ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     Paṭiccavāra paccayapaccanīyavaṇṇanā
     [86-87] Paccayapaccanīyaṃ pana yasmā kusalapade na labbhati kusaladhammassa
hetupaccayena vinā anuppattito, tasmā akusalaṃ dhammaṃ paṭiccātiādi āraddhaṃ.
@Footnote: 1 cha.Ma. labbhati, taṃ   2 cha.Ma. paccayasanniveso
@3 cha.Ma. yo yo     4 cha.Ma. mūlakaṃ
Tattha nahetupaccayāti hetupaccayapaṭikkhepo hetupaccayaṃ vinā aññena paccayena
uppajjatīti attho. Vicikicchāsahagato uddhaccasahagato mohoti ayañhi sampayutta-
dhammānañceva cittasamuṭṭhānarūpassa ca sayaṃ hetupaccayo hoti, aññassa pana
sampayuttahetuno abhāvā na hetupaccayā uppajjatīti ṭhapetvā hetupaccayaṃ
sesehi attano anurūpapaccayehi uppajjati. Iminā nayena sabbattha paṭikkhepesu 1-
attho veditabbo. Ahetukaṃ vipākābyākatanti idaṃ rūpasamuṭṭhāpakavaseneva veditabbaṃ.
Aññesupi evarūpesu eseva nayo.
     [88] Nādhipatipaccaye kāmaṃ adhipatipi attanā saddhiṃ dutiyassa adhipatino
abhāvā adhipatipaccayaṃ na labhati, yathā pana vicikicchuddhaccasahagato moho ahetuko,
na tathā adhipatiyeva 2- nirādhipati. Chandādīsu pana aññataraṃ adhipatiṃ akatvā
kusalādīnaṃ uppattikāle sabbepi kusalādayo nirādhipatino. Tasmā mohaṃ viya visuṃ
adhipatimattameva anuddharitvā sabbasaṅgāhikavasenevesā "ekaṃ khandhaṃ paṭicca tayo
khandhā"tiādikā desanā katāti veditabbā.
     [89] Nānantaranasamanantaresu nārammaṇe viya rūpameva paccayuppannaṃ. Tena
vuttaṃ "nārammaṇapaccayasadisan"ti. Sahajātapaccayo parihīno. Yathā cesa, tathā
nissayaatthiavigatapaccayāpi. Kiṃkāraṇā? etehi vinā kassaci anuppattito.
Sahajātanissayaatthiavigatapaccaye hi paccakkhāya ekopi rūpārūpadhammo nuppajjati,
tasmā te parihīnā.
     [90] Naaññamaññapaccayavibhaṅge paṭisandhikkhaṇe vipākābyākate khandhe
paṭicca kaṭattārūpanti hadayavatthuvajjaṃ veditabbaṃ.
     [91] Naupanissayapaccayavibhaṅge rūpameva paccayuppannaṃ. Tañhi upanissayapaccayaṃ
na labhati. Arūpaṃ pana kiñcāpi ārammaṇūpanissayapakatūpanissaye na labheyya,
anantarūpanissayamuttakaṃ pana natthi. Tena vuttaṃ "naārammaṇapaccayasadisan"ti.
@Footnote: 1 cha.Ma. sabbapaccayapaṭikkhepesu    2 cha.Ma. adhipatayo eva
     [92] Napurejāte cittasamuṭṭhānaṃ rūpanti pañcavokāravasena vuttaṃ.
     [93] Napacchājātapaccayāti ettha sahajātapurejātapaccayā saṅgahaṃ gacchanti.
Tasmā sahajātapaccayasadisā ettha pāli, sā pana 1- nādhipatipaccaye vitthāritāti
idha saṅkhittā. Nāsevanapaccayo kusalākusalapaṭhamajavanavasena veditabbo, 2- tathā
kiriyābyākataṃ. Pāli pana idhāpi nādhipatipaccaye vitthāritavaseneva veditabbā.
Tenevāha "napacchājātapaccayampi nāsevanapaccayampi nādhipatipaccayasadisan"ti.
     [94-97] Nakammapaccaye vipākacetanā nānākkhaṇikakammapaccayaṃ labhatīti
na gahitā. Nāhārapaccaye ekaccaṃ rūpameva paccayuppannaṃ, tathā naindriyapaccaye.
     [98] Najhānapaccaye pañcaviññāṇadhammā ca ekaccañca rūpaṃ paccayuppannaṃ.
Pañcaviññāṇasmiñhi vedanā ca cittekaggatā ca dubbalattā upanijjhānalakkhaṇaṃ
na pāpuṇantīti jhānapaccaye te 3- na gahitā.
     [99-102] Namaggapaccaye ahetukavipākakiriyañceva ekaccañca rūpaṃ
paccayuppannaṃ. Nasampayuttanonatthinovigatesu rūpameva paccayuppannaṃ. Tena vuttaṃ
"nārammaṇapaccayasadisan"ti.
     [103] Nahetuyā dveti ekamūlakagaṇanāya yathāpālimeva niyyāti.
     [104] Dumūlake nahetupaccayā nārammaṇe ekanti ettha kiñcāpi
bahugaṇanena saddhiṃ ūnataragaṇanassa saṃsandane ūnataragaṇanānaṃ vasena nahetuyā
viya dvīhi bhavitabbaṃ, nārammaṇavasena pana arūpadhammānaṃ parihīnattā abyākataṃ
paṭicca rūpābyākatassa uppattiṃ sandhāya "ekan"ti vuttaṃ. Sabbesu ekakesupi
eseva nayo. Dveti vuttaṭṭhāne pana nahetuyā laddhavasena vāradvayaṃ veditabbaṃ.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 cha.Ma. nāsevanapaccaye kusalākusalā paṭhamajavanavasena
@veditabbā                3 cha.Ma. ayaṃ pāṭho na dissati
     [105-106] Timūlakādīsu pana sabbesu nārammaṇapaccayassa aparihīnattā
ekameva vissajjananti ayaṃ paccanīye nahetupaccayaṃ ādiṃ katvā ekamūlakādīsu
gaṇanā.
     [107-130] Nārammaṇapaccayādayo pana ekamūlake tāva purimena sadisattā
idhāpi na dassitāyeva. Nārammaṇapaccayavasena dumūlake nārammaṇapaccayā nahetuyā
ekanti nahetudumūlake vuttameva. Nādhipatiyā pañcāti nārammaṇapaccaye laddhavasena
veditabbāti evaṃ sabbasaṃsandanesu ūnataragaṇanasseva paccayassa vasena gaṇanā
veditabbā. Yattha yattha ca nārammaṇapaccayo pavisati, tattha tattha rūpameva
paccayuppannaṃ. Nānantaranasamanantaranaaññamaññanaupanissayanāhāranaindriyanasampayutta-
nonatthinovigatapaccayānaṃ paviṭṭhaṭṭhānepi eseva nayo. Nāhāranaindriyanajhāna-
namaggapaccayā sabbattha sadisavissajjanā. Nasahajātādicatukkaṃ idhāpi parihīnamevāti
idamettha lakkhaṇaṃ. Iminā pana lakkhaṇena sabbesu dumūlakādīsu "ayaṃ paccayo
mūlaṃ, ayañcettha 1- dumūlako, ayaṃ timūlako, ayaṃ sabbamūlako"ti taṃ 2- sallakkhetvā
ūnataragaṇanassa paccayassa vasena gaṇanā veditabbāti.
                      Paccayapaccanīyavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 482-485. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10899              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10899              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=573              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2967              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2967              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]