ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        3. Pañhāpucchakavaṇṇanā
     [747] Pañhāpucchake pālianusāreneva catunnaṃ paṭisambhidānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana niruttipaṭisambhidā saddameva ārammaṇaṃ karotīti
parittārammaṇā. Atthapaṭisambhidā kāmāvacaravipākakiriyāsaṅkhātañceva
paccayasamuppannañca atthaṃ paccavekkhantassa parittārammaṇā, vuttappabhedameva
rūpāvacarārūpāvacaraṃ atthaṃ paccavekkhantassa mahaggatārammaṇā, lokuttaravipākatthañceva
paramatthañca nibbānaṃ paccavekkhantassa appamāṇārammaṇā. Dhammapaṭisambhidā
kāmāvacarakusaladhammaṃ akusaladhammaṃ paccayadhammañca paccavekkhantassa parittārammaṇā,
rūpāvacarārūpāvacarakusaladhammaṃ paccayadhammañca paccavekkhantassa mahaggatārammaṇā,
lokuttarakusaladhammaṃ paccayadhammañca paccavekkhantassa appamāṇārammaṇā.
Paṭibhāṇapaṭisambhidā kāmāvacarakusalavipākakiriyāñāṇāni paccavekkhantassa parittārammaṇā,
rūpāvacarārūpāvacarāni kusalavipākakiriyāñāṇāni paccavekkhantassa tāsaṃ 1- ārammaṇāni
vijānantassa mahaggatārammaṇā, lokuttarāni kusalavipākañāṇāni paccavekkhantassa
appamāṇārammaṇā.
@Footnote: 1 cha.Ma. tesaṃ
     Atthapaṭisambhidā sahajātahetuvasena siyā maggahetukā, viriyajeṭṭhikāya
maggabhāvanāya siyā maggādhipati, chandacittajeṭṭhikāya navattabbā, phalakālepi
navattabbāeva. Dhammapaṭisambhidā maggapaccavekkhaṇakāle maggārammaṇā, maggaṃ garuṃ
katvā paccavekkhantassa ārammaṇādhipativasena maggādhipati. Paṭibhāṇapaṭisambhidā
maggañāṇapaccavekkhaṇakāle maggārammaṇā, maggaṃ garuṃ katvā paccavekkhantassa
maggādhipati. Sesañāṇapaccavekkhaṇakāle navattabbārammaṇā. Niruttipaṭisambhidā
paccuppannameva saddaṃ ārammaṇaṃ karotīti paccuppannārammaṇā.
     Atthapaṭisambhidā atītaṃ vipākatthaṃ kiriyatthaṃ paccayasamuppannañca
paccavekkhantassa atītārammaṇā, anāgataṃ paccavekkhantassa anāgatārammaṇā, paccuppannaṃ
paccavekkhantassa paccuppannārammaṇā, lokuttaraṃ paramatthaṃ paccavekkhantassa
navattabbārammaṇā. Dhammapaṭisambhidā atītaṃ kusalaṃ akusalaṃ paccayadhammañca
paccavekkhantassa atītārammaṇā, anāgataṃ paccavekkhantassa anāgatārammaṇā,
paccuppannaṃ paccavekkhantassa paccuppannārammaṇā. Paṭibhāṇapaṭisambhidā atītaṃ
kusalañāṇaṃ vipākañāṇaṃ kiriyāñāṇañca paccavekkhantassa atītārammaṇā, anāgataṃ
paccavekkhantassa anāgatārammaṇā, paccuppannaṃ paccavekkhantassa paccuppannārammaṇā.
     Niruttipaṭisambhidā saddārammaṇattā bahiddhārammaṇā. Itarāsu tīsu
atthapaṭisambhidā ajjhattaṃ vipākatthaṃ kiriyatthaṃ paccayasamuppannañca paccavekkhantassa
ajjhattārammaṇā, bahiddhā paccavekkhantassa bahiddhārammaṇā, ajjhattabahiddhā
paccavekkhantassa ajjhattabahiddhārammaṇā, paramatthaṃ paccavekkhantassa
bahiddhārammaṇāeva. Dhammapaṭisambhidā ajjhattakusalākusalapaccayadhammapaccavekkhaṇakāle
ajjhattārammaṇā, bahiddhākusalākusalapaccayadhammapaccavekkhaṇakāle bahiddhārammaṇā,
ajjhattabahiddhākusalākusalapaccayadhammapaccavekkhaṇakāle ajjhattabahiddhārammaṇā.
Paṭibhāṇapaṭisambhidā ajjhattakusalavipākakiriyāñāṇapaccavekkhaṇakāle ajjhattārammaṇā,
bahiddhākusalavipākakiriyāñāṇapaccavekkhaṇakāle bahiddhārammaṇā,
ajjhattabahiddhākusalavipākakiriyāñāṇapaccavekkhaṇakāle ajjhattabahiddhārammaṇāti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
     Idhāpi tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttaRā.
Imasmiñhi paṭisambhidāvibhaṅge sammāsambuddhena tayopi nayā
lokiyalokuttaramissakattā ekaparicchedāva kathitā. Tīsupi hi etāsu 1- tisso
paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttarāti evamayaṃ paṭisambhidāvibhaṅgopi
teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                     paṭisambhidāvibhaṅgavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. etesu



             The Pali Atthakatha in Roman Book 54 page 421-423. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9954              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9954              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=789              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8364              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]