ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         14. Sikkhāpadavibhaṅga
                       1. Abhidhammabhājanīyavaṇṇanā
     [703] Idāni tadanantare sikkhāpadavibhaṅge pañcāti gaṇanaparicchedo.
Sikkhāpadānīti sikkhitabbapadāni, sikkhākoṭṭhāsāti attho. Apica upari āgatā
sabbepi kusalā dhammā sikkhitabbato sikkhā, pañcasu pana sīlaṅgesu yaṅkiñci
aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti sikkhānaṃ padattāpi sikkhāpadāni.
Pāṇātipātāti pāṇassa atipātā, ghātanā māraṇāti attho. Veramaṇīti virati.
Adinnādānāti adinnassa ādānā, parapariggahitassa haraṇāti attho. Kāmesūti
vatthukāmesu. Micchācārāti kilesakāmavasena lāmakācāRā. Musāvādāti abhūtavādato.
Surāmerayamajjapamādaṭṭhānāti ettha surāti piṭṭhasurā pūvasurā odanasurā
kiṇṇapakkhittā sambhārasaṃyuttāti pañca suRā. Merayanti pupphāsavo phalāsavo
guḷāsavo madhvāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena
majjaṃ. Yāya cetanāya taṃ pivanti, sā pamādakāraṇattā pamādaṭṭhānaṃ, tasmā
surāmerayamajjapamādaṭṭhānā. Ayaṃ tāvettha mātikānikkhepassa attho.
     [704] Padabhājanīye pana yasmiṃ samaye kāmāvacarantiādi sabbaṃ heṭṭhā
vuttanayattā uttānatthameva. Yasmā pana na kevalaṃ viratiyeva sikkhāpadaṃ, cetanāpi
sikkhāpadameva, tasmā taṃ dassetuṃ dutiyanayo dassito. Yasmā ca na kevalaṃ
eteyeva dve dhammā sikkhāpadaṃ, cetanāsampayuttā pana paropaṇṇāsa dhammāpi
sikkhitabbakoṭṭhāsato sikkhāpadameva, tasmā tatiyanayopi dassito.
     Tattha duvidhaṃ sikkhāpadaṃ pariyāyasikkhāpadaṃ nippariyāyasikkhāpadañca. Tattha
virati nippariyāyasikkhāpadaṃ. Sā hi "pāṇātipātā veramaṇī"ti pāliyaṃ āgatā, no
cetanā. Viramanto ca tāyaeva tato tato viramati, na cetanāya, cetanaṃ pana
Āharitvā dassesi. Tathā sesacetanāsampayuttadhamme. Vītikkamakāle hi veracetanā
dussīlyaṃ nāma. Tasmā sā viratikālepi sulīlyavasena vuttā, phassādayo
taṃsampayuttattā gahitāti.
     Idāni etesu sikkhāpadesu ñāṇasamuttejanatthaṃ imesaṃ pāṇātipātādīnaṃ
dhammato koṭṭhāsato ārammaṇato vedanāto mūlato kammato sāvajjato payogato
ca vinicchayo veditabbo.
     Tattha dhammatoti pañcapete pāṇātipātādayo cetanādhammāva honti.
Koṭṭhāsato pañcapi kammapathāeva.
     Ārammaṇato pāṇātipāto jīvitindriyārammaṇo. Adinnādānaṃ sattārammaṇaṃ
vā saṅkhārārammaṇaṃ vā. Micchācāro itthīpurisārammaṇo. Musāvādo sattārammaṇo
vā saṅkhārārammaṇo vā. Surāpānaṃ saṅkhārārammaṇaṃ.
     Vedanāto pāṇātipāto dukkhavedano. Adinnādānaṃ tivedanaṃ. Tañhi
haṭṭhatuṭṭhassa adinnaṃ ādiyato sukhavedanaṃ hoti, bhītakāle dukkhavedanaṃ, majjhattassa
hutvā gaṇhato adukkhamasukhavedanaṃ. Micchācāro sukhavedano vā adukkhamasukhavedano
vā. Musāvādo adinnādānaṃ viya tivedano. Surāpānaṃ sukhamajjhattavedanaṃ.
     Mūlato pāṇātipāto dosamohamūlo. Adinnādānaṃ kiñcikāle lobhamohamūlaṃ,
kiñcikāle dosamohamūlaṃ. Micchācāro lobhamohamūlo. Musāvādo kiñcikāle
lobhamohamūlo, kiñcikāle dosamohamūlo. Surāpānaṃ lobhamohamūlaṃ.
     Kammato musāvādo cettha vacīkammaṃ, sesā kāyakammameva.
     Sāvajjato pāṇātipāto atthi appasāvajjo, atthi mahāsāvajjo. Tathā
adinnādānādīni. Tesaṃ nānākaraṇaṃ heṭṭhā 1- dassitameva.
     Ayaṃ pana aparo nayo:- kunthakipillikassa hi vadho appasāvajjo, tato
mahantatarassa mahāsāvajjo. Sopi appasāvajjo, tato mahantatarāya sakuṇikāya
@Footnote: 1 saṅgaṇī.A. 1/1/145
Mahāsāvajjo. Tato godhāya, tato sasakassa, tato migassa, tato gavayassa, tato
assassa, tato hatthissa vadho mahāsāvajjo. Tatopi dussīlamanussassa, tato
gorūpasīlakamanussassa, tato saraṇagatassa, tato pañcasikkhāpadikassa, tato sāmaṇerassa,
tato puthujjanabhikkhuno, tato sotāpannassa, tato sakadāgāmissa, tato anāgāmissa,
tato khīṇāsavassa vadho atimahāsāvajjoyeva.
     Adinnādānaṃ dussīlassa santake appasāvajjaṃ, tato gorūpasīlakassa
santake mahāsāvajjaṃ. Tato saraṇagatassa, tato pañcasikkhāpadikassa, sāmaṇerassa,
puthujjanabhikkhuno, sotāpannassa, sakadāgāmissa, tato anāgāmissa santake
mahāsāvajjaṃ. Tato khīṇāsavassa santake atimahāsāvajjaṃyeva.
     Micchācāropi 1- dussīlāya itthiyā vītikkamane 2- appasāvajjo, tato
gorūpasīlakāya mahāsāvajjo. Tato saraṇagatāya, pañcasikkhāpadikāya, sāmaṇeriyā,
puthujjanabhikkhuniyā, sotāpannāya, sakadāgāminiyā, tato anāgāminiyā vītikkamane
mahāsāvajjo. Khīṇāsavāya pana bhikkhuniyā ekantamahāsāvajjova.
     Musāvādo kākaṇikamattassa atthāya musākathane appasāvajjo, tato
aḍḍhamāsakassa, māsakassa, pañcamāsakassa, aḍḍhakahāpaṇassa, kahāpaṇassa, tato
anagghaniyabhaṇḍassa atthāya musākathane mahāsāvajjo. Musā kathetvā pana saṃghaṃ
bhindantassa ekantamahāsāvajjova.
      Surāpānaṃ pasatamattassa pāne appasāvajjaṃ, añjalimattassa pāne
mahāsāvajjaṃ. Kāyacālanasamatthaṃ pana bahuṃ pivitvā gāmaghātanigamaghātakammaṃ karontassa
ekantamahāsāvajjameva.
     Pāṇātipātañhi patvā khīṇāsavassa vadho mahāsāvajjo. Adinnādānaṃ
patvā khīṇāsavasantakassa haraṇaṃ, micchācāraṃ patvā khīṇāsavāya bhikkhuniyā vītikkamanaṃ,
@Footnote: 1 cha.Ma. pi-saddo na dissati        2 cha.Ma. vītikkame
Musāvādaṃ patvā musāvādena saṃghabhedo, surāpānaṃ patvā kāyacālanasamatthaṃ bahuṃ
pivitvā gāmanigamaghātanaṃ mahāsāvajjaṃ. Sabbehipi panetehi musāvādena saṃghabhedanameva
mahāsāvajjaṃ. Tañhi kappaṃ niraye pācanasamatthaṃ mahākibbisaṃ.
     Payogatoti pāṇātipāto sāhatthikopi hoti āṇattikopi. Tathā adinnādānaṃ.
Micchācāramusāvādasurāpānāni sāhatthikānevāti.
     Evamettha pāṇātipātādīnaṃ dhammādivasena vinicchayaṃ ñatvā pāṇātipātā
veramaṇītiādīnampi dhammato koṭṭhāsato ārammaṇato vedanāto mūlato kammato
khaṇḍato samādānato payogato ca vinicchayo veditabbo.
     Tattha dhammatoti pariyāyasīlavasena paṭipāṭiyā pañca cetanādhammāva.
Koṭṭhāsatoti pañcapi kammapathāeva. Ārammaṇatoti pāṇātipātā veramaṇī parassa
jīvitindriyaṃ ārammaṇaṃ katvā attano veracetanāya viramati. Itarāsupi eseva
nayo. Sabbāpi hi etā vītikkamitabbavatthuṃ ārammaṇaṃ katvā veracetanāhiyeva
viramanti. Vedanātoti sabbāpi sukhavedanā vā honti majjhattavedanā vā.
Mūlatoti ñāṇasampayuttacittena viramantassa alobhaadosaamohamūlā honti,
ñāṇavippayuttacittena viramantassa alobhaadosamūlā honti. Kammatoti musāvādā
veramaṇīyevettha vacīkammaṃ, sesā kāyakammaṃ. Khaṇḍatoti gahaṭṭhā yaṃ yaṃ vītikkamanti,
taṃ tadeva khaṇḍaṃ hoti bhijjati, avasesaṃ na bhijjati. Kasmā? gahaṭṭhā hi
anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva gopenti. Sāmaṇerānaṃ pana
ekasmimpi 1- vītikkamante sabbānipi 1- bhijjantiyeva. Na kevalañca etāni,
sesasīlānipi bhijjantiyeva. Tesaṃ pana vītikkamo daṇḍakammavatthuko, "puna evarūpaṃ
na karissāmī"ti daṇḍakamme kate sīlaṃ paripuṇṇaṃ hoti. Samādānatoti sayameva
"pañca sīlāni adhiṭṭhahāmī"ti adhiṭṭhahantenapi pāṭiyekkaṃ pāṭiyekkaṃ samādiyantenapi
samādinnāni honti, aññassa santike nisīditvā "pañca sīlāni samādiyāmī"ti
@Footnote: 1 cha.Ma. pi-saddo na dissati
Samādiyantenapi pāṭiyekkaṃ pāṭiyekkaṃ samādiyantenapi samādinnāneva honti.
Payogato sabbānipi sāhatthikapayogānevāti veditabbāni.
     [712] Idāni yāsaṃ sikkhānaṃ koṭṭhāsabhāvena imāni pañca sikkhāpadāni
vuttāni, tāni dassetuṃ katame dhammā sikkhāti ayaṃ sikkhāvāro āraddho. Tattha
yasmā sabbepi catubhūmikā kusalā dhammā sikkhitabbabhāvato sikkhā, tasmā te dassetuṃ
yasmiṃ samaye kāmāvacarantiādi vuttaṃ. Tattha heṭṭhā cittuppādakaṇḍe 1- vuttanayeneva
pāliṃ vitthāretvā attho veditabbo, idha pana mukhamattameva dassitanti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 54 page 408-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9640              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9640              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=767              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=9795              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=7816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=7816              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]