ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                             Pucchāvāra
                        1. Paccayānulomavaṇṇanā
     evaṃ anulomapaṭṭhānādīsu tikapaṭṭhānādivasena catuvīsatisamantapaṭṭhānasamodhāne
paṭṭhānamahāpakaraṇe ye tikādayo nissāya niddiṭṭhattā etaṃ tikapaṭṭhānaṃ dukapaṭṭhānaṃ
.pe. Dukadukapaṭṭhānanti vuttaṃ, te anāmasitvā yesaṃ paccayānaṃ vasena te
tikādayo vibhattā, te paccayeeva tāva iminā mātikānikkhepapaccayavibhaṅgasaṅkhātena
vārena uddesato ca niddesato ca dassetvā idāni ye tikādayo nissāya
niddiṭṭhattā etaṃ tikapaṭṭhānaṃ dukapaṭṭhānaṃ .pe. Dukadukapaṭṭhānanti vuttaṃ, te
tikādayo imesaṃ paccayānaṃ vasena vitthāretvā dassetuṃ ekekaṃ tikadukaṃ nissāya
sattahi mahāvārehi desanā katā. Tesaṃ imāni nāmāni:- paṭiccavāro
sahajātavāro paccayavāro nissayavāro saṃsaṭṭhavāro sampayuttavāro pañhāvāroti.
     Tattha "kusalaṃ dhammaṃ paṭicca kusalo dhammo"ti evaṃ paṭiccābhidhānavasena
vutto paṭiccavāro nāma. "kusalaṃ dhammaṃ sahajāto kusalo dhammo"ti evaṃ

--------------------------------------------------------------------------------------------- page453.

Sahajātābhidhānavasena vutto sahajātavāro nāma. So purimena paṭiccavārena atthato ninnānākaraṇo. Paṭiccābhidhānavasena bujjhanakānaṃ vasena pana paṭhamo vutto, sahajātābhidhānavasena bujjhanakānaṃ vasena dutiyo. Dvīsupi cetesu rūpārūpadhammavasena paccayā ceva paccayuppannadhammā ca veditabbā. Te ca kho sahajātāva, na purejātapacchājātā labbhanti. "kusalaṃ dhammaṃ paccayā kusalo dhammo"ti evaṃ paccayābhidhānavasena vutto paccayavāro nāma. Sopi purimavāradvayaṃ viya rūpārūpadhammavaseneva veditabbo. Paccayo panettha purejātopi labbhati. Ayamassa purimavāradvayato viseso. Tadanantaro "kusalaṃ dhammaṃ nissāya kusalo dhammo"ti evaṃ nissayābhidhānavasena vutto nissayavāro nāma. So purimena paccayavārena atthato ninnānākaraṇo. Paccayābhidhānavasena bujjhanakānaṃ vasena pana paṭhamo vutto, nissayābhidhānavasena bujjhanakānaṃ vasena dutiyo. Tato paraṃ "kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo"ti evaṃ saṃsaṭṭhābhidhānavasena vutto saṃsaṭṭhavāro nāma. "kusalaṃ dhammaṃ sampayutto kusalo dhammo"ti evaṃ sampayuttābhidhānavasena vutto sampayuttavāro nāma. So purimena saṃsaṭṭhavārena atthato ninnānākaraṇo. Saṃsaṭṭhābhidhānavasena bujjhanakānaṃ vasena paṭhamo vutto, sampayuttābhidhānavasena bujjhanakānaṃ vasena dutiyo. Dvīsupi cetesu arūpadhammavaseneva paccayā ca paccayuppannā ca veditabbā. Sattamavāre pana yasmā "kusalo dhammo kusalassa dhammassa hetupaccayena paccayo"ti- ādinā nayena te te pañhe uddharitvā puna "kusalā hetū sampayuttakānaṃ khandhānan"tiādinā nayena sabbepi te pañhā nijjaṭā niggumbā ca katvā vibhattā, tasmā so vāro pañhānaṃ sādhukaṃ vibhattattā pañhāvārotveva saṅkhyaṃ gato. Rūpārūpadhammavaseneva panettha paccayāpi paccayuppannāpi veditabbā. Tattha yo tāva esa sabbapaṭhamo paṭiccavāro nāma, so uddesato niddesato ca duvidho hoti. Tattha uddesavāro paṭhamo, pucchāvārotipi vuccati.

--------------------------------------------------------------------------------------------- page454.

Paṇṇattivārotipi tasseva nāmaṃ. So hi kusalādayo paṭicca kusalādīnaṃ hetupaccayādivasena uddiṭṭhattā uddesavāro, kusalādayo paṭicca hetupaccayādivasena kusalādīnaṃ uppattiyā pucchitattā pucchāvāro, kusalādayo paṭicca hetupaccayādivasena kusalādīnaṃ uppattiyā paññāpitattā paṇṇattivārotipi vutto. [25-34] Tattha siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayāti parikappapucchā. Ayaṃ panettha attho:- yo kusalo dhammo uppajjeyya hetupaccayā, kiṃ so kusalaṃ dhammaṃ paṭicca siyāti. Athavā kusalaṃ dhammaṃ paṭicca yo kusalo dhammo uppajjeyya, so hetupaccayā siyāti ayamettha attho. Tattha paṭīti sadisatthe vattati. Sadisapuggalo hi paṭipuggalo sadisabhāgo ca paṭibhāgoti vuccati. Iccāti gamanussukkavacanametaṃ. Ubhayaṃ ekato vatvā 1- paṭiccāti paṭigantvā sahuppattisaṅkhātena sadisabhāvena patvā, tena saddhiṃ ekato uppattibhāvaṃ upagantvāti vuttaṃ hoti. Kusalo dhammoti evaṃ sahuppattibhāvena kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayāti pucchati. Athavā paṭiccāti paccayaṃ katvā. Taṃ pana paccayakaraṇaṃ purejātepi paccaye labbhati sahajātepi. Idha sahajātaṃ adhippetaṃ. Siyā kusalaṃ dhammaṃ paṭicca akusalo dhammotiādīsvapi eseva nayo. Tattha kiñcāpi sahajātavasena kusalaṃ dhammaṃ paṭicca akusalo dhammo natthi, imasmiṃ pana pucchāvāre yampi vissajjiyamānaṃ atthato labbhati, yampi na labbhati, taṃ sabbaṃ pucchāvasena uddhaṭaṃ. Parato pana vissajjane yaṃ na labbhati, taṃ pahāya, yaṃ labbhati, tadeva vissajjitaṃ. Evamettha pucchānaṃ atthañceva pucchāgatiñca ñatvā idāni gaṇanavasena pucchāparicchedo veditabbo. Ettha hi "kusalaṃ dhammaṃ paṭiccā"ti kusalapadaṃ ādiṃ katvā kusalākusalābyākatantā tisso pucchā, puna tadevādiṃ katvā @Footnote: 1 cha.Ma. katvā

--------------------------------------------------------------------------------------------- page455.

Kusalābyākatādivasena dukappabhedantā tisso, puna tadevādiṃ katvā tikantā ca ekā, evaṃ kusalaṃ dhammaṃ paṭiccāti kusalādikā satta pucchā. Tathā akusalādikā, tathā abyākatādikā, tathā kusalābyākatādikā, tathā akusalābyākatādikā, kusalākusalādikā, kusalākusalābyākatādikāti sabbāpi sattannaṃ sattakānaṃ vasena kusalattikaṃ nissāya hetupaccaye ekūnapaññāsaṃ pucchā. Tattha ekamūlekāvasānā 1- nava, ekamūladukāvasānā nava, ekamūlatikāvasānā tisso, dukamūlekāvasānā nava, dukamūladukāvasānā nava, dukamūlatikāvasānā tisso, tikamūlekāvasānā tisso, tikamūladukāvasānā tisso, tikamūlatikāvasānā ekāti evametā mūlāvasānavasenāpi veditabbā. Yathā ca hetupaccaye ekūnapaññāsaṃ, ārammaṇapaccayādīsupi tathevāti sabbesupi catuvīsatiyā paccaye:- sahassamekañca sataṃ chasattati punāparā pucchā sampiṇḍitā honti nayamhi ekamūlake. [35-36] Tato paraṃ hetupaccayā ārammaṇapaccayāti dumūlakanayo āraddho. Tattha hetārammaṇaduko .pe. Hetāvigatadukoti hetupaccayena saddhiṃ tevīsati dukā honti. Tesu hetupaccaye viya hetārammaṇadukepi ekūnapaññāsaṃ pucchā, tāsu pāliyaṃ dveyeva dassitā. Yathā ca hetārammaṇaduke ekūnapaññāsaṃ, tathā hetādhipatidukādīsupi. Tattha paṭhamapucchāvasena hetādhipatiduko hetānantaraduko hetusamanantaradukoti paṭipāṭiyā tayo duke dassetvā pariyosāne hetāvigataduko dassito, sesaṃ saṅkhittaṃ. Pucchāparicchedo panetthevaṃ veditabbo:- sahassamekañca sataṃ sattavīsatimeva ca dukesu tevīsatiyā pucchā honti dumūlake. @Footnote: 1 cha.Ma. ekamūlakāvasānā

--------------------------------------------------------------------------------------------- page456.

[37] Tato paraṃ hetupaccayā ārammaṇapaccayā adhipatipaccayāti timūlakanayo āraddho. Tattha hetārammaṇadukena saddhiṃ adhipatipaccayādīsu bāvīsatiyā paccayesu ekamekassa yojanāvasena bāvīsati tikā honti. Tesu paṭhamapucchāvasena paṭhamattikañca dutiyattikañca dassetvā pariyosāne tiko 1- dassito, sesaṃ saṅkhittaṃ. Yathā pana dukesu, evaṃ tikesupi ekamekasmiṃ tike ekūnapaññāsaṃ katvā sabbesupi bāvīsatiyā tikesu:- sahassamekaṃ pucchānaṃ aṭṭhasattatimeva ca pucchā gaṇanato honti nayamhi tikamūlake. [38] Tato paraṃ hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayāti catumūlakanayo āraddho. Tattha paṭhamattikena saddhiṃ anantarapaccayādīsu ekavīsatiyā paccayesu ekamekassa yojanāvasena ekavīsati catukkā honti. Tesu dve catukke dassetvā sesaṃ saṅkhittaṃ. Idhāpi ekamekasmiṃ catukke ekūnapaññāsaṃ katvā sabbesupi ekavīsatiyā catukkesu:- sahassamekaṃ pucchānaṃ ekūnattiṃsa punāparā pucchā gaṇanato honti nayamhi catumūlake. Tato paraṃ pañcamūlakaṃ ādiṃ katvā yāva sabbamūlakā desanā katā, taṃ sabbaṃ 2- saṅkhipitvā heṭṭhā vuttañca upari 3- vattabbañca ekato katvā pāliyaṃ "ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ sabbamūlakaṃ asammuyhantena vitthāretabban"ti nayo dassito. Tattha ekamūlakādīsu yaṃ vattabbaṃ, taṃ vuttameva. Pañcamūlake pana paṭhamacatukkena saddhiṃ samanantarapaccayādīsu samavīsatiyā paccayesu ekamekassa yojanāvasena samavīsati pañcakā honti. Tesu ekekasmiṃ ekūnapaññāsaṃ katvā:- @Footnote: 1 cha.Ma. pariyosānatiko 2 Sī.,Ma. uttari vattabbaṃ sabbaṃ 3 Sī.,Ma. uttari

--------------------------------------------------------------------------------------------- page457.

Satāni nava pucchānaṃ asītiñca punāparā pucchā gaṇanato honti nayamhi pañcamūlake. Chamūlake paṭhamapañcakena saddhiṃ sahajātapaccayādīsu ekūnavīsatiyā paccayesu ekamekassa yojanāvasena ekūnavīsati chakkā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni nava pucchānaṃ ekattiṃsa tatoparā pucchā gaṇanato honti nayamhi chakkamūlake. Sattamūlake paṭhamachakkena saddhiṃ aññamaññapaccayādīsu aṭṭhārasasu paccayesu ekamekassa yojanāvasena aṭṭhārasa sattakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni aṭṭha pucchānaṃ dvāsīti ca tatoparā pucchā gaṇanato honti nayamhi sattamūlake. Aṭṭhamūlake paṭhamasattakena saddhiṃ nissayapaccayādīsu sattarasasu paccayesu ekamekassa yojanāvasena sattarasa aṭṭhakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni aṭṭha pucchānaṃ tettiṃsā ca tatoparā pucchā gaṇanato honti nayamhi aṭṭhamūlake. Navamūlake paṭhamaṭṭhakena saddhiṃ upanissayādīsu soḷasasu paccayesu ekamekassa yojanāvasena soḷasa navakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni satta pucchānaṃ caturāsīti tatoparā pucchā gaṇanato honti nayamhi navamūlake.

--------------------------------------------------------------------------------------------- page458.

Dasamūlake paṭhamanavakena saddhiṃ purejātapaccayādīsu paṇṇarasasu paccayesu ekamekassa yojanāvasena paṇṇarasa dasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni satta pucchānaṃ pañcattiṃsa tatoparā pucchā gaṇanato honti nayamhi dasamūlake. Ekādasamūlake paṭhamadasakena saddhiṃ pacchājātapaccayādīsu cuddasasu paccayesu ekamekassa yojanāvasena cuddasa ekādasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- cha satāni ca pucchānaṃ chaḷāsīti tatoparā nayamhi pucchā gaṇitā ekādasakamūlake. Dvādasamūlake paṭhamekādasakena saddhiṃ āsevanapaccayādīsu terasasu paccayesu ekamekassa yojanāvasena terasa dvādasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- cha satāni ca pucchānaṃ sattattiṃsa tatoparā pucchā gaṇanato honti naye dvādasamūlake. Terasamūlake paṭhamadvādasakena saddhiṃ kammapaccayādīsu dvādasasu paccayesu ekamekassa yojanāvasena dvādasa terasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni pañca pucchānaṃ aṭṭhāsīti tatoparā 1- pucchā gaṇanato honti naye terasamūlake. @Footnote: 1 cha.Ma. punāparā

--------------------------------------------------------------------------------------------- page459.

Cuddasamūlake paṭhamaterasakena saddhiṃ vipākapaccayādīsu ekādasasu paccayesu ekamekassa yojanāvasena ekādasa cuddasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni pañca pucchānaṃ tiṃsa cātha navāparā pucchā gaṇanato honti naye cuddasamūlake. Paṇṇarasamūlake paṭhamacuddasakena saddhiṃ āhārapaccayādīsu dasasu paccayesu ekamekassa yojanāvasena dasa paṇṇarasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni cattāri pucchānaṃ navuti ca tatoparā pucchā gaṇanato honti naye paṇṇarasamūlake. Soḷasamūlake paṭhamapaṇṇarasakena saddhiṃ indriyapaccayādīsu navasu paccayesu ekamekassa yojanāvasena nava soḷasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- 1- satāni cattāri tāḷīsaṃ ekā ceva punāparā 1- pucchā gaṇanato honti naye soḷasamūlake. Sattarasamūlake paṭhamasoḷasakena saddhiṃ jhānapaccayādīsu aṭṭhasu paccayesu ekamekassa yojanāvasena aṭṭha sattarasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni tīṇi pucchānaṃ navuti dve punāparā pucchā gaṇanato honti naye sattarasamūlake. @Footnote: 1-1 cha.Ma. satāni cattāri cattā- līsekā ceva punāparā

--------------------------------------------------------------------------------------------- page460.

Aṭṭhārasamūlake paṭhamasattarasakena saddhiṃ maggapaccayādīsu sattasu paccayesu ekamekassa yojanāvasena satta aṭṭhārasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- satāni tīṇi pucchānaṃ tecattāḷīsameva ca pucchā gaṇanato honti naye aṭṭhārasamūlake. Ekūnavīsatimūlake paṭhamaṭṭhārasakena saddhiṃ sampayuttapaccayādīsu chasu paccayesu ekamekassa yojanāvasena cha ekūnavīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ dve satā navuti ceva catasso ca punāparā pucchā gaṇanato honti naye ekūnavīsake. 1- Vīsatimūlake paṭhamekūnavīsatikena saddhiṃ vippayuttapaccayādīsu pañcasu paccayesu ekamekassa yojanāvasena pañcavīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- dve satā honti pucchānaṃ cattāḷīsā ca pañca ca pucchā gaṇanato honti naye vīsatimūlake. Ekavīsatimūlake paṭhamavīsatikena saddhiṃ atthipaccayādīsu catūsu paccayesu ekamekassa yojanāvasena cattāro ekavīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- sataṃ chanavutiñceva pucchā honti sampiṇḍitā gaṇitā lakkhaṇaññūhi ekavīsatike naye. Dvāvīsatimūlake paṭhamekavīsatikena saddhiṃ natthipaccayādīsu tīsu paccayesu ekamekassa yojanāvasena tayo dvāvīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- @Footnote: 1 cha.Ma. ekūnavīsatike

--------------------------------------------------------------------------------------------- page461.

Cattāḷīsādhikaṃ sataṃ satta ceva punāparā pucchā gaṇanato honti naye dvāvīsatimūlake. Tevīsatimūlake paṭhamadvāvīsatikena saddhiṃ dvīsu vigatāvigatapaccayesu ekamekassa yojanāvasena dve tevīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:- aṭṭhanavutimevidha pucchā gaṇanato matā nayamhi tevīsatime tevīsatikamūlake. Catuvīsatimūlako pana sabbapaccayānaṃ samodhānavasena veditabbo, teneva sabbamūlakoti vutto. Tattha ekūnapaññāsameva pucchā hontīti sabbāpetā hetupaccayapadameva gahetvā ekamūlakādīnaṃ sabbamūlakapariyosānānaṃ vasena satthārā devaparisāya ativitthārato 1- vibhattā pucchā idha saṅkhepena desitā. Tāsaṃ pana sabbāsampi ayaṃ gaṇanapiṇḍo:- ekamūlakanayasmiñhi ekādasasatāni chasattati ca pucchā āgatā. Tāsu 2- hetupaccayanaye teneva mūlakena ekūnapaññāsaṃ katvā imasmiṃ hetupaccayamūlake gahetabbā, sesā sesapaccayamūlakesu pakkhipitabbā. Dumūlake sattavīsāni ekādasasatāni, timūlake sahassaṃ aṭṭhasattati ca, catumūlake sahassaṃ ekūnattiṃsañca, pañcamūlake asītādhikāni navasatāni, chamūlake ekattiṃsāni navasatāni, sattamūlake dvāsītāni aṭṭhasatāni, aṭṭhamūlake tettiṃsāni aṭṭhasatāni, navamūlake caturāsītāni sattasatāni, dasamūlake pañcattiṃsāni sattasatāni, ekādasamūlake chāsītāni chasatāni, dvādasamūlake sattattiṃsāni chasatāni, terasamūlake aṭṭhāsītāni pañcasatāni, cuddasamūlake ekūnacattāḷīsāni pañcasatāni, paṇṇarasamūlake navutāni cattārisatāni, soḷasamūlakeekacattāḷīsāni cattārisatāni, sattarasamūlakedvenavutāni tīṇi satāni, aṭṭhārasamūlake tecattāḷīsāni tīṇi satāni, ekūnavīsatimūlake @Footnote: 1 cha.Ma. devaparisati vitthārato 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page462.

Catunavutāni dvesatāni, vīsatimūlake pañcacattāḷīsāni dvesatāni, ekavīsatimūlake chanavutisataṃ, dvāvīsatimūlake sattacattāḷīsasataṃ, tevīsatimūlake aṭṭhanavuti, sabbamūlake ekūnapaññāsāti evaṃ hetupadaṃ ādiṃ katvā vibhattesu ekamūlakādīsu:- cuddaseva sahassāni puna satta satāni ca pucchā hetupadasseva ekamūlādibhedatoti. [39-40] Evaṃ hetupaccayaṃ ādiṃ katvā ekamūlakato paṭṭhāya yāva sabbamūlakanayā pucchābhedaṃ dassetvā idāni ārammaṇapaccayaṃ ādiṃ katvā dassetuṃ siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā hetupaccayātiādimāha. Tattha ārammaṇapaccayā hetupaccayāti ettāvatā ārammaṇapaccayaṃ ādiṃ katvā hetupaccayapariyosāno ekamūlakanayo dassito. Tato paraṃ ārammaṇapaccayā adhipatipaccayāti dukamūlakaṃ āraddhaṃ. Tattha imaṃ paṭhamadukañceva ārammaṇāvigatadukañca dassetvā sesaṃ saṅkhittaṃ. Ārammaṇapaccayā hetupaccayāti ayaṃ osānadukopi na dassito. Sace pana katthaci vācanāmagge sandissati, sveva vācanāmaggo gahetabbo. Tato paraṃ ārammaṇapaccayavasena tikamūlakādayo adassetvāva adhipatipaccayaṃ ādiṃ katvā ekakādayo dassetuṃ adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayāti ettakameva vuttaṃ, taṃ ekamūlakavasena vā sabbamūlakavasena vā veditabbaṃ. [41] Tato paraṃ avigatapaccayaṃ ādiṃ katvā dumūlakameva dassetuṃ avigatapaccayā hetupaccayātiādi āraddhaṃ. Tattha avigatahetuduko avigatārammaṇaduko avigatādhipatidukoti paṭipāṭiyā tayo duke vatvā pariyosāne ca avigatavigatoti 1- eko duko dassito. Tato avigatapaccayavaseneva timūlakaṃ dassetuṃ "avigatapaccayā @Footnote: 1 cha.Ma. avigatavigataduko

--------------------------------------------------------------------------------------------- page463.

Hetupaccayā ārammaṇapaccayā, avigatapaccayā hetupaccayā adhipatipaccayā, avigatapaccayā hetupaccayā anantarapaccayā"ti evaṃ paṭipāṭiyā tayo tike vatvā "avigatapaccayā hetupaccayā vigatapaccayā"ti pariyosānattiko vutto. Tato avigatapaccayavaseneva catumūlakaṃ dassetuṃ "avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā, avigatapaccayā hetupaccayā ārammaṇapaccayā anantarapaccayā"ti dve catukke vatvā "vigatapaccayā"ti padaṃ uddharitvā ṭhapitaṃ, sesaṃ sabbaṃ saṅkhittaṃ. Tassa saṅkhittabhāvaṃ dassetuṃ "ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ 1- sabbamūlakaṃ asammuyhantena vitthāretabban"ti vuttaṃ. Tasmā yathā hetupaccayaṃ ādiṃ katvā hetuādipadavasena ekamūlake ekādasa pucchāsatāni chasattati ca pucchā .pe. Sabbamūlake ekūnapaññāsaṃ, evaṃ ārammaṇapaccayādīsupi ekamekaṃ ādiṃ katvā ārammaṇādipadavasena ekekassa padassa ekamūlake ekādasa pucchāsatāni chasattati ca pucchā .pe. Sabbamūlake ekūnapaññāsanti ekekassa padassa ekamūlakādibhede sattasatādhikāni cuddasapucchāsahassāni honti. Tāsaṃ sabbesupi catuvīsatiyā paccayesu ayaṃ gaṇanaparicchedo:- dvāpaññāsasahassānaṭṭha- satāni tīṇi satasahassāni kusalattikassa pucchā anulomanayamhi suvibhattā. Yathā ca kusalattikassa, evaṃ vedanāttikādīnampīti sabbesupi bāvīsatiyā tikesu. Ekasaṭṭhisahassāni cha satāni sattasattati satasahassāni pucchānaṃ tikabhede pabhedato. Saṅkhitto vācanāmaggo. 2- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. saṅkhittā vācanāmagge

--------------------------------------------------------------------------------------------- page464.

Dukesu pana "siyā hetuṃ dhammaṃ paṭicca hetudhammo uppajjeyya hetupaccayā"ti evaṃ hetuṃ paṭicca hetu, hetuṃ paṭicca nahetu, hetuṃ paṭicca hetu ca nahetu ca, nahetuṃ paṭicca nahetu, nahetuṃ paṭicca hetu, nahetuṃ paṭicca hetu ca nahetu ca, hetuñca nahetuñca paṭicca hetu, hetuñca nahetuñca paṭicca nahetu, hetuñca nahetuñca paṭicca hetu ca nahetu cāti ekamekasmiṃ duke hetupaccayādīsu ekamekasmiṃ paccaye nava pucchā honti. Tāsu hetupaccayaṃ ādiṃ katvā ekamūlake dvisatāni soḷasa ca pucchā honti. Tāsu hetupaccayasseva aññena asammissā nava pucchā gahetabbā, sesā atthavārena gahitā. 1- Tāsaṃ dukamūlakādīsu tevīsatiyā vāresu ekekaṃ navakaṃ apanetvā yāva sabbamūlakā ayaṃ gaṇanaparicchedo:- dukamūlake tāva ekamūlake dassitesu dvīsu soḷasādhikesu pucchāsatesu nava apanetvā dvisatāni satta ca pucchā honti, tato nava apanetvā timūlake aṭṭhanavutisataṃ. Evaṃ purimapurimato nava nava apanetvā catumūlake ekūnanavutisataṃ, pañcamūlake asītisataṃ, chamūlake ekasattatisataṃ, sattamūlake dvāsaṭṭhisataṃ, aṭṭhamūlake tepaññāsasataṃ, navamūlake catucattāḷīsasataṃ, dasamūlake pañcattiṃsasataṃ, ekādasamūlake chabbīsasataṃ, dvādasamūlake sattarasādhikasataṃ, terasamūlake aṭṭhādhikasataṃ, cuddasamūlake navanavuti, paṇṇarasamūlake navuti, soḷasamūlake ekāsīti, sattarasamūlake dvāsattati, aṭṭhārasamūlake tesaṭṭhī, ekūnavīsatimūlake catupaññāsaṃ, vīsatimūlake pañcacattāḷīsaṃ, ekavīsatimūlake chattiṃsaṃ, bāvīsatimūlake sattavīsaṃ, tevīsatimūlake aṭṭhārasa, sabbamūlake navāti. Yathā panetāni hetupaccayavasena ekamūlake soḷasādhikāni dvepucchāsatāni .pe. Sabbamūlake nava, evaṃ ārammaṇapaccayādīsupi ekamekaṃ ādiṃ katvā ārammaṇādipadavasena ekekassa padassa ekamūlake soḷasādhikāni dvepucchāsatāni .pe. Sabbamūlake navāti @Footnote: 1 cha.Ma. aṭṭha vārena gahitā

--------------------------------------------------------------------------------------------- page465.

Ekekassa padassa ekamūlakādibhede dvepucchāsahassāni sattasatāni ca pucchā honti. Tāsaṃ sabbesupi catuvīsatiyā paccayesu ayaṃ gaṇanaparicchedo:- catusaṭṭhisahassāni puna aṭṭhasatāni ca pucchā hetudukassetā 1- anulomanaye matā. Yathā ca hetudukassa, evaṃ sahetukadukādīnampīti sabbasmimpi dukasate:- saṭṭhisatasahassāni cattāri ca tato paraṃ asītiñca sakassāni pucchā dukasate vidū. Ayaṃ tāva suddhike tikapaṭṭhāne ca dukapaṭṭhāne ca pucchānaṃ gaṇanaparicchedo. Yaṃ pana tato paraṃ bāvīsatitike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma desitaṃ, tatthāpi "siyā hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjeyya hetupaccayā"ti evaṃ bāvīsatiyā tikesu ekekaṃ tikaṃ dukānaṃ satena satena saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gaṇetvā 2- paricchedo veditabbo. Yampi tato paraṃ dukasataṃ gahetvā bāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma desitaṃ, tatthāpi "siyā kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetudhammo uppajjeyya hetupaccayā"ti evaṃ dukasate ekekaṃ dukaṃ bāvīsatiyā tikehi saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gaṇetvā 2- paricchedo veditabbo. Yampi tato paraṃ tike tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma desitaṃ, tatthāpi "siyā kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjeyya hetupaccayā"ti evaṃ bāvīsatiyā tikesu @Footnote: 1 cha.Ma. hetudukasseva 2 cha.Ma. gahetvā

--------------------------------------------------------------------------------------------- page466.

Ekekaṃ tikaṃ sesehi ekavīsatiyā tikehi saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gaṇetvā 1- paricchedo veditabbo. Yampi tato paraṃ duke dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāma desitaṃ, tatthāpi "siyā hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjeyya hetupaccayā"ti evaṃ dukasate ekekaṃ dukaṃ sesehi navanavutiyā dukehi saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gaṇetvā 1- paricchedo veditabbo. Tathāgatena hi sabbampetaṃ pabhedaṃ dassetvāva devaparisāya dhammo desito, dhammasenāpatissa pana tena ajja idañcidañca desitanti saṅkhipitvā nayadassanamatteneva desanā akkhātā. Therenāpi saṅkhipitvāva vācanāmaggo pavattito, so therena pavattitanayeneva saṅgītikāle saṅgahaṃ āropito. Taṃ panassa saṅkhepanayaṃ dassetuṃ tikañca paṭṭhānavaranti ayaṃ gāthā ṭhapitā. Tassattho:- tikañca paṭṭhānavaranti varaṃ pavaraṃ tikapaṭṭhānañca. Dukuttamanti uttamaṃ seṭṭhaṃ dukapaṭṭhānañca. Dukatikañcevāti dukatikapaṭṭhānañca. Tikadukañcāti tikadukapaṭṭhānañca. Tikatikañcevāti tikatikapaṭṭhānañca. Dukadukañcāti dukadukapaṭṭhānañca. Cha anulomamhi nayā sugambhīrāti ete tikapaṭṭhānādayo suṭṭhu gambhīrā cha nayā anulomamhi veditabbāti. Tattha dve anulomāni dhammānulomañca paccayānulomañca. Tattha "kusalaṃ dhammaṃ paṭicca kusalo dhammo"ti evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ anulomadesanāvasena pavattaṃ dhammānulomaṃ nāma. "hetupaccayā ārammaṇa- paccayā"ti evaṃ catuvīsatiyā paccayānaṃ anulomadesanāvasena pavattaṃ paccayānulomaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe. Cha anulomamhi nayā sugambhīrā"ti ayaṃ gāthā dhammānulomaṃ sandhāya vuttā. Idha pana ayaṃ gāthā @Footnote: 1 cha.Ma. gahetvā

--------------------------------------------------------------------------------------------- page467.

Tasmiṃ dhammānulome paccayānulomaṃ sandhāya vuttā. Tasmā "../../bdpicture/cha anulomamhi nayā sugambhīrā"ti aṭṭhakathāgāthāyaṃ dhammānulome tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse "hetupaccayā ārammaṇapaccayā"ti evaṃ pavatte paccayānulome ete dhammānulomeyeva tikapaṭṭhānādayo "../../bdpicture/cha nayā sugambhīrā"ti evamattho veditabbo. Tesu anulome tikapaṭṭhāne kusalattikamattasseva vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito. Sesesu pana tikadukesu 1- sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ, "../../bdpicture/cha anulomamhi nayā sugambhīrā"ti vacanato pana imasmiṃ paccayānulome chapi ete paṭṭhānanayā pucchānaṃ vasena uddharitvā dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti. ---------- Pucchāvāra 2. Paccayapaccanīyavaṇṇanā [42-44] Idāni paccanīyaṃ hoti, taṃ dassetuṃ siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya na hetupaccayātiādi āraddhaṃ. Tattha anulomapucchāhi samappamāṇova pucchāparicchedo. Tenevettha "yathā anulome hetupaccayo vitthārito, evaṃ paccanīyepi nahetupaccayo vitthāretabbo"ti vatvā puna pariyosāne "yathā anulome ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ yāva tevīsatimūlakaṃ, evaṃ paccanīyepi vitthāretabban"ti vuttaṃ. Tevīsatimūlakanti idañcettha dumūlakaṃyeva @Footnote: 1 cha.Ma. tikesu

--------------------------------------------------------------------------------------------- page468.

Sandhāya vuttaṃ. Pariyosāne pana sabbamūlakaṃ catuvīsatimūlakampi hotiyeva. Taṃ sabbaṃ saṅkhittamevāti. Tikañca paṭṭhānavaraṃ .pe. Cha paccanīyamhi nayā sugambhīrāti etthāpi dve paccanīyāni dhammapaccanīyañca paccayapaccanīyañca. Tattha "kusalā dhammā"ti evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ "na kusalaṃ dhammaṃ paṭicca na kusalo dhammo"ti paccanīyadesanāvasena pavattaṃ dhammapaccanīyaṃ nāma. "nahetupaccayā nārammaṇapaccayā"ti evaṃ catuvīsatiyā paccayānaṃ paccanīyadesanāvasena pavattaṃ paccayapaccanīyaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe. Cha paccanīyamhi nayā sugambhīrā"ti ayaṃ gāthā dhammapaccanīyaṃ sandhāya vuttā, idha pana ayaṃ gāthā dhammānulomeyeva paccayapaccanīyaṃ sandhāya vuttā. Tasmā "../../bdpicture/cha paccanīyamhi nayā sugambhīrā"ti aṭṭhakathāgāthāyaṃ dhammapaccanīye tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse nahetupaccayā nārammaṇa- paccayāti evaṃ pavatte paccayapaccanīye ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Tesu anulomatikapaṭṭhāneyeva kusalattikamattassa vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito, sesesu pana tikadukesu sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ. "../../bdpicture/cha paccanīyamhi nayā sugambhīrā"ti vacanato pana imasmiṃ paccayapaccanīye cha ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti. --------------

--------------------------------------------------------------------------------------------- page469.

Pucchāvāra 3. Anulomapaccanīyavaṇṇanā [45-48] Idāni anulomapaccanīyaṃ hoti, taṃ dassetuṃ siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā nārammaṇapaccayātiādi āraddhaṃ. Tattha "hetupaccayā nārammaṇapaccayā .pe. Hetupaccayā nāvigatapaccayā"ti hetupadassa sesesu tevīsatiyā paccayesu ekekena saddhiṃ yojanāvasena hetupadādike ekamūlake tevīsati anulomapaccanīyāni. Tesu ekekasmiṃ ekūnapaññāsaṃ katvā sattavīsādhikāni ekādasapucchāsatāni honti. Dumūlake pana hetārammaṇapadānaṃ sesesu bāvīsatiyā paccayesu ekekena saddhiṃ yojanāvasena bāvīsati anulomapaccanīyānīti evaṃ anulome vuttesu sabbesu ekamūlakādīsu ekekaṃ padaṃ parihāpetvā avasesānaṃ vasena pucchāgaṇanā veditabbā. Ekamūlakādīsu cettha yā pucchā pāliyaṃ āgatā, yā ca na āgatā, tā sabbā heṭṭhā vuttanayānusārena 1- veditabbā. Tikañca paṭṭhānavaraṃ .pe. Cha anulomapaccanīyamhi nayā sugambhīrāti ettha pana heṭṭhā vuttanayeneva dve anulomapaccanīyāni dhammānulomapaccanīyañca paccayānulomapaccanīyañca. Tattha "kusalo dhammo"ti 2- evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ "kusalaṃ dhammaṃ paṭicca na kusalo dhammo"ti anulomapaccanīya- desanāvasena pavattaṃ dhammānulomapaccanīyaṃ nāma. "hetupaccayā nārammaṇapaccayā"ti evaṃ catuvīsatiyā paccayesu labbhamānapadānaṃ anulomapaccanīyadesanāvasena pavattaṃ paccayānulomapaccanīyaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe. Cha anulomapaccanīyamhi nayā sugambhīrā"ti ayaṃ gāthā dhammānulomapaccanīyaṃ sandhāya vuttā, idha pana ayaṃ gāthā dhammānulomeyeva paccayānulomapaccanīyaṃ sandhāya @Footnote: 1 cha.Ma. vuttanayānusāreneva 2 cha.Ma. kusalā dhammāti

--------------------------------------------------------------------------------------------- page470.

Vuttā. Tasmā "../../bdpicture/cha anulomapaccanīyamhi nayā sugambhīrā"ti aṭṭhakathāgāthāyaṃ dhammānulomapaccanīye tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse hetupaccayā nārammaṇapaccayāti evaṃ pavatte paccayānuloma- paccanīye ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Tesu anulomatikapaṭṭhāneyeva kusalattikamattassa vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito, sesesu pana tikadukesu 1- sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ. "../../bdpicture/cha anulomapaccanīyamhi nayā sugambhīrā"ti vacanato pana imasmiṃ paccayānulomapaccanīye chapi ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti. ------------- Pucchāvāra 4. Paccanīyānulomavaṇṇanā [49-52] Idāni paccanīyānulomaṃ hoti, taṃ dassetuṃ siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā ārammaṇapaccayātiādi āraddhaṃ. Tattha anulomapaccanīyapucchāhi samappamāṇoeva pucchāparicchedo. Ekamūlakādīsu cettha yā pucchā pāliyaṃ āgatā, yā ca na āgatā, tā sabbā heṭṭhā vuttanayānusāreneva veditabbā. Tikañca paṭṭhānavaraṃ .pe. Cha paccanīyānulomamhi nayā sugambhīrāti etthāpi heṭṭhā vuttanayeneva dve paccayānulomāni dhammapaccanīyānulomañca @Footnote: 1 cha.Ma. tikesu

--------------------------------------------------------------------------------------------- page471.

Paccayapaccanīyānulomañca. Tattha "kusalo dhammo"ti 1- evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ "nakusalaṃ dhammaṃ paṭicca kusalo dhammo"ti paccanīyānuloma- desanāvasena pavattaṃ dhammapaccanīyānulomaṃ nāma. "nahetupaccayā ārammaṇapaccayā"ti evaṃ catuvīsatiyā paccayesu labbhamānapadānaṃ paccayapaccanīyānulomadesanāvasena pavattaṃ paccayapaccanīyānulomaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe. Cha paccanīyānulomamhi nayā sugambhīrā"ti ayaṃ gāthā dhammapaccanīyānulomaṃ sandhāya vuttā, idha pana ayaṃ gāthā dhammānulomeyeva paccayapaccanīyānulomaṃ sandhāya vuttā. Tasmā "../../bdpicture/cha paccanīyānulomamhi nayā sugambhīrā"ti aṭṭhakathāgāthāyaṃ 2- dhammapaccanīyānulome tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse nahetupaccayā ārammaṇapaccayāti evaṃ pavatte paccayapaccanīyānulome ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Tesu anulomatikapaṭṭhāneyeva kusalattikamattassāpi vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito, sesesu pana tikadukesu 3- sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ. "../../bdpicture/cha paccanīyānulomamhi nayā sugambhīrā"ti vacanato pana imasmiṃ paccayapaccanīyānulome chapi ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti. Pucchāvāravaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. kusalā dhammāti 2 cha.Ma. aṭṭhakathāya 3 cha.Ma. tikesu


             The Pali Atthakatha in Roman Book 55 page 452-471. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10219&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10219&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2765              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2765              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]