ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [725] Tattha tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttaramissakā.
Sā hi nibbānārammaṇamaggaphalañāṇānaṃ vasena lokuttarāpi hoti, abhidhammabhājanīyaṃ 1-
kusalākusalavipākakiriyānaṃ vasena catūhi vārehi vibhattaṃ. Tattha yattakāni heṭṭhā
cittuppādakaṇḍe 2- kusalacittāni vibhattāni, tesaṃ sabbesampi vasena ekekasmiṃ
cittaniddese catasso catasso paṭisambhidā vibhattāti veditabbā. Akusalacittesupi
eseva nayo. Vipākakiriyāvāresu vipākakiriyānaṃ atthena saṅgahitattā dhammapaṭisambhidaṃ
chaḍḍetvā ekekasmiṃ vipākacittepi kiriyācittepi 3- tisso tissova
@Footnote: 1 cha.Ma. abhidhammabhājanīye   2 abhi. 34/1/21     3 cha.Ma. vipākacitte ca kiriyacitte ca
Paṭisambhidā vibhattā. Pāli pana mukhamattameva dassetvā saṅkhittā, sā heṭṭhā
āgatavitthāravaseneva veditabbā.
     Kasmā pana yathā kusalākusalavāresu "tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā"ti
vuttaṃ, evamidha "yesaṃ dhammānaṃ ime vipākā, tesu ñāṇaṃ dhammapaṭisambhidā"ti
evaṃ na vuttanti? heṭṭhā vuttattā. Yadevaṃ tesaṃ vipāke ñāṇaṃ atthapaṭisambhidāti
heṭṭhā vuttattā ayaṃ atthapaṭisambhidāpi idha na vattabbā siyāti. No na
vattabbā. Kasmā? heṭṭhā vipākakiriyācittuppādavasena avuttattā. Kiriyāvāre
ca yesaṃ dhammānaṃ ime kiriyāti vacanameva na yujjatīti dvīsupi imesu vāresu
tisso tissova paṭisambhidā vibhattā.
     Tattha yāya niruttīyā tesaṃ dhammānaṃ paññatti hotīti yāya niruttiyā
tesaṃ phasso hotītiādinā nayena vuttānaṃ dhammānaṃ ayaṃ phasso, ayaṃ vedanāti
evaṃ paññatti hoti. Tatra dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme
ca pavattamānāya tassā dhammaniruttiyā sabhāvapaññattiyā abhilāpe ñāṇaṃ.
Abhilāpasaddaṃ ārammaṇaṃ katvā uppannaṃ ñāṇameva idhāpi kathitaṃ. Yena ñāṇenāti
yena paṭibhāṇapaṭisambhidāñāṇena. Tāni ñāṇāni jānātīti itarāni tīṇi
paṭisambhidāñāṇāni jānāti.
     Idāni yathā yaṃ ñāṇaṃ tāni ñāṇāni jānāti, tathā tassa tesu pavattiṃ
dassetuṃ imāni ñāṇāni idamatthajotakānīti vuttaṃ. Tattha idamatthajotakānīti
imassa atthassa jotakāni pakāsakāni, imaṃ nāma atthaṃ jotenti pakāsenti
paricchindantīti attho. Iti ñāṇesu ñāṇanti iminā ākārena pavattaṃ tīsu
ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā nāma.
     Tattha kiñcāpi ayaṃ paṭibhāṇapaṭisambhidā "imissā idaṃ kiccaṃ, imissā
idaṃ kiccan"ti itarāsaṃ paṭisambhidānaṃ kiccaṃ jānāti, sayampana tāsaṃ kiccaṃ kātuṃ
Na sakkoti bahussutadhammakathiko viya appassutadhammakathikassa. Dve kira bhikkhū eko
bahussuto eko appassuto. Te ekatova ekaṃ dhammakathāmaggaṃ uggaṇhiṃsu. Tattha
appassuto sarasampanno ahosi, itaro mandassaro. Tesu appassuto gatagataṭṭhāne
attano sarasampattiyā sakalaparisaṃ khobhetvā dhammaṃ kathesi. Dhammaṃ suṇamānā
haṭṭhatuṭṭhamānasā hutvā "yathā esa dhammaṃ kathesi, eko tipiṭakadharo maññe
bhavissatī"ti vadanti. Bahussutabhikkhu pana "dhammassavane jānissatha `ayaṃ tipiṭakadharo
vā no vā"ti āha. So kiñcāpi evamāha, yathā pana so sakalaparisaṃ khobhetvā
dhammaṃ kathetuṃ sakkoti, evamassa kathanasamatthatā natthi. Tattha kiñcāpi
paṭibhāṇapaṭisambhidā bahussuto viya appassutassa itarāsaṃ kiccaṃ jānāti, sayaṃ
pana taṃ kiccaṃ kātuṃ na sakkotīti veditabbaṃ. Sesamettha 1- uttānatthameva.
     [746] Evaṃ kusalacittuppādādivasena paṭisambhidā vibhajitvā idāni tāsaṃ
uppattiṭṭhānabhūtaṃ khettaṃ dassetuṃ puna catasso paṭisambhidātiādimāha. Tattha tisso
paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesūti idaṃ sekkhānaṃ
vasena vuttaṃ. Tesampi hi dhammapaccavekkhaṇakāle heṭṭhā vuttaṃ pañcappakāraṃ dhammaṃ
ārammaṇaṃ katvā catūsu ñāṇasampayuttakusalacittesu dhammapaṭisambhidā uppajjati.
Tathā niruttipaccavekkhaṇakāle saddaṃ ārammaṇaṃ katvā niruttipaṭisambhidā,
ñāṇapaccavekkhaṇakāle sabbatthakañāṇaṃ ārammaṇaṃ katvā paṭibhāṇapaṭisambhidāti.
     Kiriyato catūsūti idaṃ pana asekkhānaṃ vasena vuttaṃ. Tesañhi
dhammapaccavekkhaṇakāle heṭṭhā vuttaṃ pañcappakāraṃ dhammaṃ ārammaṇaṃ katvā
catūsu ñāṇasampayuttakiriyācittesu dhammapaṭisambhidā uppajjati. Tathā
niruttipaccavekkhaṇakāle saddaṃ ārammaṇaṃ katvā niruttipaṭisambhidā,
ñāṇapaccavekkhaṇakāle sabbatthakañāṇaṃ ārammaṇaṃ katvā paṭibhāṇapaṭisambhidāti.
@Footnote: 1 cha.Ma. sesaṃ
     Atthapaṭisambhidā etesu ceva uppajjatīti idaṃ pana sekkhāsekkhānaṃ
vasena vuttaṃ. Tathā hi sekkhānaṃ atthapaccavekkhaṇakāle heṭṭhā vuttappabhedaṃ
atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakusalacittesu ayaṃ uppajjati, maggaphalakāle
ca maggaphalesu. Asekkhassa panatthaṃ paccavekkhaṇakāle heṭṭhā vuttappabhedameva
atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakiriyācittesu uppajjati,
phalakāle ca uparime sāmaññaphaleti evametā sekkhāsekkhānaṃ uppajjamānā
imāsu bhūmīsu uppajjantīti bhūmidassanatthaṃ ayaṃ nayo dassitoti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 54 page 418-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9890              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9890              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=784              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10143              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8078              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8078              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]