ araññan"ti 1- āgataṃ. Suttantapariyāyena
āraññikabhikkhuṃ sandhāya "āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchiman"ti 2- āgataṃ.
Vinayasuttantā pana ubhopi pariyāyadesanā nāma, abhidhammo nippariyāyadesanā. 3-
Abhidhammapariyāyena araññaṃ dassetuṃ nikkhamitvā bahi indakhīlāti vuttaṃ, indakhīlato
bahi nikkhamitvāti attho.
     [530] Rukkhamūlādīnaṃ pakatiyā ca suviññeyyabhāvato rukkhamūlaṃyeva
rukkhamūlantiādi vuttaṃ. Apicettha rukkhamūlanti yaṅkiñci sandhacchāyaṃ 4-
vivittaṃ rukakhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya
rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsupi sītena vātena bījiyamānassa cittaṃ
ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, kena daritaṃ udakena bhinnaṃ
pabbatappadesaṃ. Yaṃ "nitumban"tipi "nadīkuñjan"tipi vadanti. Tattha hi rajatapaṭṭasadisā
vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ maṇikkhandhasadisaṃ udakaṃ sandati,
evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītaṃ katvā vālikaṃ ussāpetvā
paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti.
Giriguhanti dvinnaṃ pabbatānamantaraṃ, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ.
Susānalakkhaṇaṃ visuddhimagge 5- vuttaṃ.
     [531] Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ,
yattha na kasanti na vapanti. Tenevassa niddese "vanapatthanti dūrānametaṃ
senāsanānaṃ adhivacanan"tiādi vuttaṃ. Yasmā vā rukkhamūlādīsu idamevekaṃ bhājetvā
dassitaṃ, tasmā tassa 6- nikkhepapaṭipāṭiyā niddesaṃ akatvā sabbapariyante
niddeso katoti veditabbo. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha
cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsi. Mahāpalālapuñjato hi palālaṃ
@Footnote: 1 vinaYu. 1/92/61   2 vinaYu. 2/573/376        3 cha.Ma. nippariyāyadesanāti
@4 cha.Ma. sītacchāyaṃ    5 visuddhi. 1/95 dhutaṅganiddesa  6 cha.Ma. tasmāssa
Nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti. Gacchagumbādīnampi upari palālaṃ
pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ.
Vanapatthaniddese salomahaṃsānanti yattha paviṭṭhassa lomahaṃso uppajjati, evarūpānaṃ
bhiṃsanakasenāsanānaṃ. 1- Pariyantānanti dūrabhāvena pariyante ṭhitānaṃ. Na
manussūpacārānanti kasanavapanavasena manussehi upacaritabbaṃ vanantaṃ atikkamitvā
ṭhitānaṃ. Durabhisambhavānanti aladdhavivekassādehi abhibhuyya vasituṃ na sakkuṇeyyānaṃ.
     [532] Appasaddādiniddese appasaddanti vacanasaddena appasaddaṃ.
     [533] Appanigghosanti nagaranigghosasaddena appanigghosaṃ. Yasmā pana
ubhayampetaṃ saddaṭṭhena ekaṃ, tasmāssa niddese "yadeva taṃ appasaddaṃ, tadeva
taṃ appanigghosan"ti vuttaṃ. Vijanavātanti anusañcaraṇajanassa sarīravātena virahitaṃ.
"vijanavādan"tipi pāṭho, antojanavādena virahitanti attho. Yasmā pana yaṃ
appanigghosaṃ, tadeva janasañcaraṇena ca janavādena ca virahitaṃ hoti, tasmāssa
niddese "yadeva taṃ appanigghosaṃ, tadeva taṃ vijanavātan"ti vuttaṃ.
Manussarāhasseyyakanti manussānaṃ rahassakiriyaṭṭhāniyaṃ. Yasmā pana taṃ janasañcaraṇarahitaṃ
hoti. Tenassa niddese "yadeva taṃ vijanavātaṃ, tadeva taṃ manussarāhasseyyakan"ti
vuttaṃ. Paṭisallānasāruppanti vivekānurūpaṃ. Yasmā pana taṃ niyameneva
manussarāhasseyyakaṃ hoti, tasmāssa niddese "yadeva taṃ manussarāhasseyyakaṃ, tadeva
taṃ paṭisallānasāruppan"ti vuttaṃ.
     [534] Araññagatādiniddese araññaṃ vuttameva. Tathā rukkhamūlaṃ. Avasesaṃ
pana sabbampi senāsanaṃ suññāgārena saṅgahitaṃ.
     [535] Pallaṅkaṃ ābhujitvāti samantato ūrubaddhāsanaṃ bandhitvā. Ujuṃ
kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ 2- ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā
@Footnote: 1 cha.Ma. bhīsanakasenāsanānaṃ            2 cha.Ma. ujuṃ
Koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanahārūni na paṇamanti. Athassa
yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā nuppajjanti.
Tāsu na uppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ
phātiṃ upagacchati.
     [536] Ujuko hoti kāyo ṭhito paṇihitoti idampi hi imamevatthaṃ
sandhāya vuttaṃ.
     [537] Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā,
mukhasamīpe vā katvāti attho. Teneva vuttaṃ "ayaṃ sati upaṭṭhitā hoti supaṭṭhitā
nāsikagge vā mukhanimitte vā"ti. Mukhanimittanti cettha uttaroṭṭhassa
vemajjhappadeso daṭṭhabbo, yattha nāsikavāto paṭihaññati. Athavā parīti pariggahaṭṭho.
Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati "parimukhaṃ satin"ti. Evaṃ
paṭisambhidāyaṃ 1- vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo
"pariggahitaniyyānaṃ satiṃ katvā"ti.
     [538] Abhijjhāniddeso uttānatthoyeva. Ayaṃ panettha saṅkhepavaṇṇanā:-
abhijjhaṃ loke pahāyāti lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko,
tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti
ayametthattho.
     [539] Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na
cakkhuviññāṇasadisenāti attho.
     [541] Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti, 2-
yathā naṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho.
Niddesapadesu panassa āsevanto sodheti, bhāvento visodheti, bahulīkaronto
parisodhetīti evamattho veditabbo. Mocetītiādīsupi eseva nayo.
@Footnote: 1 khu.paṭi. 31/388/264 (syā)        2 cha.Ma. parisodheti
     [542-543] Byāpādapadosaṃ pahāyātiādīnampi imināva nayena 1-
attho veditabbo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya pakatibhāvaṃ 2-
jahatīti byāpādo. Vikārappattiyā padussati paraṃ vā padūseti vināsetīti padoso.
Ubhayametaṃ kodhassevādhivacanaṃ. Teneva vuttaṃ "yo byāpādo so padoso. Yo
padoso so byāpādo"ti. Yasmā cesa sabbasaṅgāhikavasena niddiṭṭho, tasmā
"sabbapāṇabhūtahitānukampī"ti avatvā "abyāpannacitto"ti ettakameva vuttaṃ.
     [546] Thīnaṃ cittagelaññaṃ, middhaṃ cetasikagelaññaṃ, thīnañca middhañca
thīnamiddhaṃ. Santā hontīti ime dvepi dhammā nirodhasantatāya santā hontīti. 3-
Idaṃ sandhāyettha vacanabhedo kato.
     [549] Ālokasaññīti rattimpi divāpi diṭṭhaālokasañjānanasamatthāya
vigatanīvaraṇāya parisuddhāya saññāya samannāgato.
     [550] Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ
ubhayaṃ ālokasaññāya upakārakattā vuttaṃ.
     [553] Vigatathīnamiddhatāya pana ālokasaññāya niddesapadesu cattattātiādīni
aññamaññavevacanāneva. Tattha cattattāti cattakāraṇā. Sesapadesupi
eseva nayo. Cattattāti idampanettha sakabhāvapariccajanavasena vuttaṃ. Vantattāti
idaṃ puna anādiyanabhāvadassanavasena. Muttattāti idaṃ santatito vinimocanavasena.
Pahīnattāti idaṃ muttassāpi katthaci ṭhānābhāvavasena. Paṭinissaṭṭhattāti idaṃ
pubbe ādinnapubbassa nissaggadassanavasena. Paṭimuñcato vā nissaṭṭhattā
bhāvanāvasena 4- abhibhuyya nissaṭṭhattāti attho. Pahīnapaṭinissaṭṭhattāti yathā
vikkhambhanavaseneva pahānaṃ hoti, punappunaṃ santatiṃ na ajjhārūhati, tathā
@Footnote: 1 Ma. upāyena        2 cha.Ma. pakatiṃ
@3 cha.Ma. honti        4 cha.Ma. bhāvanābalena
Paṭinissaṭṭhattāti. Ālokā hotīti sappabhā hoti. Nirāvaraṇaṭṭhena vivaṭā.
Nirūpakilesaṭṭhena parisuddhā. Pabhassaraṭṭhena pariyodātā.
     [556] Uddhaccakukkuccanti ettha uddhatākāro uddhaccaṃ. Ārammaṇe
anicchayatāya vatthujjhācāro kukkuccaṃ. Idhāpi "santā hontī"ti purimanayeneva
vacanabhedo veditabbo.
     [558] Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito.
Niddesepissa tiṇṇoti idaṃ vicikicchāya animuggabhāvadassanavasena vuttaṃ.
Uttiṇṇoti idaṃ tassā atikkamadassanavasena. Nittiṇṇoti idaṃ bhāvanāvasena 1-
abhibhuyya upaddave tiṇṇabhāvadassanavasena. Pāragatoti 2- nibbicikicchābhāvasaṅkhātaṃ
vicikicchāpāraṃ gato. Pāramanuppattoti tadeva pāraṃ bhāvanānuyogena pattoti.
Evamassa paṭipattiyā saphalataṃ dasseti.
     [559] Akathaṃkathīti "kathamidaṃ kathamidan"ti evaṃ pavattāya kathaṃkathāya virahito.
Kusalesu dhammesūti anavajjadhammesu. Na kaṅkhatīti "ime nu kho kusalā"ti kaṅkhaṃ na
uppādeti. Na vicikicchatīti te dhamme sabhāvato vinicchetuṃ na kicchati na kilamati.
Akathaṃkathī hotīti "kathaṃ nu kho ime kusalā"ti kathaṃkathāya rahito hoti. Nikkathaṃkatho
vigatakathaṃkathoti 3- tasseva vevacanaṃ. Vacanattho panettha kathaṃkathāto nikkhantoti
nikkathaṃkatho. Vigatā kathaṃkathā assāti vigatakathaṃkatho.
     [562] Upakkileseti upakkilesabhūte. Te hi cittaṃ upagantvā kilissanti.
Tasmā upakkilesāti vuccanti.
     [563] Paññāya dubbalīkaraṇeti yasmā ime nīvaraṇā uppajjamānā
anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannā api
aṭṭha samāpattiyo pañca vā abhiññāyo upacchinditvā pātenti, tasmā
@Footnote: 1 cha.Ma. bhāvanābalena   2 cha.Ma. pāraṅgatoti      3 cha.Ma. nikkathaṃkathī vikathaṃkathoti
"paññāya dubbalīkaraṇā"ti vuccanti. "anuppannā ceva paññā na uppajjati,
uppannā ca paññā nirujjhatī"ti idampi hi imamevatthaṃ sandhāya vuttaṃ. Sesamettha
sabbaṃ heṭṭhā tattha tattha pakāsitattā uttānatthameva.
     [564] Vivicceva kāmehītiādīsupi niddesesu yaṃ vattabbaṃ siyā, taṃ
heṭṭhā cittuppādakaṇḍe 1- rūpāvacaraniddese idheva ca tattha tattha vuttameva.
Kevalañhi dutiyatatiyacatutthajjhānaniddesesupi yathā tāni jhānāni heṭṭhā "tivaṅgikaṃ
jhānaṃ hoti, duvaṅgikaṃ jhānaṃ hotī"ti vuttāni, evaṃ avatvā "ajjhattaṃ
sampasādanan"tiādivacanato pariyāyena sampasādādīhi saddhiṃ tāni aṅgāni gahetvā
"jhānanti sampasādo pītisukhaṃ cittassa ekaggatā"tiādinā nayena taṃ taṃ jhānaṃ
niddiṭṭhanti ayamettha viseso.
     [588] Yantaṃ ariyā ācikkhantīti padaniddese pana kiñcāpi "ācikkhanti
desentī"tiādīni sabbāneva aññamaññavevacanāni, evaṃ santepi "upekkhako
satimā sukhavihārī"tiādiuddesavasena ācikkhanti, niddesavasena desenti,
paṭiniddesavasena paññāpenti, tena tena pakārena atthaṃ ṭhapetvā paṭṭhapenti, tassa
tassa atthassa kāraṇaṃ dassentā vivaranti, byañjanavibhāgaṃ dassentā vibhajanti,
nikkujjitabhāvaṃ gambhīrabhāvañca nīharitvā sotūnaṃ ñāṇassa patiṭṭhaṃ janayantā
uttāniṃ karonti, sabbehipi imehi ākārehi sotūnaṃ aññāṇandhakāraṃ vidhamentā
pakāsentīti evamattho daṭṭhabbo.
     Samatikkamaniddesepi tattha tattha tehi tehi dhammehi vuṭṭhitattā atikkanto,
uparibhūmipattiyā vītikkanto. Tato aparihānibhāvena samatikkantoti evamattho
daṭṭhabbo.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 saṅgaṇī. A. 1/160/215



             The Pali Atthakatha in Roman Book 54 page 348-398. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8253              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8253              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=600              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7871              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6666              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6666              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]