ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page404.

13. Appamaññāvibhaṅga 1. Suttantabhājanīyavaṇṇanā [642] Idāni tadanantare appamaññāvibhaṅge catassoti gaṇanaparicchedo. Appamaññāyoti pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena appamāṇe vā satte pharanti, ekasattampi vā anavasesapharaṇavasena pharantīti pharaṇaappamāṇavasena appamaññāyoti vuccanti. Idha bhikkhūti imasmiṃ sāsane bhikkhu. Mettāsahagatenāti mettāya samannāgatena. Cetasāti cittena. Ekaṃ disanti ekissā disāya. Paṭhamapariggahitaṃ sattaṃ upādāya ekadisapariyāpannasattapharaṇavasena vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ karitvā. Viharatīti brahmavihārādhiṭṭhitaṃ iriyāpathavihāraṃ pavatteti. Tathā dutiyanti yathā puratthimādīsu disāsu yaṅkiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthañcāti attho. Iti uddhanti eteneva ca nayena uparimadisanti vuttaṃ hoti. Adho tiriyanti adhodisampi tiriyadisampi evameva. Ettha ca adhoti heṭṭhā. Tiriyanti anudisā. Evaṃ sabbadisāsu assamaṇḍale assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimukkaṭṭhamittasapattamajjhattādippabhedesu attatāya ayaṃ parasattoti vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti. Athavā sabbattatāyāti sabbena cittabhāvena īsakampi bahi avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ. Vipulenāti evamādipariyāyadassanato panettha puna "mettāsahagatenā"ti vuttaṃ. Yasmā vā ettha odhiso pharaṇe viya puna tathāsaddo itisaddo vā na vutto, tasmā puna "mettāsahagatena cetasā"ti vuttaṃ. Nigamanavasena vā etaṃ

--------------------------------------------------------------------------------------------- page405.

Vuttaṃ. Vipulenāti ettha ca pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ. Paguṇavasena appamāṇaṃ. Sattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena averaṃ. Domanassappahānato abyāpajjhaṃ, 1- niddukkhanti vuttaṃ hoti. Ayaṃ tāva "mettāsahagatena cetasā"tiādinā nayena ṭhapitāya mātikāya attho. [643] Idāni yadetaṃ "kathañca bhikkhave mettāsahagatena cetasā"ti- ādinā nayena vuttaṃ padabhājanīyaṃ, tattha yasmā idaṃ kammaṭṭhānaṃ dosacaritassa sappāyaṃ, tasmā yathārūpe puggale ayaṃ mettā appanaṃ pāpuṇāti, taṃ mettāya vatthubhūtaṃ puggalaṃ tāva dassetuṃ seyyathāpi nāma ekaṃ puggalantiādi vuttaṃ. Tattha seyyathāpi nāmāti upamatthe 2- nipāto, yathā ekaṃ puggalanti attho. Piyanti pemanīyaṃ. Manāpanti hadayavuḍḍhikaraṃ. Tattha pubbeva sannivāsena paccuppannahitena vā piyo nāma hoti, sīlādiguṇasamāyogena manāpo nāma. Dānasamānattatāhi vā piyatā, piyavacanaatthacariyatāhi manāpatā veditabbā. Yasmā cettha piyatāya imassa byāpādappahānaṃ hoti, tato mettā sukhaṃ pharati, manāpatāya udāsīnatā na saṇṭhāti, hirottappañca paccupaṭṭhāti, tato hirottappānupālitā mettā na parihāyati, tasmā taṃ upamaṃ katvā idaṃ vuttaṃ piyaṃ manāpanti. Mettāyeyyāti mettāya phareyya, tasmiṃ puggale mettaṃ kareyya, pavatteyyāti attho. Evameva sabbe satteti yathā piyaṃ puggalaṃ mettāyeyya, evaṃ tasmiṃ puggale appanāppattāya vasibhāvaṃ upagatāya mettāya majjhattaverisaṅkhātepi sabbe satte anukkamena pharatīti attho. Metti mettāyanātiādīni vuttatthāneva. [644] Vidisaṃ vāti padaṃ tiriyaṃ vāti etassa atthavibhāvanatthaṃ vuttaṃ. [645] Pharitvāti ārammaṇakaraṇavasena phusitvā. Adhimuñcitvāti adhikabhāvena muñcitvā, yathā muttaṃ sumuttaṃ hoti suppasāritaṃ suvitthataṃ, tathā muñcitvāti attho. @Footnote: 1 cha.Ma. abyāpajjaṃ 2 cha.Ma. opammatthe

--------------------------------------------------------------------------------------------- page406.

[648] Sabbadhiādiniddese yasmā tīṇipi etāni padāni sabbasaṅgāhikāni, tasmā nesaṃ ekatova atthaṃ dassetuṃ sabbena sabbantiādi vuttaṃ. Tassa attho heṭṭhā vuttoyeva. [650] Vipulādiniddese yasmā yaṃ appanāppattaṃ hutvā anantasattapharaṇavasena vipulaṃ, taṃ niyamato bhūmivasena mahaggataṃ hoti. Yañca mahaggataṃ, taṃ appamāṇagocaravasena appamāṇaṃ. Yaṃ appamāṇaṃ, taṃ paccatthikavighātavasena averaṃ. Yañca averaṃ, taṃ vihatabyāpajjhatāya abyāpajjhaṃ. Tasmā "yaṃ vipulaṃ taṃ mahaggatan"tiādi vuttaṃ. Avero abyāpajjhoti cettha liṅgavipariyāyena vuttaṃ. Manena vā saddhiṃ yojanā kātabbā:- yaṃ appamāṇaṃ cittaṃ, so avero mano. Yo avero, so abyāpajjhoti. Apicettha heṭṭhimaṃ heṭṭhimaṃ padaṃ uparimassa uparimassa uparimaṃ uparimaṃ vā heṭṭhimassa heṭṭhimassa atthotipi veditabbaṃ. 1- [653] Seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetanti idampi karuṇāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Evarūpasmiñhi puggale balavakāruñañaṃ uppajjati. Tattha duggatanti dukkhena samaṅgībhāvaṃ gataṃ. Durupetanti kāyaduccaritādīhi upetaṃ, gatikulabhogādivasena vā tamabhāve ṭhito puggalo duggalo, kāyaduccaritādīhi upetattā tamaparāyanabhāve ṭhito durupetoti evamettha attho veditabbo. [663] Ekaṃ puggalaṃ piyaṃ manāpanti idampi muditāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Tattha gatikulabhogādivasena jotibhāve ṭhito piyo, kāyasucaritādīhi upetattā jotiparāyanabhāve ṭhito manāpoti daṭṭhabbo. [673] Neva manāpaṃ na amanāpanti idampi upekkhāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Tattha mittabhāvaṃ asampattatāya neva manāpo, amittabhāvaṃ asampattatāya na amanāpoti veditabbo. Sesamettha yaṃ vattababaṃ siyā, taṃ sabbaṃ heṭṭhā cittuppādakaṇḍe 2- vuttameva. Bhāvanāvidhānampi etesaṃ kammaṭṭhānānaṃ visuddhimagge vitthārato kathitamevāti. Suttantabhājanīyavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. veditabbo 2 saṅgaṇī.A. 1/251/247


             The Pali Atthakatha in Roman Book 54 page 404-406. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9549&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9549&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=741              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=8980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7443              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]